Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, pralaya, destruction of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kūrma uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi pratisargamanuttamam / (1.2) Par.?
prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama // (1.3) Par.?
gate parārdhadvitaye kālo lokaprakālanaḥ / (2.1) Par.?
kālāgnir bhasmasātkartuṃ karoti nikhilaṃ matim // (2.2) Par.?
svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ / (3.1) Par.?
dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam // (3.2) Par.?
tamāviśya mahādevo bhagavānnīlalohitaḥ / (4.1) Par.?
karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ // (4.2) Par.?
praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ / (5.1) Par.?
nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk // (5.2) Par.?
sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat / (6.1) Par.?
devatānāṃ śarīreṣu kṣipatyakhiladāhakam // (6.2) Par.?
dagdheṣvaśeṣadeveṣu devī girivarātmajā / (7.1) Par.?
ekā sā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ // (7.2) Par.?
śiraḥkapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ / (8.1) Par.?
ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam // (8.2) Par.?
sahasranayano devaḥ sahasrākṛtir īśvaraḥ / (9.1) Par.?
sahasrahastacaraṇaḥ sahasrārcir mahābhujaḥ // (9.2) Par.?
daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ / (10.1) Par.?
triśūlī kṛttivasano yogamaiśvaramāsthitaḥ // (10.2) Par.?
pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam / (11.1) Par.?
karoti tāṇḍavaṃ devīmālokya parameśvaraḥ // (11.2) Par.?
pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā / (12.1) Par.?
yogamāsthāya devasya dehamāyāti śūlinaḥ // (12.2) Par.?
saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk / (13.1) Par.?
jyotiḥsvabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam // (13.2) Par.?
saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu / (14.1) Par.?
guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu // (14.2) Par.?
sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ / (15.1) Par.?
tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam // (15.2) Par.?
ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt / (16.1) Par.?
bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam // (16.2) Par.?
indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam / (17.1) Par.?
vaikārike devagaṇāḥ pralayaṃ yānti sattamāḥ // (17.2) Par.?
vaikārikastaijasaśca bhūtādiśceti sattamāḥ / (18.1) Par.?
trividho 'yamahaṅkāro mahati pralayaṃ vrajet // (18.2) Par.?
mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam / (19.1) Par.?
avyaktaṃ jagato yoniḥ saṃharedekamavyayam // (19.2) Par.?
evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ / (20.1) Par.?
viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param // (20.2) Par.?
pradhānapuṃsorajayoreṣa saṃhāra īritaḥ / (21.1) Par.?
maheśvarecchājanito na svayaṃ vidyate layaḥ // (21.2) Par.?
guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate / (22.1) Par.?
pradhānaṃ jagato yonirmāyātattvamacetanam // (22.2) Par.?
kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ / (23.1) Par.?
gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ // (23.2) Par.?
evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā / (24.1) Par.?
pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ // (24.2) Par.?
yogināmatha sarveṣāṃ jñānavinyastacetasām / (25.1) Par.?
ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ // (25.2) Par.?
ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī / (26.1) Par.?
sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ // (26.2) Par.?
hiraṇyagarbhā bhagavān jagat sadasadātmakam / (27.1) Par.?
sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ // (27.2) Par.?
sarvajñāḥ sarvagāḥ śāntāḥ svātmanyeva vyavasthitāḥ / (28.1) Par.?
śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ // (28.2) Par.?
sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ / (29.1) Par.?
ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam // (29.2) Par.?
anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ / (30.1) Par.?
ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ // (30.2) Par.?
ekaikasya sahasrāṇi dehānāṃ vai śatāni ca / (31.1) Par.?
kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ // (31.2) Par.?
tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ / (32.1) Par.?
karoti dehān vividhān grasate caiva līlayā // (32.2) Par.?
ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ / (33.1) Par.?
sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ // (33.2) Par.?
sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ / (34.1) Par.?
prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ // (34.2) Par.?
ādyaḥ parastād bhagavān paramātmā sanātanaḥ / (35.1) Par.?
gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ // (35.2) Par.?
enameke vadantyagniṃ nārāyaṇamathāpare / (36.1) Par.?
indrameke pare viśvān brahmāṇamapare jaguḥ // (36.2) Par.?
brahmaviṣṇvagnivaruṇāḥ sarve devāstatharṣayaḥ / (37.1) Par.?
ekasyaivātha rudrasya bhedāste parikīrtitāḥ // (37.2) Par.?
yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram / (38.1) Par.?
tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ // (38.2) Par.?
tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam / (39.1) Par.?
ārādhayanmahādevaṃ yāti tatparamaṃ padam // (39.2) Par.?
kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam / (40.1) Par.?
ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam // (40.2) Par.?
mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ / (41.1) Par.?
ārurukṣustu saguṇaṃ pūjayet parameśvaram // (41.2) Par.?
pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam / (42.1) Par.?
padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ // (42.2) Par.?
eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ / (43.1) Par.?
tasmāt sarvān parityajya devān brahmapurogamān / (43.2) Par.?
ārādhayed virūpākṣamādimadhyāntasaṃsthitam // (43.3) Par.?
bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ / (44.1) Par.?
tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam // (44.2) Par.?
eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane / (45.1) Par.?
yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam // (45.2) Par.?
atrāpyaśakto 'tha haraṃ viṣṇuṃ brahmāṇam arcayet / (46.1) Par.?
atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ / (46.2) Par.?
tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ // (46.3) Par.?
ye cānye bhāvane śuddhe prāgukte bhavatāmiha / (47.1) Par.?
athāpi kathito yogo nirbījaśca sabījakaḥ // (47.2) Par.?
jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā / (48.1) Par.?
viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ / (48.2) Par.?
sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ // (48.3) Par.?
pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim / (49.1) Par.?
anādinidhanaṃ devaṃ vāsudevaṃ sanātanam // (49.2) Par.?
nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam / (50.1) Par.?
talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ / (50.2) Par.?
eṣa eva vidhirbrāhme bhāvane cāntike mataḥ // (50.3) Par.?
ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param / (51.1) Par.?
indradyumnāya munaye kathitaṃ yanmayā purā // (51.2) Par.?
avyaktātmakamevedaṃ cetanācetanaṃ jagat / (52.1) Par.?
tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat // (52.2) Par.?
sūta uvāca / (53.1) Par.?
etāvaduktvā bhagavān virarāma janārdanaḥ / (53.2) Par.?
tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam // (53.3) Par.?
munaya ūcuḥ / (54.1) Par.?
namaste kūrmarūpāya viṣṇave paramātmane / (54.2) Par.?
nārāyaṇāya viśvāya vāsudevāya te namaḥ // (54.3) Par.?
namo namaste kṛṣṇāya govindāya namo namaḥ / (55.1) Par.?
mādhavāya namastubhyaṃ namo yajñeśvarāya ca // (55.2) Par.?
sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ / (56.1) Par.?
namaḥ sahasrahastāya sahasracaraṇāya ca // (56.2) Par.?
oṃ namo jñānarūpāya paramātmasvarūpiṇe / (57.1) Par.?
ānandāya namastubhyaṃ māyātītāya te namaḥ // (57.2) Par.?
namo gūḍhaśarīrāya nirguṇāya namo 'stu te / (58.1) Par.?
puruṣāya purāṇāya sattāmātrasvarūpiṇe // (58.2) Par.?
namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te / (59.1) Par.?
dharmajñānādhigamyāya niṣkalāya namo namaḥ // (59.2) Par.?
namo 'stu vyomatattvāya mahāyogeśvarāya ca / (60.1) Par.?
parāvarāṇāṃ prabhave vedavedyāya te namaḥ // (60.2) Par.?
namo buddhāya śuddhāya namo yuktāya hetave / (61.1) Par.?
namo namo namastubhyaṃ māyine vedhase namaḥ // (61.2) Par.?
namo 'stu te varāhāya nārasiṃhāya te namaḥ / (62.1) Par.?
vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ // (62.2) Par.?
namo 'stu kālarudrāya kālarūpāya te namaḥ / (63.1) Par.?
svargāpavargadātre ca namo 'pratihatātmane // (63.2) Par.?
namo yogādhigamyāya yogine yogadāyine / (64.1) Par.?
devānāṃ pataye tubhyaṃ devārtiśamanāya te // (64.2) Par.?
bhagavaṃstvatprasādena sarvasaṃsāranāśanam / (65.1) Par.?
asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute // (65.2) Par.?
śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca / (66.1) Par.?
sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ // (66.2) Par.?
tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ / (67.1) Par.?
trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ // (67.2) Par.?
sūta uvāca / (68.1) Par.?
table of content
etad vaḥ kathitaṃ viprā yogamokṣapradāyakam / (68.2) Par.?
kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // (68.3) Par.?
asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā / (69.1) Par.?
mohāyāśeṣabhūtānāṃ vāsudevena yojanam // (69.2) Par.?
prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ / (70.1) Par.?
dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham // (70.2) Par.?
pitāmahasya viṣṇośca maheśasya ca dhīmataḥ / (71.1) Par.?
ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ // (71.2) Par.?
bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ / (72.1) Par.?
varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam // (72.2) Par.?
ādisargastataḥ paścādaṇḍāvaraṇasaptakam / (73.1) Par.?
hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ // (73.2) Par.?
kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca / (74.1) Par.?
brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā // (74.2) Par.?
varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ / (75.1) Par.?
mukhyādisargakathanaṃ munisargastathāparaḥ // (75.2) Par.?
vyākhyāto rudrasargaśca ṛṣisargaśca tāpasaḥ / (76.1) Par.?
dharmasya ca prajāsargastāmasāt pūrvameva tu // (76.2) Par.?
brahmaviṣṇuvivādaḥ syādantardehapraveśanam / (77.1) Par.?
padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ // (77.2) Par.?
darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam / (78.1) Par.?
divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ // (78.2) Par.?
saṃstavo devadevasya brahmaṇā parameṣṭhinā / (79.1) Par.?
prasādo giriśasyātha varadānaṃ tathaiva ca // (79.2) Par.?
saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ / (80.1) Par.?
varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ // (80.2) Par.?
vadhaśca kathito viprā madhukaiṭabhayoḥ purā / (81.1) Par.?
avatāro 'tha devasya brahmaṇo nābhipaṅkajāt // (81.2) Par.?
ekībhāvaśca devasya viṣṇunā kathitastataḥ / (82.1) Par.?
vimoho brahmaṇaścātha saṃjñālābho harestataḥ // (82.2) Par.?
tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ / (83.1) Par.?
prādurbhāvo maheśasya lalāṭāt kathitastataḥ // (83.2) Par.?
rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam / (84.1) Par.?
bhūtiśca devadevasya varadānopadeśakau // (84.2) Par.?
antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca / (85.1) Par.?
darśanaṃ devadevasya naranārīśarīratā // (85.2) Par.?
devyā vibhāgakathanaṃ devadevāt pinākinaḥ / (86.1) Par.?
devyāstu paścāt kathitaṃ dakṣaputrītvameva ca // (86.2) Par.?
himavadduhitṛtvaṃ ca devyā māhātmyameva ca / (87.1) Par.?
darśanaṃ divyarūpasya vaiśvarūpasya darśanam // (87.2) Par.?
nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam / (88.1) Par.?
upadeśo mahādevyā varadānaṃ tathaiva ca // (88.2) Par.?
bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ / (89.1) Par.?
prācetasatvaṃ dakṣasya dakṣayajñavimardanam // (89.2) Par.?
dadhīcasya ca dakṣasya vivādaḥ kathitastadā / (90.1) Par.?
tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ // (90.2) Par.?
rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ / (91.1) Par.?
pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu // (91.2) Par.?
dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ / (92.1) Par.?
hiraṇyakaśipornāśo hiraṇyākṣavadhastathā // (92.2) Par.?
tataśca śāpaḥ kathito devadāruvanaukasām / (93.1) Par.?
nigrahaścāndhakasyātha gāṇapatyamanuttamam // (93.2) Par.?
prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ / (94.1) Par.?
bāṇasya nigrahaścātha prasādastasya śūlinaḥ // (94.2) Par.?
ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ / (95.1) Par.?
vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ // (95.2) Par.?
darśanaṃ copamanyorvai tapaścaraṇameva ca / (96.1) Par.?
varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam // (96.2) Par.?
kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ / (97.1) Par.?
tataśca kathyate bhītir dvārivatyā nivāsinām // (97.2) Par.?
rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān / (98.1) Par.?
nārādāgamanaṃ caiva yātrā caiva garutmataḥ // (98.2) Par.?
tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ / (99.1) Par.?
naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā // (99.2) Par.?
mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param / (100.1) Par.?
liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ // (100.2) Par.?
yāthātmyakathanaṃ cātha liṅgāvirbhāva eva ca / (101.1) Par.?
brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ // (101.2) Par.?
mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ / (102.1) Par.?
saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ // (102.2) Par.?
antardhānaṃ ca liṅgasya sāmbotpattistataḥ param / (103.1) Par.?
kīrtitā cāniruddhasya samutpattirdvijottamāḥ // (103.2) Par.?
kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā / (104.1) Par.?
anuvaśāsitaṃ ca kṛṣṇena varadānaṃ mahātmanaḥ // (104.2) Par.?
gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam / (105.1) Par.?
kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ // (105.2) Par.?
anugraho 'tha pārthasya vārāṇasīgatistataḥ / (106.1) Par.?
pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ // (106.2) Par.?
vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam / (107.1) Par.?
tīrthayātrā ca vyāsasya devyāścaivātha darśanam / (107.2) Par.?
udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca // (107.3) Par.?
prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam / (108.1) Par.?
phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ // (108.2) Par.?
bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam / (109.1) Par.?
kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ // (109.2) Par.?
parvatānāṃ ca kathanaṃ sthānāni ca divaukasām / (110.1) Par.?
dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam // (110.2) Par.?
śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ / (111.1) Par.?
manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca // (111.2) Par.?
vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ / (112.1) Par.?
avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ // (112.2) Par.?
yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam / (113.1) Par.?
gītāśca vividhā guhyā īśvarasyātha kīrtitāḥ // (113.2) Par.?
varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ / (114.1) Par.?
kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca // (114.2) Par.?
pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ / (115.1) Par.?
tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ // (115.2) Par.?
vadhaśca kathito viprāḥ kālasya ca samāsataḥ / (116.1) Par.?
devadāruvane śaṃbhoḥ praveśo mādhavasya ca // (116.2) Par.?
darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ / (117.1) Par.?
varadānaṃ ca devasya nandine tu prakīrtitam // (117.2) Par.?
naimittikastu kathitaḥ pratisargastataḥ param / (118.1) Par.?
prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca // (118.2) Par.?
evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ / (119.1) Par.?
sarvapāpavinirmukto brahmaloke mahīyate // (119.2) Par.?
evamuktvā śriyaṃ devīmādāya puruṣottamaḥ / (120.1) Par.?
saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha // (120.2) Par.?
devāśca sarve munayaḥ svāni sthānāni bhejire / (121.1) Par.?
praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ // (121.2) Par.?
etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā / (122.1) Par.?
sākṣād devādidevena viṣṇunā viśvayoninā // (122.2) Par.?
yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ / (123.1) Par.?
sarvapāpavinirmukto brahmaloke mahīyate // (123.2) Par.?
likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ / (124.1) Par.?
viprāya vedaviduṣe tasya puṇyaṃ nibodhata // (124.2) Par.?
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ / (125.1) Par.?
bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān // (125.2) Par.?
tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule / (126.1) Par.?
pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt // (126.2) Par.?
paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate / (127.1) Par.?
yo 'rthaṃ vicārayet samyak sa prāpnoti paraṃ padam // (127.2) Par.?
adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi / (128.1) Par.?
śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam // (128.2) Par.?
ekatastu purāṇāni setihāsāni kṛtsnaśaḥ / (129.1) Par.?
ekatra cedaṃ paramametadevātiricyate // (129.2) Par.?
dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām / (130.1) Par.?
idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param // (130.2) Par.?
yathāvadatra bhagavān devo nārāyaṇo hariḥ / (131.1) Par.?
kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ // (131.2) Par.?
brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī / (132.1) Par.?
atra tat paramaṃ brahma kīrtyate hi yathārthataḥ // (132.2) Par.?
tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ / (133.1) Par.?
jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam // (133.2) Par.?
nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau / (134.1) Par.?
yo 'dhīte sa tu mohātmā sa yāti narakān bahūn // (134.2) Par.?
śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ / (135.1) Par.?
yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam // (135.2) Par.?
mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ / (136.1) Par.?
śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam // (136.2) Par.?
jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān / (137.1) Par.?
sarvapāpavinirmukto brahmasāyujyamāpnuyāt // (137.2) Par.?
yo 'śraddadhāne puruṣe dadyāccādhārmike tathā / (138.1) Par.?
sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ // (138.2) Par.?
namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam / (139.1) Par.?
adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā // (139.2) Par.?
ityājñā devadevasya viṣṇoramitatejasaḥ / (140.1) Par.?
pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ // (140.2) Par.?
śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ / (141.1) Par.?
gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ // (141.2) Par.?
parāśaro 'pi bhagavān gaṅgādvāre munīśvarāḥ / (142.1) Par.?
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam // (142.2) Par.?
brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate / (143.1) Par.?
sanatkumārāya tathā sarvapāpapraṇāśanam // (143.2) Par.?
sanakād bhagavān sākṣād devalo yogavittamaḥ / (144.1) Par.?
avāptavān pañcaśikho devalādidamuttamam // (144.2) Par.?
sanatkumārād bhagavān muniḥ satyavatīsutaḥ / (145.1) Par.?
lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam // (145.2) Par.?
tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam / (146.1) Par.?
ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane // (146.2) Par.?
tasmai vyāsāya gurave sarvajñāya maharṣaye / (147.1) Par.?
pārāśaryāya śāntāya namo nārāyaṇātmane // (147.2) Par.?
yasmāt saṃjāyate kṛtsnaṃ yatra caiva pralīyate / (148.1) Par.?
namastasmai sureśāya viṣṇave kūrmarūpiṇe // (148.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ // (149.1) Par.?
Duration=0.49550008773804 secs.