Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Nāḍīparīkṣā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 4.8 paurṇamāsī pūrayantyāyātyaparāparam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
Gopathabrāhmaṇa
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
Kauśikasūtra
KauśS, 4, 10, 22.0 ayam āyātīti purā kākasaṃpātād aryamṇe juhoti //
Carakasaṃhitā
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Ca, Indr., 4, 8.2 agnirnāyāti cādīptas tasyāyuḥkṣayam ādiśet //
Mahābhārata
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 68, 9.19 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite /
MBh, 1, 141, 8.2 śatadhā bhedam āyāti pūrṇakumbha ivāśmani /
MBh, 1, 152, 6.4 sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm /
MBh, 1, 194, 15.1 yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm /
MBh, 1, 199, 17.1 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit /
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 1, 221, 4.3 trāsayaṃścāyam āyāti lelihāno mahīruhān //
MBh, 1, 223, 5.2 hiraṇyaretāstvarito jvalann āyāti naḥ kṣayam /
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 31, 19.1 atīva moham āyāti manaś ca paridūyate /
MBh, 3, 59, 23.2 doleva muhur āyāti yāti caiva sabhāṃ muhuḥ //
MBh, 3, 157, 4.2 tatra hyāyāti dhanada ārṣṭiṣeṇo yathābravīt //
MBh, 3, 229, 24.2 vijihīrṣur ihāyāti tadartham apasarpata //
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 4, 6, 7.2 samīpam āyāti ca me gatavyatho yathā gajastāmarasīṃ madotkaṭaḥ //
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 23, 3.1 sairandhrī ca vimuktāsau punar āyāti te gṛham /
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 7, 116, 13.2 asāvāyāti śaineyastava pārtha padānugaḥ //
MBh, 7, 116, 19.2 ācāryapramukhān pārtha āyātyeṣa hi sātyakiḥ //
MBh, 7, 116, 21.2 so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ //
MBh, 7, 116, 23.2 āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ //
MBh, 7, 116, 24.2 nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ //
MBh, 7, 116, 25.2 tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ //
MBh, 8, 31, 38.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 43, 72.1 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ /
MBh, 8, 57, 14.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 12, 213, 11.2 sādhukāmaścāspṛhayann āyāti pratyayaṃ nṛṣu //
MBh, 12, 316, 23.2 brāhmaṇe nacirād eva sukham āyātyanuttamam //
MBh, 12, 319, 19.2 suniścitam ihāyāti vimuktam iva niḥspṛham //
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 112, 4.2 asāvāyāti bhagavān bṛhaspatir udāradhīḥ /
MBh, 14, 10, 10.1 ayam āyāti vai vajrī diśo vidyotayan daśa /
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 67, 9.1 ayam āyāti te bhadre śvaśuro madhusūdanaḥ /
MBh, 14, 86, 7.1 āyāti bhīmasenāsau sahāśvena tavānujaḥ /
Rāmāyaṇa
Rām, Yu, 21, 13.1 purā prākāram āyāti kṣipram ekataraṃ kuru /
Rām, Yu, 47, 19.2 vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Utt, 34, 6.2 imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam //
Rām, Utt, 40, 14.2 jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava //
Agnipurāṇa
AgniPur, 8, 5.2 kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 21.2 padmaṃ saṃkocam āyāti dine 'tīte yathā tathā //
AHS, Cikitsitasthāna, 15, 121.2 vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite //
AHS, Kalpasiddhisthāna, 5, 30.1 dattas tairāvṛtaḥ sneho nāyātyabhibhavād api /
AHS, Kalpasiddhisthāna, 5, 50.1 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam /
AHS, Utt., 3, 40.1 śaṅkitaṃ vīkṣate rauti dhyāyatyāyāti dīnatām /
AHS, Utt., 12, 19.2 uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati //
Bodhicaryāvatāra
BoCA, 5, 33.1 samprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ /
BoCA, 9, 144.2 āyāti tatkutaḥ kutra yāti ceti nirūpyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 5, 151.2 kvaṇadghoṣavatīpāṇir āyāti sma tapovanam //
BKŚS, 8, 48.2 tūṇam āyāti tasyaiva vitta taṃ cakravartinam //
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 14, 54.2 tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 22, 292.2 mama kāpāliko mitraṃ yāvad āyāty asāv iti //
Daśakumāracarita
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
Kirātārjunīya
Kir, 15, 4.2 vyaktim āyāti mahatāṃ māhātmyam anukampayā //
Kātyāyanasmṛti
KātySmṛ, 1, 4.2 sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt //
KātySmṛ, 1, 85.1 gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
Kūrmapurāṇa
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 34, 26.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
KūPur, 2, 44, 12.2 yogamāsthāya devasya dehamāyāti śūlinaḥ //
Liṅgapurāṇa
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 86, 17.1 kalā saṃśoṣamāyāti karmaṇānyasvabhāvataḥ /
Matsyapurāṇa
MPur, 76, 12.2 tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm //
MPur, 83, 45.2 vimānena divaḥ pṛṣṭhamāyāti sma niṣevita /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 104, 11.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
MPur, 119, 44.3 na tasya glānimāyāti śarīraṃ ca tadadbhutam //
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 36.1 yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām /
NāSmṛ, 2, 18, 43.1 yathā cāgnau sthitaṃ dīpte śuddhim āyāti kāñcanam /
Suśrutasaṃhitā
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Cik., 36, 27.2 sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ //
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā //
Tantrākhyāyikā
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
Viṣṇupurāṇa
ViPur, 1, 9, 72.2 yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 15, 9.1 guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca /
Aṣṭāvakragīta, 18, 20.2 yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham //
Aṣṭāvakragīta, 18, 32.2 atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat //
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Aṣṭāvakragīta, 18, 59.1 sukham āste sukhaṃ śete sukham āyāti yāti ca /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 26.2 sarvato mukham āyāti tejaḥ paramadāruṇam //
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
Bhāratamañjarī
BhāMañj, 1, 424.2 ekasyāpyaparādhena vṛndamāyāti vācyatām //
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 5, 28.2 yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam //
BhāMañj, 5, 41.2 avibandhena yāvanna sainyamāyāti pūrṇatām //
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 12, 10.2 kāyo vārddhakamāyāti svayaṃ yena śarīriṇām //
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 580.1 na yathā ratimāyāti saṃvatsaraśatairapi /
BhāMañj, 13, 770.2 antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām //
BhāMañj, 13, 878.1 taraṅgataralā lakṣmīryadyāyāti ca yāti ca /
BhāMañj, 13, 965.1 glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet /
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
BhāMañj, 14, 81.2 bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām //
Garuḍapurāṇa
GarPur, 1, 69, 41.1 yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
Hitopadeśa
Hitop, 1, 30.3 āpadām āpatantīnāṃ hito 'py āyāti hetutām /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 125.3 api nirvāṇam āyāti nānalo yāti śītatām //
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Hitop, 4, 29.2 prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām //
Kathāsaritsāgara
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 3, 4, 167.1 ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
KSS, 5, 3, 67.1 tātastatraiva cāyāti tadanujñām avāpya ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.3 śatadhā bhedam āyāti girir vajrahato yathā //
Rasamañjarī
RMañj, 2, 39.1 dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /
RMañj, 3, 93.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 5, 38.2 trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //
RMañj, 5, 46.1 yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /
Rasaprakāśasudhākara
RPSudh, 1, 99.1 tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /
RPSudh, 1, 130.1 bandhamāyāti sūtendraḥ sārito guṇavān bhavet /
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 2, 55.2 bandhamāyāti vegena yathā sūryodaye 'mbujam //
RPSudh, 2, 63.1 citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /
RPSudh, 2, 106.1 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /
RPSudh, 3, 54.2 krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 5, 14.1 pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 11, 38.2 triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam //
RPSudh, 11, 130.2 sūtakaṃ bandham āyāti vaṅgābhaṃ tu prajāyate /
Rasaratnasamuccaya
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 92.3 āyāti śuddhiṃ vimalo dhātavaśca yathā pare //
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 4, 43.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RRS, 5, 197.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RRS, 5, 198.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RRS, 8, 29.2 nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //
RRS, 8, 45.1 na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
RRS, 15, 84.2 gudaniḥsaraṇaṃ cāpi śāntimāyāti nānyathā //
Rasaratnākara
RRĀ, R.kh., 7, 37.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
RRĀ, R.kh., 9, 62.1 ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /
RRĀ, Ras.kh., 3, 137.2 chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam //
RRĀ, Ras.kh., 3, 219.1 āyāti nātra saṃdehastasya siddhasya sammukham /
RRĀ, Ras.kh., 4, 48.2 tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam //
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 85.2 pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //
RRĀ, V.kh., 3, 87.2 dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 98.1 hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 63.2 catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 64.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 120.1 pūrvavat kramayogena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 130.2 pūrvavat kramayogena tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 132.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 8, 5.2 catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //
RRĀ, V.kh., 16, 79.2 ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //
RRĀ, V.kh., 17, 54.2 dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //
Rasendracintāmaṇi
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 7, 117.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
Rasendracūḍāmaṇi
RCūM, 4, 32.2 nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //
RCūM, 4, 55.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
RCūM, 10, 133.1 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
RCūM, 11, 74.2 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //
RCūM, 12, 38.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RCūM, 14, 166.2 pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 16, 82.2 dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 38.2 jambīradravayogena yāvad āyāti piṇḍatām //
RSS, 1, 228.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 372.3 trirātraṃ śuddhimāyāti jaipālamamṛtopamam //
Rasādhyāya
RAdhy, 1, 339.1 eraṇḍatailavattailam uparyāyāti gandhakam /
Rasārṇava
RArṇ, 11, 145.2 agnistho jārayellohān bandhamāyāti sūtakaḥ //
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 138.2 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //
RArṇ, 12, 174.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
RArṇ, 15, 105.2 bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //
Skandapurāṇa
SkPur, 7, 19.2 āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
Tantrāloka
TĀ, 8, 192.1 nānyathā mokṣamāyāti paśurjñānaśatairapi /
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 21, 35.2 ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā //
Ānandakanda
ĀK, 1, 5, 53.2 agnistho jārayellohān bandham āyāti sūtakaḥ //
ĀK, 1, 20, 96.2 sa bījaścordhvamāyāti śaktyā pratihataḥ svayam //
ĀK, 1, 20, 138.2 siddhirmāsārdha āyāti rogāstasya na santi hi //
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 361.1 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
ĀK, 1, 23, 393.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
ĀK, 1, 24, 94.1 bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam /
ĀK, 1, 25, 53.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
ĀK, 2, 1, 22.1 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
ĀK, 2, 1, 110.2 ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
ĀK, 2, 1, 190.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
ĀK, 2, 1, 357.2 saptavāraṃ prayatnena śuddhimāyāti niścayam //
ĀK, 2, 4, 20.1 taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam /
ĀK, 2, 7, 25.2 ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā //
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
Āryāsaptaśatī
Āsapt, 2, 82.1 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
Āsapt, 2, 157.2 bahudāyair api samprati pāśakasārīva nāyāti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 72.1 taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /
ŚdhSaṃh, 2, 12, 16.1 saptavāraṃ prayatnena śuddhimāyāti niścitam /
Abhinavacintāmaṇi
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
Agastīyaratnaparīkṣā
AgRPar, 1, 42.3 kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate //
Bhāvaprakāśa
BhPr, 7, 3, 200.2 saptavārānprayatnena śuddhimāyāti niścitam //
Dhanurveda
DhanV, 1, 39.1 apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 29.2 pāpaṃ praśamam āyāti viṣṇuyāgaphalaṃ labhet //
Haribhaktivilāsa
HBhVil, 3, 35.3 kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 78.2 āyāti picchilaḥ svedaḥ saptarātraṃ na jīvati //
Rasakāmadhenu
RKDh, 1, 1, 163.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
Rasasaṃketakalikā
RSK, 2, 28.1 yāvadbhasmatvamāyāti tataḥ khalve satālakam /
Rasataraṅgiṇī
RTar, 4, 36.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
Rasārṇavakalpa
RAK, 1, 105.2 dinānte bandhamāyāti sarvalohāni vidhyati //
RAK, 1, 188.2 sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt //
RAK, 1, 198.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
RAK, 1, 346.1 punaryauvanamāyāti bhramarā iva mūrddhajāḥ /
RAK, 1, 362.2 rudantīrasasaṃyuktaṃ tāram āyāti kāñcanam //
RAK, 1, 363.2 devadālīsamāyuktaṃ śulvamāyāti kāñcanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 44.1 layamāyāti yasmāddhi jagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 29, 28.2 dhyānato nityamāyāti padaṃ śivakalātmakam //
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 98, 23.1 daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 105.2 so 'pi rudratvamāyāti samprāpte bhūtaviplave //
SkPur (Rkh), Revākhaṇḍa, 156, 3.2 kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 54.2 prakṣālayitum āyāti daśamyāmāśvinasya ca //
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 50.1 vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam /
UḍḍT, 9, 60.2 manaḥpavanavegena yāti cāyāti sādhakaḥ //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 5.1 vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam /
YRā, Dh., 160.2 tataḥ śuddhatvam āyāti svarṇamākṣikam īdṛśam //
YRā, Dh., 161.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
YRā, Dh., 298.2 saptavāraṃ prayatnena śuddhimāyāti niścitam //
YRā, Dh., 378.1 lāṅgalī śuddhimāyāti dinaṃ gomūtrasaṃsthitā /
YRā, Dh., 379.1 guñjā kāñjikasaṃsvinnā śuddhimāyāti yāmataḥ /