Occurrences

Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 1, 1, 26.0 apīḍitā yūpavakrāḥ saśalkāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
Jaiminīyabrāhmaṇa
JB, 1, 156, 11.0 tad etat pīḍitam iva //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 322, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 336, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
Mānavagṛhyasūtra
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
Arthaśāstra
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
ArthaŚ, 2, 1, 38.1 vallabhaiḥ kārmikaiḥ stenair antapālaiśca pīḍitam /
Avadānaśataka
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
Buddhacarita
BCar, 14, 23.1 aśaknuvanto 'pyavaśāḥ kṣuttarṣaśramapīḍitāḥ /
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 10, 15.1 garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam /
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 11, 61.1 tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam /
Ca, Sū., 18, 9.3 pīḍitānyunnamantyāśu vātaśothaṃ tamādiśet //
Ca, Sū., 22, 33.1 pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ /
Ca, Sū., 24, 45.2 gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 41.4 asyāḥ sphicāvupasaṃgṛhya supīḍitaṃ pīḍayet /
Ca, Cik., 5, 171.1 gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam /
Ca, Cik., 23, 135.1 gūḍhasampāditaṃ vṛttaṃ pīḍitaṃ lambitārpitam /
Mahābhārata
MBh, 1, 47, 25.3 prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ //
MBh, 1, 51, 5.3 indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ /
MBh, 1, 52, 4.3 avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān //
MBh, 1, 53, 3.2 na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ //
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 71, 40.4 sa pīḍito devayānyā maharṣiḥ /
MBh, 1, 99, 46.1 vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam /
MBh, 1, 119, 38.15 tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam /
MBh, 1, 147, 14.2 pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api //
MBh, 1, 156, 1.4 manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ /
MBh, 1, 160, 32.2 jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ //
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 2, 2, 18.1 pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam /
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 20, 26.2 vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ //
MBh, 3, 22, 6.2 avekṣamāṇo yantāram apaśyaṃ śarapīḍitam //
MBh, 3, 40, 49.1 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam /
MBh, 3, 54, 2.1 tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ /
MBh, 3, 64, 13.2 viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ //
MBh, 3, 70, 31.2 yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ //
MBh, 3, 100, 11.2 jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam //
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 130, 20.2 śaraṇārthī tadā rājan nililye bhayapīḍitaḥ //
MBh, 3, 200, 16.1 yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ /
MBh, 3, 213, 14.2 hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ //
MBh, 3, 230, 20.1 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ /
MBh, 3, 230, 20.2 uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān //
MBh, 3, 256, 5.2 sa moham agamad rājā prahāravarapīḍitaḥ //
MBh, 3, 281, 3.1 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ /
MBh, 4, 36, 47.1 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam /
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 17, 12.2 tatastam aham āvignam avocaṃ bhayapīḍitam //
MBh, 5, 57, 8.1 yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ /
MBh, 5, 80, 41.1 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam /
MBh, 5, 97, 2.2 praviśanto mahānādaṃ nadanti bhayapīḍitāḥ //
MBh, 5, 97, 11.1 atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ /
MBh, 5, 130, 25.2 te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ //
MBh, 5, 134, 16.2 rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam //
MBh, 5, 141, 47.2 ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam /
MBh, 5, 145, 24.2 tadābhyadhāvanmām eva prajāḥ kṣudbhayapīḍitāḥ //
MBh, 5, 172, 8.1 ambā tam abravīd rājann anaṅgaśarapīḍitā /
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 184, 14.2 svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ //
MBh, 6, 44, 42.1 apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ /
MBh, 6, 45, 58.1 vīkṣāṃcakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ /
MBh, 6, 46, 12.2 bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ //
MBh, 6, 51, 14.2 pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ //
MBh, 6, 58, 8.1 dhṛṣṭadyumnastu śalyena pīḍito navabhiḥ śaraiḥ /
MBh, 6, 60, 14.2 pīḍitaṃ viśikhaistīkṣṇaistava putreṇa dhanvinā //
MBh, 6, 78, 41.1 tat tathā pīḍitaṃ tena mādhavena mahātmanā /
MBh, 6, 86, 83.2 ityabruvanmahārāja raṇe droṇena pīḍitāḥ //
MBh, 6, 96, 36.1 vīryavadbhistatastaistu pīḍito rākṣasottamaḥ /
MBh, 6, 96, 42.2 praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ //
MBh, 6, 102, 75.2 vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ //
MBh, 6, 103, 7.2 nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ //
MBh, 6, 103, 21.2 bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ //
MBh, 6, 104, 19.1 tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ /
MBh, 6, 104, 26.3 pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ //
MBh, 6, 105, 14.2 duryodhanastato bhīṣmam abravīd bhṛśapīḍitaḥ //
MBh, 6, 105, 22.2 paryāptaśca bhavān kṣipraṃ pīḍitānāṃ gatir bhava //
MBh, 6, 105, 35.1 te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ /
MBh, 6, 106, 31.1 tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam /
MBh, 6, 106, 43.1 pīḍitaścaiva putraste pāṇḍavena mahātmanā /
MBh, 6, 113, 39.1 ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ /
MBh, 6, 114, 4.1 sa viśīrṇatanutrāṇaḥ pīḍito bahubhistadā /
MBh, 6, 114, 77.2 dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ /
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 30, 14.2 pravartatā balaughena mahatā bhārapīḍitā //
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 39, 12.2 raṇamadhyād apovāha saubhadraśarapīḍitam //
MBh, 7, 48, 39.1 vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ /
MBh, 7, 50, 83.1 tatastaṃ putraśokena bhṛśaṃ pīḍitamānasam /
MBh, 7, 64, 56.2 prabhagnaṃ drutam āvignam atīva śarapīḍitam //
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 83, 2.1 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho /
MBh, 7, 85, 88.1 arjunastveva vārṣṇeya pīḍito bahubhir yudhi /
MBh, 7, 90, 44.1 śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam /
MBh, 7, 91, 8.1 sābhajyatātha pṛtanā śaineyaśarapīḍitā /
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 98, 35.2 parvatāgrād iva mahāṃścampako vāyupīḍitaḥ //
MBh, 7, 101, 53.2 pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ //
MBh, 7, 113, 14.1 evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ /
MBh, 7, 114, 9.1 tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā /
MBh, 7, 115, 9.2 tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram /
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 122, 10.1 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam /
MBh, 7, 122, 12.1 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam /
MBh, 7, 123, 2.2 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ /
MBh, 7, 126, 37.2 raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ //
MBh, 7, 134, 25.1 tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ /
MBh, 7, 134, 30.2 paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām /
MBh, 7, 134, 51.2 āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ //
MBh, 7, 142, 18.1 sahadevastato rājan vimanāḥ śarapīḍitaḥ /
MBh, 7, 148, 45.1 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ /
MBh, 7, 152, 31.2 na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ //
MBh, 7, 158, 56.1 vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ /
MBh, 7, 161, 28.1 pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ /
MBh, 7, 164, 39.2 duryodhano mahārāja dāśārhaśarapīḍitaḥ //
MBh, 7, 164, 66.1 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān /
MBh, 7, 165, 68.1 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ /
MBh, 7, 165, 108.1 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ /
MBh, 7, 166, 49.2 sarvathā pīḍito hi syād avadhyān pīḍayan raṇe //
MBh, 7, 168, 15.2 vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam //
MBh, 7, 171, 45.1 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam /
MBh, 7, 171, 54.1 sa pūrvam atividdhaśca bhṛśaṃ paścācca pīḍitaḥ /
MBh, 8, 36, 18.1 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ /
MBh, 8, 40, 54.1 nipetur urvyāṃ samare karṇasāyakapīḍitāḥ /
MBh, 8, 40, 127.1 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam /
MBh, 8, 42, 54.2 mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam //
MBh, 8, 44, 25.1 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ /
MBh, 8, 45, 37.2 pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge //
MBh, 8, 45, 52.1 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam /
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 29.1 samutthāpya tato rājā pariṣvajya ca pīḍitam /
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 58, 16.2 tathā tava mahat sainyaṃ prāsphuraccharapīḍitam //
MBh, 9, 1, 20.2 naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān //
MBh, 9, 8, 25.1 mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ /
MBh, 9, 11, 63.1 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ /
MBh, 9, 12, 1.2 pīḍite dharmarāje tu madrarājena māriṣa /
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 14, 5.1 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha /
MBh, 9, 14, 15.1 śalyastu pīḍitastena svasrīyeṇa mahātmanā /
MBh, 9, 14, 28.2 pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān /
MBh, 9, 15, 2.1 pīḍitāstāvakāḥ sarve pradhāvanto raṇotkaṭāḥ /
MBh, 9, 17, 5.1 śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam /
MBh, 9, 24, 5.1 anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ /
MBh, 9, 24, 5.2 akṣatā yugapat kecit prādravan bhayapīḍitāḥ //
MBh, 9, 24, 48.1 samprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ /
MBh, 9, 26, 12.1 nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ /
MBh, 9, 57, 37.1 duryodhanastaṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe /
MBh, 10, 8, 99.2 śibirānniṣpatanti sma kṣatriyā bhayapīḍitāḥ //
MBh, 11, 5, 7.1 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ /
MBh, 11, 27, 17.2 nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ //
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 6, 12.2 nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ //
MBh, 12, 18, 1.3 saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ //
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 72, 16.2 evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate //
MBh, 12, 76, 32.1 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ /
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā /
MBh, 12, 128, 22.1 pīḍitasya kim advāram utpatho nidhṛtasya vā /
MBh, 12, 128, 22.2 advārataḥ pradravati yadā bhavati pīḍitaḥ //
MBh, 12, 137, 87.1 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 149, 66.2 aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ /
MBh, 12, 179, 9.2 pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcadhā //
MBh, 12, 220, 31.2 śaknuvanti paritrātuṃ naraṃ kālena pīḍitam //
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 230, 16.1 utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ /
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 13, 1, 27.2 utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ //
MBh, 13, 47, 9.1 śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet /
MBh, 13, 92, 5.1 te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ /
MBh, 13, 154, 25.2 pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā //
MBh, 14, 76, 14.1 tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite /
MBh, 15, 4, 12.2 rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ //
MBh, 15, 6, 5.1 pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca /
Manusmṛti
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
ManuS, 8, 22.2 vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam //
Rāmāyaṇa
Rām, Bā, 29, 16.1 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam /
Rām, Ay, 30, 13.1 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ /
Rām, Ay, 30, 14.1 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
Rām, Ay, 32, 1.1 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā /
Rām, Ay, 35, 17.1 tataḥ sabālavṛddhā sā purī paramapīḍitā /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 106, 3.2 graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām //
Rām, Ār, 3, 25.1 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
Rām, Ār, 19, 15.2 prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam //
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ki, 5, 13.3 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam //
Rām, Ki, 15, 10.1 tvayā tasya nirastasya pīḍitasya viśeṣataḥ /
Rām, Ki, 21, 12.1 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā /
Rām, Ki, 58, 12.1 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Su, 1, 11.1 sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ /
Rām, Su, 8, 41.1 kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam /
Rām, Su, 11, 29.2 pīḍitā bhartṛśokena rumā tyakṣyati jīvitam //
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 11, 35.1 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ /
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 53, 15.2 bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ //
Rām, Su, 54, 19.1 sa tadā pīḍitastena kapinā parvatottamaḥ /
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Su, 54, 24.2 pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ //
Rām, Su, 54, 25.1 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ /
Rām, Yu, 4, 47.2 kāle kālagṛhītānāṃ nakṣatraṃ grahapīḍitam //
Rām, Yu, 30, 16.1 kurvantaste mahāvegā mahīṃ cāraṇapīḍitām /
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Yu, 37, 18.2 lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau //
Rām, Yu, 45, 5.1 purasyopaniviṣṭasya sahasā pīḍitasya ca /
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 55, 20.1 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ /
Rām, Yu, 56, 3.2 triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ //
Rām, Yu, 61, 38.2 śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā //
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 81, 19.1 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam /
Rām, Yu, 86, 12.1 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau /
Rām, Yu, 99, 29.2 tvayi pañcatvam āpanne phalate śokapīḍitam //
Rām, Yu, 104, 16.1 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ /
Rām, Utt, 14, 25.2 tato nadīr guhāścaiva viviśur bhayapīḍitāḥ //
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Rām, Utt, 17, 18.2 avaruhya vimānāgrāt kandarpaśarapīḍitaḥ //
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 53, 23.3 tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ //
Rām, Utt, 71, 5.1 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ /
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 43.2 so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ //
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 8, 10.2 pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā //
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 17, 24.1 kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān /
AHS, Sū., 29, 66.2 abaddho daṃśamaśakaśītavātādipīḍitaḥ //
AHS, Śār., 2, 38.1 yonisaṃvaraṇabhraṃśamakkallaśvāsapīḍitām /
AHS, Śār., 3, 73.2 pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite //
AHS, Śār., 4, 37.2 viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat //
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 7, 25.2 klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ //
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 22.1 binduśaśca pravarteta mūtraṃ vastau tu pīḍite /
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Nidānasthāna, 16, 41.1 śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet /
AHS, Cikitsitasthāna, 1, 35.2 grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite //
AHS, Cikitsitasthāna, 3, 92.1 tailaiścānilarogaghnaiḥ pīḍite mātariśvanā /
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
AHS, Cikitsitasthāna, 17, 9.1 nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ /
AHS, Cikitsitasthāna, 21, 56.2 pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā //
AHS, Kalpasiddhisthāna, 2, 11.2 saṃnipātajvarastambhapipāsādāhapīḍitaḥ //
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 5, 10.2 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā //
AHS, Kalpasiddhisthāna, 6, 9.2 sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt //
AHS, Utt., 3, 39.1 hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ /
AHS, Utt., 10, 29.2 atitīvrarujārāgadāhaśvayathupīḍitam //
AHS, Utt., 33, 24.1 sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
AHS, Utt., 34, 36.1 śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt /
AHS, Utt., 36, 28.2 śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ //
AHS, Utt., 39, 116.1 tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
Bodhicaryāvatāra
BoCA, 1, 29.1 yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 313.2 śaptayā pīḍitas tasmād bhava hastī mahān iti //
BKŚS, 5, 319.1 na tathā vyasanenāsi pīḍitas tena tādṛśā /
BKŚS, 7, 82.1 athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam /
BKŚS, 12, 45.1 sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā /
BKŚS, 20, 295.2 vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ //
BKŚS, 20, 386.2 vilāpaikavinodā hi bandhuvyasanapīḍitāḥ //
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
Daśakumāracarita
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
Harivaṃśa
HV, 8, 41.1 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 53.1 tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām /
Kāmasūtra
KāSū, 2, 3, 21.1 samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt /
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 5, 3, 13.12 aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati /
Kātyāyanasmṛti
KātySmṛ, 1, 156.2 saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite //
KātySmṛ, 1, 271.1 mattenopādhibhītena tathonmattena pīḍitaiḥ /
KātySmṛ, 1, 539.1 prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
Kāvyālaṃkāra
KāvyAl, 4, 49.2 naravāhanadattena veśyāvān niśi pīḍitaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 31.2 prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ //
KūPur, 1, 15, 48.1 sa tena pīḍito 'tyarthaṃ garuḍena tathāśugaḥ /
KūPur, 1, 22, 28.1 tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 35.2 śīghraṃ vikramatastasya padbhyām ākrāntapīḍitāḥ //
LiPur, 1, 40, 37.2 kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ //
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
LiPur, 1, 88, 49.2 mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ //
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 96, 47.2 vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ //
LiPur, 1, 98, 8.2 dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ //
LiPur, 1, 101, 16.1 devatāś ca sahendreṇa tārakādbhayapīḍitāḥ /
LiPur, 1, 106, 3.1 dārukeṇa tadā devāstāḍitāḥ pīḍitā bhṛśam /
Matsyapurāṇa
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 14, 6.1 vavre varārthinī saṅgaṃ kusumāyudhapīḍitā /
MPur, 20, 5.2 khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam //
MPur, 24, 29.2 sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā //
MPur, 24, 44.2 prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ //
MPur, 73, 10.2 krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ //
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 137, 6.1 yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ /
MPur, 138, 41.2 petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā //
MPur, 140, 65.1 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ /
MPur, 147, 1.2 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
MPur, 153, 86.1 vyākulo'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ /
MPur, 167, 37.2 mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
Suśrutasaṃhitā
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 28, 20.1 prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ /
Su, Sū., 29, 13.2 upānaccarmahastā vā vikṛtavyādhipīḍitāḥ //
Su, Sū., 33, 8.2 piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam //
Su, Sū., 33, 14.1 pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam /
Su, Nid., 1, 62.2 tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 6, 24.1 piḍakāpīḍitaṃ gāḍham upasṛṣṭam upadravaiḥ /
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 14, 7.2 mṛditaṃ pīḍitaṃ yattu saṃrabdhaṃ vāyukopataḥ //
Su, Nid., 14, 13.2 kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 9, 70.1 didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ /
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 24, 11.2 durbalo 'jīrṇabhaktaśca mūrcchārto madapīḍitaḥ //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 31, 46.2 durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 37, 115.1 samyak prapīḍayedyoniṃ dadyāt sumṛdupīḍitam /
Su, Ka., 3, 36.1 ādhmāto 'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ /
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Utt., 9, 3.1 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau /
Su, Utt., 38, 11.1 vātalā karkaśā stabdhā śūlanistodapīḍitā /
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 39, 267.1 dānasvastyayanātithyair utpātagrahapīḍitam /
Su, Utt., 39, 271.1 kaphavātotthayoścāpi jvarayoḥ śītapīḍitam /
Su, Utt., 40, 49.1 pibet sukhāmbunā janturāmātisārapīḍitaḥ /
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 40, 175.2 prasekamukhavairasyatamakārucipīḍitaḥ //
Su, Utt., 41, 15.1 tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ /
Su, Utt., 41, 20.1 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ /
Su, Utt., 42, 80.2 nirucchvāsī bhavettena vedanāpīḍito naraḥ //
Su, Utt., 42, 91.1 vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ /
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 47, 75.1 kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ /
Su, Utt., 47, 79.1 evaṃvidho bhavedyastu madirāmayapīḍitaḥ /
Su, Utt., 51, 9.2 yaḥ śvasityabalo 'nnadviṭ suptastamakapīḍitaḥ //
Su, Utt., 51, 37.2 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Viṣṇupurāṇa
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 7, 55.2 tvatpādapīḍito jahyānmuhūrtārdhena jīvitam //
ViPur, 5, 11, 19.2 śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ //
ViPur, 6, 5, 12.2 śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ //
ViPur, 6, 5, 41.1 niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ /
ViPur, 6, 5, 42.1 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 8.1 manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 8.1 mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 4, 13, 20.1 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ /
BhāgPur, 8, 7, 36.2 tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ /
BhāgPur, 10, 2, 3.1 te pīḍitā niviviśuḥ kurupañcālakekayān /
Bhāratamañjarī
BhāMañj, 1, 217.1 tadbhārapīḍitā pṛthvī brahmāṇaṃ śaraṇaṃ gatā /
BhāMañj, 1, 1124.2 prajābhāreṇa sampūrṇā pīḍitā vītamṛtyunā //
BhāMañj, 5, 527.2 bhūpīḍitā iva vyālāḥ pātālavivarotthitāḥ //
BhāMañj, 6, 14.1 saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ /
BhāMañj, 7, 35.1 tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ /
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 93.1 sā senā bhagadattena kuñjarasthena pīḍitā /
BhāMañj, 7, 133.2 vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ //
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 9, 30.1 pīḍite dharmatanaye nakulaḥ kopakampitaḥ /
BhāMañj, 12, 16.1 āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ /
BhāMañj, 13, 1523.2 tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā //
Garuḍapurāṇa
GarPur, 1, 109, 17.1 kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
GarPur, 1, 147, 19.1 vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
GarPur, 1, 156, 44.2 te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭambhapīḍitāḥ //
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 158, 22.2 binduśaśca pravarteta mūtraṃ bastau tu pīḍite //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 161, 29.2 durnāmabhirudāvartairanyairvā pīḍito bhavet //
GarPur, 1, 162, 31.2 vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum //
GarPur, 1, 167, 39.1 sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet /
Hitopadeśa
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 3, 93.2 sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam //
Hitop, 3, 111.1 pramattaṃ bhojanavyagraṃ vyādhidurbhikṣapīḍitam /
Kathāsaritsāgara
KSS, 6, 1, 113.2 udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale //
Mātṛkābhedatantra
MBhT, 6, 3.1 rāyadaṇḍe ca deveśa tathā ca grahapīḍite /
Narmamālā
KṣNarm, 1, 44.2 pīḍitāḥ prasravantyeva prajā guggulubījavat //
KṣNarm, 2, 90.2 iyamāpāṇḍuramukhī ratikāmena pīḍitā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 24, 8.4, 11.0 pīḍitajanasamīpotpannā garbhaśayyām jvarādayo prahārādikṛtā sāmapittaduṣṭaṃ rogasamūham //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
Rasamañjarī
RMañj, 10, 32.1 yasya na sphurate jyotiḥ pīḍite nayanadvaye /
RMañj, 10, 33.1 spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 40.3 āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam //
Rasendracintāmaṇi
RCint, 1, 30.2 yāvajjanmasahasrāṇi sa bhavetpāpapīḍitaḥ //
Rasādhyāya
RAdhy, 1, 92.2 rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
Rasārṇava
RArṇ, 1, 52.2 yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //
RArṇ, 11, 64.0 caturguṇena vastreṇa pīḍito nirmalaśca saḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 8.0 ūrustambhādibhir yāvanmadyaiś ca pīḍitā na snehyāḥ //
SarvSund zu AHS, Sū., 16, 21.2, 3.0 pipāsārtāḥ tṛṭpīḍitāḥ //
SarvSund zu AHS, Utt., 39, 91.2, 8.0 yantrapīḍitaṃ tu prakṛtyaiva nistoyaṃ tailaṃ tad akvathitam eva nidhāpayet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 8, 10.2 uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ //
Tantrāloka
TĀ, 20, 4.1 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
Ānandakanda
ĀK, 1, 4, 390.2 caturguṇena vastreṇa pīḍito nirmalaśca saḥ //
ĀK, 1, 14, 46.2 vātasthaviragarbhiṇyaḥ kṣuttṛḍgharmādhvapīḍitāḥ //
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
Āryāsaptaśatī
Āsapt, 2, 236.1 jṛmbhottambhitadoryugayantritatāṭaṅkapīḍitakapolam /
Āsapt, 2, 571.1 sakhi madhyāhnadviguṇadyumaṇikaraśreṇipīḍitā chāyā /
Āsapt, 2, 579.1 subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 6, 1.5 nidrā bhadre kutasteṣāṃ ye ṛṇavyādhipīḍitāḥ /
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 74.1 tatas tenaiva duḥkhena pīḍitau dvijadampatī /
Haribhaktivilāsa
HBhVil, 1, 100.2 na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā /
HBhVil, 1, 194.1 durvāsasaḥ purā śāpād asaubhāgyena pīḍitaḥ /
HBhVil, 2, 191.1 iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ /
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 50.2, 14.0 aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca //
Rasārṇavakalpa
RAK, 1, 324.1 alpāyuṣaśca ye mahyāṃ jarādāridryapīḍitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 34.1 viḍambena ca saṃyuktā laulupyena ca pīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 33, 14.1 brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 61.2 kakṣayoḥ kuhare kṣiptvā bandhenākramya pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 54, 16.1 evaṃ vilapatī dīnā putraśokena pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 54, 17.1 bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām /
SkPur (Rkh), Revākhaṇḍa, 56, 20.2 uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām //
SkPur (Rkh), Revākhaṇḍa, 56, 59.2 durbhikṣapīḍitas tatra āmiṣārthaṃ vanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 67.1 pīḍito vṛddhabhāvena bhaktyā prīto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 67, 16.2 evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 79.2 vātena prerito gandho dānavo ghrāṇapīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 84.1 āsyaṃ dṛṣṭvā tu nārīṇāṃ punaḥ kāmena pīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 4.1 tava snehātpravakṣyāmi pīḍito vārddhakena tu /
SkPur (Rkh), Revākhaṇḍa, 83, 70.2 preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu //
SkPur (Rkh), Revākhaṇḍa, 85, 35.1 praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 15.1 pīḍito vṛddhabhāvena tava bhaktyā vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 97, 4.2 pīḍito vṛddhabhāvena akalpo 'haṃ nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 97, 30.2 dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā //
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 103, 146.2 bhūmau prasupto govindaḥ putraśokena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 147.1 yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
SkPur (Rkh), Revākhaṇḍa, 169, 19.1 darśayanti sadātmānaṃ svapne kṣutpīḍitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 172, 55.1 anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 37.3 ekaviṃśatijaptena jalena jvarapīḍitaḥ //
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /