Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Vaiśeṣikasūtravṛtti
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 5.1 kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
Jaiminīyabrāhmaṇa
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
Jaiminīyaśrautasūtra
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 8, 8, 6.0 savān dattvāgnīn ādadhīta //
KauśS, 11, 1, 52.0 tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 20.0 madhyāvarṣe punarvasū nakṣatram udīkṣya punar ādadhīta //
KauṣB, 1, 3, 25.0 tasyāṃ punar ādadhīta //
KauṣB, 1, 3, 30.0 tasmāt tasyāṃ punar ādadhīta //
Kāṭhakasaṃhitā
KS, 8, 1, 38.0 pūrvāsu phalgunīṣv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 42.0 uttarāsv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 63.0 yasminn eva kasmiṃś cartā ādadhīta somena yakṣyamāṇaḥ //
KS, 8, 1, 75.0 pūrṇamāse vāmāvasyāyāṃ vādadhīta //
KS, 8, 3, 20.0 yāvati cakṣuṣā manyeta tāvaty ādadhīta //
KS, 8, 3, 31.0 yad udite sūrya ādadhītāgneyād varṇād iyāt //
KS, 8, 5, 63.0 nopāsya punar ādadhīta //
KS, 8, 15, 5.0 punar ādadhīta //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.1 kṛttikāsv agnim ādadhīta /
TB, 1, 1, 2, 3.6 sa punarvasvor agnim ādadhīta /
TB, 1, 1, 2, 3.10 sa pūrvayoḥ phalgunyor agnim ādadhīta //
TB, 1, 1, 2, 4.6 sa uttarayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 6.3 sa citrāyām agnim ādadhīta /
TB, 1, 1, 2, 6.6 vasantā brāhmaṇo 'gnim ādadhīta /
TB, 1, 1, 2, 7.5 grīṣme rājanya ādadhīta /
TB, 1, 1, 2, 7.9 śaradi vaiśya ādadhīta /
TB, 1, 1, 2, 8.3 na pūrvayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 8.8 uttarayor ādadhīta /
TB, 1, 1, 2, 8.15 athādadhīta /
TB, 1, 1, 4, 1.1 dvādaśasu vikrāmeṣv agnim ādadhīta /
TB, 1, 1, 4, 1.4 yad dvādaśasu vikrāmeṣv ādadhīta /
TB, 1, 1, 4, 1.6 cakṣurnimita ādadhīta /
TB, 1, 1, 8, 6.8 vīṅgitam apratiṣṭhitam ādadhīta /
TB, 1, 1, 10, 6.15 rohiṇyām agnim ādadhīta /
Taittirīyasaṃhitā
TS, 1, 5, 1, 33.1 udvāsya punar ādadhīta //
TS, 1, 5, 1, 36.1 punarvasvor ādadhīta //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
Vaitānasūtra
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 45.1 avaśyaṃ brāhmaṇo 'gnīn ādadhīta //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 1, 4, 1, 3.1 ṛtunakṣatraparvasaṃnipāta ādadhīta //
VārŚS, 1, 4, 1, 11.1 saṃvatsaraṃ brāhmaudanikaṃ bhṛtvāgnīn ādadhīta /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 5, 1, 4.1 jvalata utsādya saṃvatsara ādadhīta //
VārŚS, 1, 5, 1, 5.1 rohiṇyanūrādhāpunarvasus teṣām ekasmin varṣāsu śaradi vā parvaṇy ādadhīta //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 1.1 kṛttikāsv agnī ādadhīta /
ŚBM, 2, 1, 2, 1.4 tasmāt kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 2.4 tasmāt kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 3.4 tasmāt kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 4.7 tasmān na kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 6.1 rohiṇyām agnī ādadhīta /
ŚBM, 2, 1, 2, 8.1 mṛgaśīrṣe 'gnī ādadhīta /
ŚBM, 2, 1, 2, 9.1 atha yasmān na mṛgaśīrṣa ādadhīta /
ŚBM, 2, 1, 2, 9.5 tasmān na mṛgaśīrṣa ādadhīta //
ŚBM, 2, 1, 2, 10.4 punarvasvoḥ punarādheyam ādadhīteti //
ŚBM, 2, 1, 2, 11.1 phalgunīṣv agnī ādadhīta /
ŚBM, 2, 1, 2, 11.11 pūrvayor ādadhīta /
ŚBM, 2, 1, 2, 11.13 uttarayor ādadhīta /
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 13.1 citrāyām agnī ādadhīta /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 5.4 tasmād brāhmaṇo vasanta ādadhīta /
ŚBM, 2, 1, 3, 5.6 tasmāt kṣatriyo grīṣma ādadhīta /
ŚBM, 2, 1, 3, 5.8 tasmād vaiśyo varṣāsv ādadhīta /
ŚBM, 2, 1, 3, 6.1 sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 2, 3, 5.1 tasmai kam punarādheyam ādadhīta /
ŚBM, 2, 2, 3, 6.5 etan nu tad yasmād ādadhīta //
ŚBM, 2, 2, 3, 7.1 sa vai varṣāsv ādadhīta /
ŚBM, 2, 2, 3, 9.3 tasmād u madhyandina evādadhīta /
ŚBM, 2, 2, 3, 10.4 tasmād u madhyandina evādadhīta //
Mahābhārata
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 12, 87, 29.1 tasminnidhīn ādadhīta prajñāṃ paryādadīta ca /
MBh, 12, 159, 60.2 apyādadhīta dārūṇi tatra dahyeta pāpakṛt //
Kūrmapurāṇa
KūPur, 2, 15, 13.1 ādadhītāvasathyāgniṃ juhuyājjātavedasam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 11.0 nakṣatraniyamaḥ kṛttikāsvādadhīta //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //