UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14900
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati // (1)
Par.?
tam ekaśūlayādāyārātīyantam adharaṃ kṛṇomītīmāṃ diśaṃ nirasyati // (2)
Par.?
namas ta ātāneti patny ādityam upatiṣṭhate // (3)
Par.?
anarvā prehīti pratiprasthātā pūrṇapātreṇa saha patnīm udānayati // (4)
Par.?
antareṇa cātvālotkarāv udaṅ patnīṃ niṣkrāmayati // (5)
Par.?
āpo devīr iti niṣkrāntām adhvaryur apo 'vamarśayati // (6)
Par.?
vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati // (7) Par.?
yā te prāṇān iti hṛdayam abhimṛśati // (8)
Par.?
tān eva prāṇān punaḥ saṃmṛśatīty eke // (9)
Par.?
nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati // (10)
Par.?
śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā // (11)
Par.?
uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti // (12)
Par.?
svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti // (13)
Par.?
agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet // (14)
Par.?
Duration=0.10825395584106 secs.