Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tapasyam apo'vagāhanam // (1.1) Par.?
devatās tarpayitvā pitṛtarpaṇam // (2.1) Par.?
anutīrtham apa utsiñcati / (3.1) Par.?
ūrjaṃ vahantīr iti // (3.2) Par.?
athāpy udāharanti / (4.1) Par.?
sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ / (4.2) Par.?
prātarutthāya kurvīran devarṣipitṛtarpaṇam // (4.3) Par.?
niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt // (5.1) Par.?
tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti // (6.1) Par.?
athāpy udāharanti / (7.1) Par.?
uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā / (7.2) Par.?
niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti // (7.3) Par.?
bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti // (8.1) Par.?
athāpy udāharanti / (9.1) Par.?
gurusaṃkariṇaś caiva śiṣyasaṃkariṇaś ca ye / (9.2) Par.?
āhāramantrasaṃkīrṇā dīrghaṃ tama upāsata iti // (9.3) Par.?
atha snātakavratāni // (10.1) Par.?
sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet // (11.1) Par.?
yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt // (12.1) Par.?
yo vā prathamam upagataḥ syāt // (13.1) Par.?
śūdraś ced āgatas taṃ karmaṇi niyuñjyāt // (14.1) Par.?
śrotriyāya vāgraṃ dadyāt // (15.1) Par.?
ye nityā bhāktikāḥ syus teṣām anuparodhena saṃvibhāgo vihitaḥ // (16.1) Par.?
na tv eva kadācid adattvā bhuñjīta // (17.1) Par.?
athāpy atrānnagītau ślokāv udāharanti / (18.1) Par.?
yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya / (18.2) Par.?
sampannam aśnan viṣam atti mohāt tam admy ahaṃ tasya ca mṛtyur asmi // (18.3) Par.?
hutāgnihotraḥ kṛtavaiśvadevaḥ pūjyātithīn bhṛtyajanāvaśiṣṭam / (19.1) Par.?
tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti // (19.2) Par.?
subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu // (20.1) Par.?
kṛtānnam itareṣu // (21.1) Par.?
Rules of eating
suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt // (22.1) Par.?
Duration=0.060365915298462 secs.