Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śikṣāsamuccaya
Ṭikanikayātrā
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Gṛhastharatnākara
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Abhinavacintāmaṇi
Bhramarāṣṭaka
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
Atharvaveda (Paippalāda)
AVP, 4, 35, 7.1 tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 7.1 tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVŚ, 4, 28, 2.1 yayor abhyabhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVŚ, 6, 12, 2.1 yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 16.9 tad vā etad viditaṃ mīmāṃsitam //
BĀU, 2, 1, 14.3 naitāvatā viditaṃ bhavatīti /
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 4, 5, 6.15 ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam //
Chāndogyopaniṣad
ChU, 4, 9, 3.1 śrutaṃ hy eva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
JUB, 4, 19, 4.1 pratibodhaviditam matam amṛtatvaṃ hi vindate /
Jaiminīyabrāhmaṇa
JB, 1, 15, 6.0 yo vā etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 291, 5.0 ko viditād aviditam upeyāt //
JB, 1, 291, 5.0 ko viditād aviditam upeyāt //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
Arthaśāstra
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 9, 27.1 suvidite śatruśāsanāpadeśenainaṃ ghātayet //
Avadānaśataka
AvŚat, 1, 4.10 yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇam ādarśitam /
AvŚat, 8, 3.3 yāvat tayor viditaṃ bhagavān asmadvijitam anuprāpta iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 43.0 tatra vidita iti ca //
Buddhacarita
BCar, 5, 71.1 pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
BCar, 12, 5.1 viditaṃ me yathā saumya niṣkrānto bhavanādasi /
Carakasaṃhitā
Ca, Sū., 6, 3.2 yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 5, 29.1 kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ /
Ca, Vim., 7, 4.6 viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante yatheṣṭamarthamabhinirvartayanti ceti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Indr., 4, 4.2 addhā hi viditaṃ jñānamindriyāṇāmatīndriyam //
Lalitavistara
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 15.8 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ //
MBh, 1, 1, 187.1 nigrahānugrahau cāpi viditau te narādhipa /
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 47, 4.1 api tat karma viditaṃ bhavatāṃ yena pannagam /
MBh, 1, 55, 22.2 viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ //
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 59, 10.1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 60, 1.2 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 62, 14.2 bhūyo dharmaparair bhāvair viditaṃ janam āvasat //
MBh, 1, 68, 13.2 ājagāma tataḥ śubhrā duḥṣantaviditād vanāt /
MBh, 1, 68, 14.1 abhisṛtya ca rājānaṃ viditā sā praveśitā /
MBh, 1, 68, 61.2 jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā //
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 91, 2.4 saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā //
MBh, 1, 105, 7.30 vyaktaṃ tad bhavataścāpi viditaṃ nātra saṃśayaḥ /
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 113, 23.1 asmākam api te janma viditaṃ kamalekṣaṇe /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 134, 26.2 tathā no viditā mārgā bhaviṣyanti palāyatām //
MBh, 1, 136, 19.9 viditaṃ tan mahābuddher vidurasya mahātmanaḥ /
MBh, 1, 137, 4.1 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ /
MBh, 1, 143, 16.13 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā /
MBh, 1, 144, 7.2 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ /
MBh, 1, 145, 16.3 vidite vyavasiṣyāmi yadyapi syāt suduṣkaram //
MBh, 1, 146, 24.5 kṣamā śaucam anāhāram etāvad viditaṃ striyāḥ //
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 183, 6.2 kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve //
MBh, 1, 200, 9.32 viditārthaḥ svasamayacchettā nigamasaṃśayān /
MBh, 1, 213, 21.10 lokasya viditaṃ hyadya pūrvaṃ vipṛthunā yathā /
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 2, 12, 35.3 prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ //
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 46, 17.1 tasya te viditaprajña śokamūlam idaṃ katham /
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 46, 3.2 kaccit tavāpi viditaṃ yathātathyena sārathe //
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 65, 35.2 tvayā ca viditā vipra katham evaṃgatā satī //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 152, 24.2 gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat //
MBh, 3, 153, 31.2 viditāś ca kuberasya tatas te narapuṃgavāḥ /
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 177, 33.2 śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira /
MBh, 3, 178, 28.3 viditaṃ veditavyaṃ te kasmān mām anupṛcchasi //
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 3, 181, 9.3 viditaṃ veditavyaṃ te sthityartham anupṛcchasi //
MBh, 3, 189, 14.1 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava /
MBh, 3, 192, 2.1 viditās tava dharmajña devadānavarākṣasāḥ /
MBh, 3, 197, 30.2 balākā hi tvayā dagdhā roṣāt tad viditaṃ mama //
MBh, 3, 222, 32.3 mānyānāṃ mānasatkārā ye cānye viditā mayā //
MBh, 3, 235, 3.2 vidito 'yam abhiprāyas tatrasthena mahātmanā /
MBh, 3, 252, 10.2 jānāmi kṛṣṇe viditaṃ mamaitad yathāvidhās te naradevaputrāḥ /
MBh, 3, 263, 42.2 dhruvaṃ vānararājasya vidito rāvaṇālayaḥ //
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 3, 268, 7.2 vidito rākṣasendrasya praviveśa gatavyathaḥ //
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 281, 105.2 abhyāsagamanād bhīru panthāno viditā mama /
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 286, 8.1 tavāpi viditaṃ deva mamāpyastrabalaṃ mahat /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 3, 299, 3.1 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 1, 2.15 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 3, 7.1 tantipāla iti khyāto nāmnā viditam astu te /
MBh, 4, 3, 9.2 tat sarvaṃ me suviditam anyaccāpi mahīpate //
MBh, 4, 4, 6.2 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ /
MBh, 4, 4, 15.1 vidite cāsya kurvīta kāryāṇi sulaghūnyapi /
MBh, 4, 5, 10.3 gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām /
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 9, 12.2 taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni //
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 24, 15.1 mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ /
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 50, 15.2 eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te //
MBh, 5, 1, 10.2 sarvair bhavadbhir viditaṃ yathāyaṃ yudhiṣṭhiraḥ saubalenākṣavatyām /
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 6, 4.1 viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ /
MBh, 5, 7, 23.1 viditaṃ te naravyāghra sarvaṃ bhavitum arhati /
MBh, 5, 8, 23.1 viditaṃ te mahārāja lokatattvaṃ narādhipa /
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 20, 3.2 vākyopādānahetostu vakṣyāmi vidite sati //
MBh, 5, 20, 6.1 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā /
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 38, 22.1 sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 6.1 yudhiṣṭhireṇa dāśārha taccāpi viditaṃ tava /
MBh, 5, 81, 51.2 ardharājyasya govinda viditaṃ sarvarājasu //
MBh, 5, 86, 5.2 trayāṇām api lokānāṃ viditaṃ mama sarvathā //
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 135, 10.1 viditā te sadā buddhir bhīmasya na sa śāmyati /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 155, 19.1 viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā /
MBh, 5, 159, 10.2 kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ //
MBh, 5, 160, 7.1 bhāvaste vidito 'smābhir durbuddhe kulapāṃsana /
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 172, 7.2 nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan /
MBh, 5, 177, 20.2 kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare //
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 6, 4, 11.2 yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat /
MBh, 6, BhaGī 5, 26.2 abhito brahmanirvāṇaṃ vartate viditātmanām //
MBh, 6, 51, 3.1 sa lokaviditān aśvānnijaghāna mahābalaḥ /
MBh, 6, 61, 49.1 ananta viditaprajña nityaṃ bhūtavibhāvana /
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 6, 115, 43.1 abhiprāye tu vidite dharmātmā savyasācinā /
MBh, 6, 117, 9.1 kaunteyas tvaṃ na rādheyo vidito nāradān mama /
MBh, 6, 117, 26.1 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ /
MBh, 7, 10, 25.2 tanme suviditaṃ sarvaṃ pratyakṣam iva cāgamat //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 50, 69.2 viditaṃ veditavyaṃ te na śokaṃ kartum arhasi //
MBh, 7, 57, 17.1 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham /
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 98, 51.2 droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan //
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 151, 6.1 viditaṃ te mahārāja yathā bhīmena rākṣasāḥ /
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 7, 160, 16.2 nihatāḥ puruṣendreṇa taccāpi viditaṃ tava //
MBh, 7, 166, 19.2 dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama /
MBh, 7, 168, 22.1 bībhatso viprakarmāṇi viditāni manīṣiṇām /
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 30, 13.2 tata eṣāṃ samācāraḥ saṃvāsād vidito mama //
MBh, 8, 40, 94.2 śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ /
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 49, 107.1 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ /
MBh, 8, 54, 18.1 adyaiva tad viditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta /
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 9, 62, 33.2 vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt //
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 12, 3, 3.1 viditāstrastataḥ karṇo ramamāṇo ''śrame bhṛgoḥ /
MBh, 12, 5, 7.2 duryodhanasyānumate tavāpi viditaṃ tathā //
MBh, 12, 11, 10.2 śṛṇumaste vacastāta panthāno viditāstava /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 6.1 āgatiśca gatiścaiva lokasya viditā tava /
MBh, 12, 23, 9.2 kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 31.2 cāturāśramyasaṃsṛṣṭāste sarve viditāstava //
MBh, 12, 50, 33.2 sevyamānaḥ sa caivādyo gāṅgeya viditastava //
MBh, 12, 50, 34.1 itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 2.3 yathā mama mahābāho viditāḥ sādhusaṃmatāḥ //
MBh, 12, 66, 18.1 sādhūnām arcanīyānāṃ prajāsu viditātmanām /
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 107, 9.3 ayaṃ rājakule jāto viditābhyantaro mama //
MBh, 12, 112, 46.2 tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam //
MBh, 12, 117, 40.1 tatastena tapaḥśaktyā vidito jñānacakṣuṣā /
MBh, 12, 125, 30.1 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ /
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 140, 16.1 vyājena kṛtsno vidito dharmaste parihāsyate /
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 164, 20.1 viditaścābhavat tasya rākṣasendrasya dhīmataḥ /
MBh, 12, 165, 1.2 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam /
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 215, 5.2 carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam //
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 253, 47.2 āyān evāsi vidito mama brahmanna saṃśayaḥ /
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 12, 262, 44.1 ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca /
MBh, 12, 265, 2.2 viditāḥ sarvadharmāste sthityartham anupṛcchasi /
MBh, 12, 289, 1.3 tava sarvajña sarvaṃ hi viditaṃ kurusattama //
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 3.2 śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām /
MBh, 12, 290, 35.2 garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām //
MBh, 12, 296, 45.1 nāradād viditaṃ mahyam etad brahma sanātanam /
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 312, 25.2 sthito dhyānaparo mukto viditaḥ praviveśa ha //
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 313, 43.2 jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama //
MBh, 12, 333, 9.1 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ /
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 13, 8, 15.2 aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ //
MBh, 13, 20, 11.1 vidito bhagavān asya kāryam āgamane ca yat /
MBh, 13, 38, 8.1 viditāste striyo yāśca yādṛśāśca svabhāvataḥ /
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 97, 26.2 sarvam annāt prabhavati viditaṃ kīrtayāmi te //
MBh, 13, 102, 16.3 varadena varo datto bhavato viditaśca saḥ //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 106, 2.1 pitāmahasya viditaṃ kim anyatra tapobalāt /
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 143, 13.2 sa śūlabhṛcchoṇitabhṛt karālas taṃ karmabhir viditaṃ vai stuvanti //
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 10.1 govinda mayi yā prītistava sā viditā mama /
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 2, 19.1 prāyaścittāni sarvāṇi viditāni ca te 'nagha /
MBh, 14, 16, 5.1 viditaṃ te mahābāho saṃgrāme samupasthite /
MBh, 14, 32, 14.2 antavanta ihārambhā viditāḥ sarvakarmasu /
MBh, 14, 51, 15.1 vidito me 'si durdharṣa nāradād devalāt tathā /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 55, 29.2 saudāsapatnyā vidite divye vai maṇikuṇḍale /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 83, 9.1 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam /
MBh, 15, 5, 1.2 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ /
MBh, 15, 9, 18.1 puruṣair alam arthajñair viditaiḥ kulaśīlataḥ /
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 14, 1.4 pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ //
MBh, 15, 15, 21.3 vayam āsma yathā samyag bhavato viditaṃ tathā //
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
MBh, 15, 23, 11.2 tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam //
MBh, 15, 35, 11.1 viditaṃ cāpi me rājan vidurasya mahātmanaḥ /
MBh, 15, 36, 16.1 viditaṃ mama rājendra yat te hṛdi vivakṣitam /
MBh, 15, 36, 18.2 subhadrā kṛṣṇabhaginī taccāpi viditaṃ mama //
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 15, 38, 18.1 yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha /
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
Manusmṛti
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
Rāmāyaṇa
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 41, 7.1 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ /
Rām, Bā, 67, 7.1 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā /
Rām, Bā, 69, 14.1 viditaṃ te mahārāja ikṣvākukuladaivatam /
Rām, Ay, 2, 30.1 balam ārogyam āyuś ca rāmasya viditātmanaḥ /
Rām, Ay, 52, 12.1 sūta madvacanāt tasya tātasya viditātmanaḥ /
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 50.2 mama pitrā ahaṃ dattā rāmāya viditātmane //
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 19, 5.1 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
Rām, Ār, 32, 11.2 strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā //
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 39, 8.1 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ /
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 61, 3.2 dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama //
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 14, 10.2 dūṣaṇaśca mahātejā rāmeṇa viditātmanā //
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 19, 16.2 vratasnātasya viprasya vidyeva viditātmanaḥ //
Rām, Su, 23, 17.1 sarvathā tena hīnāyā rāmeṇa viditātmanā /
Rām, Su, 24, 49.1 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā /
Rām, Su, 28, 42.1 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ /
Rām, Su, 34, 9.2 yadyasi preṣitastena rāmeṇa viditātmanā //
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 20, 19.1 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ /
Rām, Yu, 24, 6.2 tacca me viditaṃ sarvam abhiniṣkramya maithili //
Rām, Yu, 24, 7.1 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ /
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 92, 25.1 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ /
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Utt, 23, 9.2 vṛddhaḥ pitāmaho vākyam uvāca viditārthavat //
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Saundarānanda
SaundĀ, 5, 38.1 rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
Amaruśataka
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
Bhallaṭaśataka
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 526.2 vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama //
BKŚS, 19, 64.1 viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam /
BKŚS, 27, 89.2 ciraṃ sundari jīveti tenaiva viditaṃ mayā //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
Daśakumāracarita
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 5.1 tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi /
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 6, 67.1 viditārthastu pārthivastvayā duhituḥ pāṇiṃ grāhayiṣyati //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 8, 258.0 adyāpi caitanmatkapaṭakṛtyaṃ na kenāpi viditam //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Harivaṃśa
HV, 11, 40.2 eṣa vai pitṛbhaktaś ca viditātmā ca bhārgavaḥ //
HV, 15, 64.2 kāmpilyaṃ drupadāyaiva prāyacchad viditaṃ tava //
Harṣacarita
Harṣacarita, 1, 230.1 itarā tu sakhīsnehena sāvitrīmapi viditavṛttāntāmakarot //
Kirātārjunīya
Kir, 1, 1.2 sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ //
Kir, 6, 30.1 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau /
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kir, 7, 30.1 utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum /
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kumārasaṃbhava
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
Kāmasūtra
KāSū, 3, 3, 3.4 sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt /
KāSū, 3, 4, 22.1 viditabhāvastu vyādhim apadiśyaināṃ vārtāgrahaṇārthaṃ svam udavasitam ānayet //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 63.2 anyatra viditaśaucābhyaḥ /
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 2, 7.6 tadanuṣṭhānaniratasya lokavidito dīrghakālaṃ saṃdarśanayogaḥ /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 6, 9.2 antaścāriṇyāṃ ca paricārikāyāṃ viditārthāyāṃ saktam ātmānaṃ rūpayet /
KāSū, 5, 6, 16.9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti /
KāSū, 6, 2, 3.2 rājamārge ca prāsādasthāyāstatra viditāyā vrīḍāśāṭhyanāśaḥ /
KāSū, 7, 1, 2.1 pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
Kātyāyanasmṛti
KātySmṛ, 1, 345.2 samastān viditācārān vijñātārthān pṛthakpṛthak //
KātySmṛ, 1, 953.2 etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet //
Kāvyālaṃkāra
KāvyAl, 1, 8.2 yatno viditavedyena vidheyaḥ kāvyalakṣaṇaḥ //
Kūrmapurāṇa
KūPur, 1, 28, 59.1 jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 2, 44, 65.2 asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute //
Liṅgapurāṇa
LiPur, 1, 1, 16.1 saphalaṃ sādhitaṃ sarvaṃ bhavatā viditaṃ bhavet /
LiPur, 1, 65, 77.1 tejo'pahārī balavānvidito 'bhyudito bahuḥ /
LiPur, 1, 66, 57.2 gandharvalokaviditā bhavabhaktā mahābalāḥ //
LiPur, 1, 86, 98.1 viditaṃ nāsti vedyaṃ ca nirvāṇaṃ paramārthataḥ /
LiPur, 2, 1, 8.2 dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā //
LiPur, 2, 5, 131.2 tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat //
LiPur, 2, 20, 40.1 tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
Matsyapurāṇa
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 175, 43.1 yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām /
Meghadūta
Megh, Pūrvameghaḥ, 6.1 jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 180.2 samastān viditācārān vijñātārthān pṛthak pṛthak //
Saṃvitsiddhi
SaṃSi, 1, 71.1 yathā viditasaṃyogasambandhe 'py akṣagocare /
Suśrutasaṃhitā
Su, Sū., 46, 466.1 bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ /
Su, Cik., 19, 56.1 sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak /
Su, Utt., 56, 5.1 na tāṃ parimitāhārā labhante viditāgamāḥ /
Sūryasiddhānta
SūrSiddh, 1, 5.1 viditas te mayā bhāvas toṣitas tapasā hy aham /
Viṣṇupurāṇa
ViPur, 3, 11, 64.2 taddeśyaṃ viditācārasaṃbhūtiṃ pāñcayajñikam //
ViPur, 3, 17, 3.2 ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 5, 21, 18.1 viditākhilavijñānau sarvajñānamayāvapi /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 32, 19.1 viditārthāṃ tu tāmāha punarūṣā yathoditam /
ViPur, 6, 6, 34.1 viditārthaḥ sa tenaiva anujñāto mahātmanā /
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
Viṣṇusmṛti
ViSmṛ, 1, 58.1 tathā viditavedyānāṃ gatis tvaṃ puruṣottama /
ViSmṛ, 9, 19.1 satsu viditaṃ saccaritaṃ na mahatyarthe 'pi //
Śikṣāsamuccaya
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.1 yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya /
Ṭikanikayātrā, 1, 4.1 vidite horārāśau sthānabalaparigrahe grahāṇāṃ ca /
Acintyastava
Acintyastava, 1, 2.2 viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 12.2 varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ //
BhāgPur, 2, 6, 10.2 udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam //
BhāgPur, 3, 4, 7.2 dorbhiś caturbhir viditaṃ pītakauśāmbareṇa ca //
BhāgPur, 3, 15, 30.1 tān vīkṣya vātaraśanāṃś caturaḥ kumārān vṛddhān daśārdhavayaso viditātmatattvān /
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 27, 26.1 evaṃ viditatattvasya prakṛtir mayi mānasam /
BhāgPur, 4, 24, 27.2 yūyaṃ vediṣadaḥ putrā viditaṃ vaścikīrṣitam /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
Bhāratamañjarī
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 1377.1 naranārāyaṇau devau kṛṣṇau te viditau dhruvam /
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 54.2 dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ //
BhāMañj, 5, 95.2 tannāma viditaṃ loke yathā cātmā tathātmajaḥ //
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 5, 654.1 tato viditavṛttāntaḥ kuberastamabhāṣata /
BhāMañj, 8, 31.1 kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām /
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 13, 444.1 kulīnānviditācārānrājā karmasu yojayet /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 22.2 tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt /
GṛRĀ, Brāhmalakṣaṇa, 22.2 tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt /
GṛRĀ, Brāhmalakṣaṇa, 23.0 viditaḥ kulādibhiḥ //
Kathāsaritsāgara
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 3, 5, 34.1 tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
KSS, 4, 2, 143.2 sampannaṃ sarvakalyāṇaṃ tathā viditam eva te //
KSS, 5, 2, 287.2 viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ //
KSS, 5, 3, 223.1 āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā /
Kālikāpurāṇa
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 3.0 asaṃviditasyānyaviditasya cānyenāsmaraṇāt //
Rasaprakāśasudhākara
RPSudh, 11, 38.1 viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi /
Rasaratnasamuccaya
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
RRS, 12, 128.2 mṛtasaṃjīvano nāma raso'yaṃvidito bhuvi /
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
Skandapurāṇa
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 15, 35.2 bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama /
Tantrasāra
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
Tantrāloka
TĀ, 3, 42.2 ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ //
TĀ, 6, 192.2 samastakāraṇollāsapade suvidite yataḥ //
Ānandakanda
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
Āryāsaptaśatī
Āsapt, 2, 97.1 āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ /
Āsapt, 2, 162.2 upavītād api vidito na dvijadehas tapasvī te //
Āsapt, 2, 502.1 vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 3.0 viditamityanena samyagjñānapūrvakam ṛtusātmyānuṣṭhānaṃ darśayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
Śukasaptati
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 23, 42.8 rājaviditaṃ grahīṣyāmi /
Abhinavacintāmaṇi
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Haribhaktivilāsa
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
Janmamaraṇavicāra
JanMVic, 1, 185.2 viditam atisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham /
Kokilasaṃdeśa
KokSam, 1, 39.1 krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
KokSam, 1, 76.1 sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 118, 18.2 evaṃ tu tapatastasya indrasya viditātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 22.2 viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 3.2 tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 138, 4.2 devo vā mānavo vāpi etatte viditaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 155, 58.1 viditau preṣitau tatra yatra devo jagatprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 2.3 proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te //
Sātvatatantra
SātT, 2, 67.1 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ /