Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Bhāvaprakāśa

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 13.0 śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 14.0 mana udakrāman mīlita ivāśnan pibann āstaiva //
Atharvaveda (Śaunaka)
AVŚ, 9, 9, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 18.3 sampannam aśnan viṣam atti mohāt tam admy ahaṃ tasya ca mṛtyur asmi //
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 3, 9, 1.1 athāto 'naśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 9, 15.1 anaśnan saṃhitāsahasram adhīyīta /
BaudhDhS, 4, 5, 20.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
BaudhDhS, 4, 5, 29.2 pārāyaṇaṃ trir abhyasyed anaśnan so 'tipāvanaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 22.0 nainān anyonyān aśnataḥ paśyet //
Gopathabrāhmaṇa
GB, 1, 3, 12, 35.0 tasmād anaśnanto garbhā jīvanti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 15, 2.2 yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ /
Jaiminīyabrāhmaṇa
JB, 1, 306, 21.0 etaddha vai tad garbhā annam anaśnanta upajīvanti //
JB, 2, 23, 18.0 tasmād garbhā anaśnataḥ sambhavanti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 15.0 tasmād anaśnanto garbhāḥ prāṇanti //
Kaṭhopaniṣad
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 13.0 uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.2 tayoranyaḥ pippalaṃ svādvattyanaśnann anyo 'bhicākaśīti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa vā pṛṣṭhopatāpaśatasahasreṇa vā //
SVidhB, 1, 5, 14.1 bahūny apy upapatanīyāni kṛtvā tribhir anaśnatpārāyaṇaiḥ pūto bhavati //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 7.7 tasmād garbhā anaśnanto vardhante /
Taittirīyāraṇyaka
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
Vasiṣṭhadharmasūtra
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 2, 1, 4, 2.1 tan nv evānavakᄆptaṃ yo manuṣyeṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
Ṛgveda
ṚV, 1, 164, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
ṚV, 7, 67, 7.2 aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu //
ṚV, 8, 5, 31.1 ā vahethe parākāt pūrvīr aśnantāv aśvinā /
Ṛgvidhāna
ṚgVidh, 1, 9, 3.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Carakasaṃhitā
Ca, Vim., 1, 25.5 vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Indr., 7, 21.1 uparuddhasya rogeṇa karśitasyālpamaśnataḥ /
Ca, Indr., 7, 31.2 kṣīṇasyānaśnatas tasya māsamāyuḥ paraṃ bhavet //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 3, 277.2 udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ //
Ca, Cik., 4, 14.2 vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat //
Ca, Cik., 4, 25.1 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ /
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Mahābhārata
MBh, 1, 70, 17.1 trayodaśa samudrasya dvīpān aśnan purūravāḥ /
MBh, 5, 192, 22.2 anaśnatī bahutithaṃ śarīram upaśoṣayat //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, BhaGī 6, 16.1 nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ /
MBh, 7, 51, 28.2 saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām /
MBh, 7, 51, 32.2 asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām /
MBh, 9, 47, 37.1 anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ /
MBh, 9, 47, 42.2 anaśnantyā pacantyā ca samā dvādaśa pāritāḥ //
MBh, 12, 159, 11.1 tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā /
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 13, 109, 58.2 anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
Manusmṛti
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 239.2 rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān //
ManuS, 4, 43.1 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
ManuS, 5, 138.2 vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā //
ManuS, 11, 16.1 tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā /
ManuS, 11, 95.2 tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ //
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //
ManuS, 11, 221.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 6.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 54.1 hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu /
AHS, Nidānasthāna, 5, 9.1 hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ /
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 8, 32.1 aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ /
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 15, 39.1 hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati /
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā /
AHS, Utt., 39, 126.2 nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
Harivaṃśa
HV, 22, 42.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān //
Kūrmapurāṇa
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 83.2 snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet //
Liṅgapurāṇa
LiPur, 1, 85, 98.2 anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim //
Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Su, Utt., 49, 4.2 nāryāścāpannasattvāyās tathātidrutam aśnataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
ViPur, 5, 10, 31.1 yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 106.1 ā pośanenopariṣṭād adhastād aśnatā tathā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 57.2 aśnantyāṃ kvacidaśnāti jakṣatyāṃ saha jakṣiti //
BhāgPur, 11, 2, 42.2 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam //
Kathāsaritsāgara
KSS, 2, 2, 72.2 striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 1.0 yaduktaṃ jijñāsyamāha bālānāmaśnatāmapi śabdārcirjalasaṃtānavad mahauṣadhīnāṃ vyādhīnāmityādi //
Rasendracintāmaṇi
RCint, 8, 190.1 evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 5.0 ato lehāt mātrāṃ kuṭīsthitaḥ pathyānyaśnann avalehayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.9, 1.0 ya evātidrutam aśnato doṣā iti utsnehanādayaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 227.3 rasonamaśnanpuruṣastyajedetānnirantaram //