Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 4.1 yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ /
AVŚ, 12, 2, 7.1 yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 8.4 praviveśa ha vāk //
BĀU, 6, 1, 9.4 praviveśa ha cakṣuḥ //
BĀU, 6, 1, 10.4 praviveśa ha śrotram //
BĀU, 6, 1, 11.4 praviveśa ha manaḥ //
BĀU, 6, 1, 12.4 praviveśa ha retaḥ //
Chāndogyopaniṣad
ChU, 5, 1, 8.5 praviveśa ha vāk //
ChU, 5, 1, 9.5 praviveśa ha cakṣuḥ //
ChU, 5, 1, 10.4 praviveśa ha śrotram //
ChU, 5, 1, 11.5 praviveśa ha manaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 16.1 sā manoreva jāyām manāvīm praviveśa /
ŚBM, 1, 1, 4, 17.1 sā yajñameva yajñapātrāṇi praviveśa /
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 7.1 sa imām pṛthivīm praviveśa /
ŚBM, 2, 2, 3, 3.2 taiḥ saṃgṛhyartūn praviveśa /
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 4.0 athainad vāk praviveśa //
ŚāṅkhĀ, 4, 14, 6.0 athainaccakṣuḥ praviveśa //
ŚāṅkhĀ, 4, 14, 8.0 athainacchrotraṃ praviveśa //
ŚāṅkhĀ, 4, 14, 10.0 athainan manaḥ praviveśa //
ŚāṅkhĀ, 4, 14, 12.0 athainat prāṇaḥ praviveśa //
Ṛgveda
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
Avadānaśataka
AvŚat, 3, 7.5 tato bhagavān bhikṣugaṇaparivṛtas tad gṛhaṃ praviveśa /
Buddhacarita
BCar, 3, 48.1 tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa veśma /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 40.2 guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan //
Mahābhārata
MBh, 1, 29, 1.3 praviveśa balāt pakṣī vārivega ivārṇavam //
MBh, 1, 64, 24.3 mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam //
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 73, 25.4 tvaritaṃ ghūrṇikā gatvā praviveśa purottamam /
MBh, 1, 75, 25.2 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MBh, 1, 90, 10.4 viśvajitā ceṣṭvā vanaṃ praviveśa //
MBh, 1, 100, 4.2 dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 128, 4.52 praviveśa mahāsenāṃ sāgaraṃ makaro yathā /
MBh, 1, 155, 50.8 kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam //
MBh, 1, 166, 24.4 nivṛtto 'ntaḥpuraṃ pārtha praviveśa mahāmanāḥ //
MBh, 1, 173, 21.2 tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam //
MBh, 1, 199, 9.7 pṛthāyāstu tathā veśma praviveśa mahādyutiḥ /
MBh, 1, 199, 25.52 praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam /
MBh, 1, 199, 35.8 vardhamānapuradvārāṃ praviveśa mahādyutiḥ /
MBh, 1, 199, 35.13 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 36.10 kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam /
MBh, 1, 210, 21.3 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ /
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 2, 2, 23.9 suhṛtparivṛto rājā praviveśa purottamam /
MBh, 2, 2, 23.12 keśavo 'pi mudā yuktaḥ praviveśa purottamam /
MBh, 2, 30, 14.2 nādayan rathaghoṣeṇa praviveśa purottamam //
MBh, 2, 52, 2.2 praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ //
MBh, 2, 52, 26.2 praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ //
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 54, 8.1 damayantī tato raṅgaṃ praviveśa śubhānanā /
MBh, 3, 57, 7.2 damayantī punar veśma vrīḍitā praviveśa ha //
MBh, 3, 62, 18.3 vastrārdhakartasaṃvītā praviveśa purottamam //
MBh, 3, 70, 34.2 tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam /
MBh, 3, 77, 3.2 praviveśātisaṃrabdhas tarasaiva mahāmanāḥ //
MBh, 3, 77, 29.2 praviveśa puraṃ śrīmān atyartham upaśobhitam /
MBh, 3, 106, 21.1 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha /
MBh, 3, 116, 8.2 praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata //
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 126, 8.2 pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ //
MBh, 3, 138, 1.3 samitkalāpam ādāya praviveśa svam āśramam //
MBh, 3, 138, 19.2 susamiddhaṃ tataḥ paścāt praviveśa hutāśanam //
MBh, 3, 146, 49.1 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ /
MBh, 3, 212, 7.1 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt /
MBh, 3, 212, 12.1 sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā /
MBh, 3, 212, 16.2 dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam //
MBh, 3, 239, 25.1 samādāya ca rājānaṃ praviveśa rasātalam /
MBh, 3, 243, 6.2 praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ //
MBh, 3, 243, 17.2 praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ /
MBh, 3, 255, 51.2 praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī //
MBh, 3, 261, 39.2 praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati //
MBh, 3, 262, 39.1 iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ /
MBh, 3, 266, 12.3 kiṣkindhādvāram āsādya praviveśānivāritaḥ //
MBh, 3, 268, 7.2 vidito rākṣasendrasya praviveśa gatavyathaḥ //
MBh, 3, 282, 21.2 ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha //
MBh, 3, 296, 40.1 apetajananirghoṣaṃ praviveśa mahāvanam /
MBh, 4, 12, 18.2 praviveśa mahāraṅgaṃ virāṭam abhiharṣayan //
MBh, 4, 23, 24.3 praviveśa sudeṣṇāyāḥ samīpam apalāyinī //
MBh, 4, 33, 8.2 avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha //
MBh, 4, 60, 9.1 pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam /
MBh, 4, 64, 10.1 śoṇite tu vyatikrānte praviveśa bṛhannaḍā /
MBh, 5, 7, 6.1 tataḥ śayāne govinde praviveśa suyodhanaḥ /
MBh, 5, 7, 7.1 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ /
MBh, 5, 32, 2.1 samprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha /
MBh, 5, 46, 14.2 praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ //
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 95, 21.2 kanyāṃ śirasyupāghrāya praviveśa mahītalam //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 155, 18.2 dhvajenādityavarṇena praviveśa mahācamūm //
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 73, 8.2 bhīṣmeṇa samare guptāṃ praviveśa mahācamūm //
MBh, 6, 94, 20.2 praviveśa tatastūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ /
MBh, 6, 96, 42.2 praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ //
MBh, 7, 58, 12.2 tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat //
MBh, 7, 114, 62.3 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha //
MBh, 8, 55, 10.2 praviveśa mahābāhur makaraḥ sāgaraṃ yathā //
MBh, 8, 62, 7.1 tataḥ karṇo mahārāja praviveśa mahāraṇam /
MBh, 9, 1, 14.2 praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ //
MBh, 9, 1, 15.2 vepamānastato rājñaḥ praviveśa niveśanam //
MBh, 9, 13, 39.1 sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ /
MBh, 9, 28, 92.2 yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam /
MBh, 9, 62, 32.2 nāgasāhvayam āsādya praviveśa ca vīryavān //
MBh, 12, 31, 22.2 sṛñjayaśca yathākāmaṃ praviveśa svamandiram //
MBh, 12, 38, 30.2 dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha //
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 49, 63.1 tataḥ kālena pṛthivī praviveśa rasātalam /
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 136, 80.2 praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha //
MBh, 12, 139, 41.2 śanair utthāya bhagavān praviveśa kuṭīmaṭham //
MBh, 12, 142, 41.2 tam agniṃ triḥ parikramya praviveśa mahīpate //
MBh, 12, 144, 9.2 pativratā saṃpradīptaṃ praviveśa hutāśanam //
MBh, 12, 145, 6.1 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha /
MBh, 12, 162, 41.1 tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ /
MBh, 12, 167, 14.2 visarjayitvā sadhanaṃ praviveśa svam ālayam //
MBh, 12, 173, 52.2 anujñātaśca tenātha praviveśa svam āśramam //
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 308, 16.2 sattvaṃ sattvena yogajñā praviveśa mahīpate //
MBh, 12, 312, 25.2 sthito dhyānaparo mukto viditaḥ praviveśa ha //
MBh, 12, 312, 26.2 pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha //
MBh, 12, 323, 55.2 brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //
MBh, 12, 329, 28.2 tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa //
MBh, 13, 20, 43.2 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ //
MBh, 13, 41, 2.2 darśanīyatamo bhūtvā praviveśa tam āśramam //
MBh, 13, 51, 46.2 nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam //
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 84, 35.2 praviveśa śamīgarbham atha vahniḥ suṣupsayā //
MBh, 13, 139, 4.2 praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ //
MBh, 13, 152, 13.2 praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam //
MBh, 14, 78, 38.2 citrāṅgadā paritrastā praviveśa raṇājiram //
MBh, 14, 89, 26.2 praviveśa pitāmahyāḥ kuntyā bhavanam uttamam //
MBh, 14, 94, 22.1 evam uktvā sa nṛpatiḥ praviveśa rasātalam /
MBh, 14, 95, 5.2 praviveśa mahārāja sarvabhūtahite rataḥ //
MBh, 15, 26, 7.2 sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ //
MBh, 15, 47, 21.2 praviveśa punar dhīmān nagaraṃ vāraṇāhvayam //
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 18, 5, 10.2 kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam //
MBh, 18, 5, 11.1 sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam /
MBh, 18, 5, 20.1 ananto bhagavān devaḥ praviveśa rasātalam /
Rāmāyaṇa
Rām, Bā, 1, 32.2 tatrāgamanam ekāgre daṇḍakān praviveśa ha //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 11, 21.2 visarjayitvā svaṃ veśma praviveśa mahādyutiḥ //
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 17, 4.2 praviveśa purīṃ śrīmān puraskṛtya dvijottamān //
Rām, Bā, 28, 19.2 praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ //
Rām, Bā, 43, 1.2 praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ //
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 48, 12.2 viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha //
Rām, Bā, 73, 7.1 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ /
Rām, Ay, 13, 28.2 avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam //
Rām, Ay, 15, 12.2 rājaputraḥ pitur veśma praviveśa śriyā jvalan //
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 29, 1.2 gatvā sa praviveśāśu suyajñasya niveśanam //
Rām, Ay, 37, 19.2 apasnāta ivāriṣṭaṃ praviveśa purottamam //
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 55, 21.2 tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat //
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 91, 9.2 lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā //
Rām, Ay, 92, 11.2 padbhyām eva mahātejāḥ praviveśa mahad vanam //
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ay, 105, 22.2 śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ //
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ār, 4, 32.2 śarabhaṅgo mahātejāḥ praviveśa hutāśanam //
Rām, Ār, 10, 67.2 praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan //
Rām, Ār, 11, 5.2 tathety uktvāgniśaraṇaṃ praviveśa niveditum //
Rām, Ār, 11, 16.1 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ /
Rām, Ār, 17, 24.2 pragṛhya bāhū garjantī praviveśa mahāvanam //
Rām, Ār, 29, 34.2 praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ //
Rām, Ār, 52, 11.2 praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ //
Rām, Ār, 53, 2.2 praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran //
Rām, Ki, 6, 12.2 praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā //
Rām, Ki, 9, 11.2 praviveśāsuro vegād āvām āsādya viṣṭhitau //
Rām, Ki, 10, 11.3 anudrutas tu vegena praviveśa mahābilam //
Rām, Ki, 12, 4.2 niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha //
Rām, Ki, 12, 22.2 vālinābhidrutaḥ krodhāt praviveśa mahāvanam //
Rām, Ki, 24, 20.2 praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ //
Rām, Ki, 25, 16.2 praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām //
Rām, Ki, 25, 19.2 bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ //
Rām, Ki, 28, 32.2 iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān //
Rām, Ki, 30, 9.2 praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā //
Rām, Ki, 32, 1.2 praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt //
Rām, Ki, 32, 18.1 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ /
Rām, Ki, 52, 13.2 ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā //
Rām, Su, 2, 47.2 praviveśa purīṃ ramyāṃ suvibhaktamahāpathām //
Rām, Su, 5, 42.2 suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham //
Rām, Su, 20, 39.2 jvaladbhāskaravarṇābhaṃ praviveśa niveśanam //
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 54, 25.2 savṛkṣaśikharodagraḥ praviveśa rasātalam //
Rām, Su, 62, 3.2 nipatya gaganād bhūmau tad vanaṃ praviveśa ha //
Rām, Yu, 22, 5.2 visarjayitvā sacivān praviveśa svam ālayam //
Rām, Yu, 22, 10.1 aśokavanikāyāṃ tu praviveśa mahābalaḥ /
Rām, Yu, 36, 23.2 praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān //
Rām, Yu, 68, 1.2 saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 101, 1.2 praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ //
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Yu, 114, 21.2 lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā /
Rām, Yu, 114, 24.1 praviveśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 116, 37.2 hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha //
Rām, Yu, 116, 42.2 pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam //
Rām, Utt, 1, 7.2 samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ //
Rām, Utt, 14, 12.2 praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 24, 17.2 praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ //
Rām, Utt, 25, 2.2 mahātmā rākṣasendrastat praviveśa sahānugaḥ //
Rām, Utt, 27, 25.2 rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha //
Rām, Utt, 27, 27.2 sāvitra iti vikhyātaḥ praviveśa mahāraṇam //
Rām, Utt, 29, 18.1 uttareṇa daśagrīvaḥ praviveśānivartitaḥ /
Rām, Utt, 29, 18.2 dakṣiṇena tu pārśvena praviveśa śatakratuḥ //
Rām, Utt, 29, 22.2 tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam //
Rām, Utt, 32, 71.2 rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ //
Rām, Utt, 33, 4.2 praviveśa purīṃ brahmā indrasyevāmarāvatīm //
Rām, Utt, 41, 1.2 praviveśa mahābāhur aśokavanikāṃ tadā //
Rām, Utt, 43, 3.2 lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ //
Rām, Utt, 44, 22.2 praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ //
Rām, Utt, 51, 2.1 tato 'rdhadivase prāpte praviveśa mahārathaḥ /
Rām, Utt, 51, 5.2 avāṅmukho dīnamanāḥ praviveśānivāritaḥ //
Rām, Utt, 61, 34.3 urastasya vidāryāśu praviveśa rasātalam //
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 89, 3.2 hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ //
Saundarānanda
SaundĀ, 4, 24.2 tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma //
SaundĀ, 8, 7.2 avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram //
Saṅghabhedavastu
SBhedaV, 1, 204.3 ikṣvākuvaṃśe praviveśa kukṣim sandhyābhrarājīm iva bālasūryaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 1, 91.2 nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ //
BKŚS, 5, 182.1 manoramaṃ gṛhodyānaṃ praviveśa manoramā /
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
Daśakumāracarita
DKCar, 1, 1, 28.1 śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa //
Harivaṃśa
HV, 16, 35.2 śrīmān antaḥpuravṛto vanaṃ tat praviveśa ha //
HV, 19, 15.2 praviveśa purīṃ prīto ratham āruhya kāñcanam //
HV, 23, 127.2 pauravaṃ turvasor vaṃśaḥ praviveśa nṛpottama //
HV, 29, 23.1 praviveśa tato rāmo mithilām arimardanaḥ /
HV, 29, 25.1 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha /
Kirātārjunīya
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kūrmapurāṇa
KūPur, 1, 9, 25.2 śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 28.1 śrīpaterudaraṃ bhūyaḥ praviveśa pitāmahaḥ /
LiPur, 1, 36, 76.1 ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ /
LiPur, 1, 70, 126.2 pṛthivyuddharaṇārthāya praviveśa rasātalam //
LiPur, 1, 80, 14.2 prahṛṣṭavadano bhūtvā praviveśa tataḥ puram //
LiPur, 1, 100, 33.1 praviveśa tadā caiva tadīyāhavanīyakam /
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 5, 84.1 kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
Matsyapurāṇa
MPur, 29, 28.3 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 48, 3.2 turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila //
MPur, 136, 63.2 dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ //
MPur, 136, 65.2 nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ //
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 154, 132.2 lajjāpraṇayanamrāṅgī praviveśa niveśanam //
MPur, 156, 22.2 bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //
Viṣṇupurāṇa
ViPur, 1, 4, 10.2 praviveśa tadā toyam ātmādhāro dharādharaḥ //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 4, 66.1 śaptvā caiva sāgniṃ praviveśa //
ViPur, 4, 4, 93.1 pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsameto vanaṃ praviveśa //
ViPur, 4, 12, 32.1 praviveśa ca rājñā sahādhiṣṭhānam //
ViPur, 4, 13, 33.1 jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 101.1 sa videhapurīṃ praviveśa //
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
ViPur, 5, 4, 17.3 antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam //
ViPur, 5, 19, 12.2 ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
ViPur, 5, 23, 18.1 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām /
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 37, 4.2 sāṃśo viṣṇumayaṃ sthānaṃ praviveśa punarnijam //
ViPur, 5, 37, 51.2 praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 44.2 udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
BhāgPur, 1, 18, 25.1 jalāśayam acakṣāṇaḥ praviveśa tam āśramam /
BhāgPur, 3, 1, 2.2 pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam //
Bhāratamañjarī
BhāMañj, 1, 652.2 bibhrāṇo vāsasī droṇaḥ praviveśa śaśidyutiḥ //
BhāMañj, 13, 1126.1 meruvarṣānatikramya mithilāṃ praviveśa saḥ /
Gītagovinda
GītGov, 11, 39.2 siñjānamañjumañjīram praviveśa niveśanam //
Hitopadeśa
Hitop, 4, 16.7 tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa /
Kathāsaritsāgara
KSS, 1, 1, 50.2 alakṣito yogavaśātpraviveśa sa tatkṣaṇāt //
KSS, 1, 5, 125.2 putraśokena nirviṇṇaḥ praviveśa mahadvanam //
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 2, 211.1 samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm /
KSS, 2, 4, 44.1 praviveśa ca tenaiva saha vindhyamahāṭavīm /
KSS, 2, 4, 101.1 tatheti rājaputro 'tha praviveśa sa tadgṛham /
KSS, 2, 6, 16.2 mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
KSS, 3, 2, 104.1 praviveśa ca gatvā taddvārasthitamahattaram /
KSS, 3, 3, 118.2 āgatyālakṣitātraiva praviveśa svamandiram //
KSS, 3, 4, 11.1 devīdvayānuyātaśca sa rājā praviveśa tām /
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 171.1 praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ /
KSS, 3, 4, 172.2 tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ //
KSS, 3, 4, 318.1 tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam /
KSS, 3, 5, 98.2 praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ //
KSS, 3, 6, 75.2 matvā palāyya devebhyaḥ praviveśa jalāntaram //
KSS, 3, 6, 216.2 sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā //
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 5, 1, 106.2 vijñāya mādhavo 'pyetannagarīṃ praviveśa tām //
KSS, 5, 3, 77.2 ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ //
Narmamālā
KṣNarm, 1, 116.1 praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 18.1 sambhūya tāmragauryā sā samudraṃ praviveśa ha /
GokPurS, 11, 44.2 uddhārayāmāsa pitṝn samudraṃ praviveśa sā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 17.2 praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ //
SkPur (Rkh), Revākhaṇḍa, 13, 31.1 evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 22.1 praviveśāsurastatra līlayā svagṛhe yathā /
SkPur (Rkh), Revākhaṇḍa, 84, 44.2 ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt //