Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8003
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya / (1.2) Par.?
brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt // (1.3) Par.?
mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān / (2.1) Par.?
aindraṃ nārāyaṇaṃ caiva yasminnityaṃ pratiṣṭhitam // (2.2) Par.?
tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya / (3.1) Par.?
śrutvā nihatam ācāryam aśvatthāmā kim abravīt // (3.2) Par.?
yena rāmād avāpyeha dhanurvedaṃ mahātmanā / (4.1) Par.?
proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe // (4.2) Par.?
ekam eva hi loke 'smin ātmano guṇavattaram / (5.1) Par.?
icchanti putraṃ puruṣā loke nānyaṃ kathaṃcana // (5.2) Par.?
ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām / (6.1) Par.?
tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā // (6.2) Par.?
sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya / (7.1) Par.?
śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ // (7.2) Par.?
rāmasyānumataḥ śāstre puraṃdarasamo yudhi / (8.1) Par.?
kārtavīryasamo vīrye bṛhaspatisamo matau // (8.2) Par.?
mahīdharasamo dhṛtyā tejasāgnisamo yuvā / (9.1) Par.?
samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ // (9.2) Par.?
sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ / (10.1) Par.?
śīghro 'nila ivākrande caran kruddha ivāntakaḥ // (10.2) Par.?
asyatā yena saṃgrāme dharaṇyabhinipīḍitā / (11.1) Par.?
yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ // (11.2) Par.?
vedasnāto vratasnāto dhanurvede ca pāragaḥ / (12.1) Par.?
mahodadhir ivākṣobhyo rāmo dāśarathir yathā // (12.2) Par.?
tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge / (13.1) Par.?
śrutvā nihatam ācāryam aśvatthāmā kim abravīt // (13.2) Par.?
dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā / (14.1) Par.?
yathā droṇasya pāñcālyo yajñasenasuto 'bhavat // (14.2) Par.?
taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā / (15.1) Par.?
śrutvā nihatam ācāryam aśvatthāmā kim abravīt // (15.2) Par.?
saṃjaya uvāca / (16.1) Par.?
chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā / (16.2) Par.?
bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha // (16.3) Par.?
tasya kruddhasya rājendra vapur divyam adṛśyata / (17.1) Par.?
antakasyeva bhūtāni jihīrṣoḥ kālaparyaye // (17.2) Par.?
aśrupūrṇe tato netre apamṛjya punaḥ punaḥ / (18.1) Par.?
uvāca kopānniḥśvasya duryodhanam idaṃ vacaḥ // (18.2) Par.?
pitā mama yathā kṣudrair nyastaśastro nipātitaḥ / (19.1) Par.?
dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama / (19.2) Par.?
anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam // (19.3) Par.?
yuddheṣvapi pravṛttānāṃ dhruvau jayaparājayau / (20.1) Par.?
dvayam etad bhaved rājan vadhastatra praśasyate // (20.2) Par.?
nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet / (21.1) Par.?
na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ // (21.2) Par.?
gataḥ sa vīralokāya pitā mama na saṃśayaḥ / (22.1) Par.?
na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ // (22.2) Par.?
yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān / (23.1) Par.?
paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati // (23.2) Par.?
kāmāt krodhād avajñānād darpād bālyena vā punaḥ / (24.1) Par.?
vaidharmikāni kurvanti tathā paribhavena ca // (24.2) Par.?
tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam / (25.1) Par.?
avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā // (25.2) Par.?
tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam / (26.1) Par.?
anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ // (26.2) Par.?
yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā / (27.1) Par.?
tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam // (27.2) Par.?
sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe / (28.1) Par.?
dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam // (28.2) Par.?
karmaṇā yena teneha mṛdunā dāruṇena vā / (29.1) Par.?
pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava // (29.2) Par.?
yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ / (30.1) Par.?
pretya ceha ca samprāptaṃ trāṇāya mahato bhayāt // (30.2) Par.?
pitrā tu mama sāvasthā prāptā nirbandhunā yathā / (31.1) Par.?
mayi śailapratīkāśe putre śiṣye ca jīvati // (31.2) Par.?
dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam / (32.1) Par.?
yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān // (32.2) Par.?
sa tathāhaṃ kariṣyāmi yathā bharatasattama / (33.1) Par.?
paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ // (33.2) Par.?
āryeṇa tu na vaktavyā kadācit stutir ātmanaḥ / (34.1) Par.?
pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam // (34.2) Par.?
adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ / (35.1) Par.?
mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ // (35.2) Par.?
na hi devā na gandharvā nāsurā na ca rākṣasāḥ / (36.1) Par.?
adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha // (36.2) Par.?
mad anyo nāsti loke 'smin arjunād vāstravittamaḥ / (37.1) Par.?
ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān / (37.2) Par.?
prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ // (37.3) Par.?
kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe / (38.1) Par.?
darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān // (38.2) Par.?
adya sarvā diśo rājan dhārābhir iva saṃkulāḥ / (39.1) Par.?
āvṛtāḥ patribhistīkṣṇair draṣṭāro māmakair iha // (39.2) Par.?
kiran hi śarajālāni sarvato bhairavasvaram / (40.1) Par.?
śatrūnnipātayiṣyāmi mahāvāta iva drumān // (40.2) Par.?
na ca jānāti bībhatsustad astraṃ na janārdanaḥ / (41.1) Par.?
na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ // (41.2) Par.?
na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ / (42.1) Par.?
yad idaṃ mayi kauravya sakalyaṃ sanivartanam // (42.2) Par.?
nārāyaṇāya me pitrā praṇamya vidhipūrvakam / (43.1) Par.?
upahāraḥ purā datto brahmarūpa upasthite // (43.2) Par.?
taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau / (44.1) Par.?
vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ // (44.2) Par.?
athainam abravīd rājan bhagavān devasattamaḥ / (45.1) Par.?
bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit // (45.2) Par.?
na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana / (46.1) Par.?
na hyetad astram anyatra vadhācchatror nivartate // (46.2) Par.?
na caitacchakyate jñātuṃ ko na vadhyed iti prabho / (47.1) Par.?
avadhyam api hanyāddhi tasmānnaitat prayojayet // (47.2) Par.?
vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam / (48.1) Par.?
prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca // (48.2) Par.?
ete praśamane yogā mahāstrasya paraṃtapa / (49.1) Par.?
sarvathā pīḍito hi syād avadhyān pīḍayan raṇe // (49.2) Par.?
tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ / (50.1) Par.?
tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ / (50.2) Par.?
anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi // (50.3) Par.?
evam uktvā sa bhagavān divam ācakrame prabhuḥ / (51.1) Par.?
etannārāyaṇād astraṃ tat prāptaṃ mama bandhunā // (51.2) Par.?
tenāhaṃ pāṇḍavāṃścaiva pāñcālānmatsyakekayān / (52.1) Par.?
vidrāvayiṣyāmi raṇe śacīpatir ivāsurān // (52.2) Par.?
yathā yathāham iccheyaṃ tathā bhūtvā śarā mama / (53.1) Par.?
nipateyuḥ sapatneṣu vikramatsvapi bhārata // (53.2) Par.?
yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ / (54.1) Par.?
ayomukhaiśca vihagair drāvayiṣye mahārathān / (54.2) Par.?
paraśvadhāṃśca vividhān prasakṣye 'ham asaṃśayam // (54.3) Par.?
so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana / (55.1) Par.?
śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān // (55.2) Par.?
mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ / (56.1) Par.?
pāñcālāpasadaścādya na me jīvan vimokṣyate // (56.2) Par.?
tacchrutvā droṇaputrasya paryavartata vāhinī / (57.1) Par.?
tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ // (57.2) Par.?
bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ / (58.1) Par.?
tathā nanāda vasudhā khuranemiprapīḍitā / (58.2) Par.?
sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat // (58.3) Par.?
taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam / (59.1) Par.?
sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan // (59.2) Par.?
tathoktvā droṇaputro 'pi tadopaspṛśya bhārata / (60.1) Par.?
prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā // (60.2) Par.?
Duration=0.45056080818176 secs.