Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 11, 1.1 śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā //
Gopathabrāhmaṇa
GB, 1, 4, 23, 18.0 teṣāṃ śataṃ śataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 24, 10.1 sā haiṣā brahmāsandīm ārūḍhā /
Taittirīyasaṃhitā
TS, 5, 1, 5, 53.1 prajāsu vā eṣa etarhy ārūḍhaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
Vaitānasūtra
VaitS, 4, 3, 6.1 ārūḍho yāvat ta iti vīkṣate //
VaitS, 6, 4, 16.1 uddharṣantām ity ārūḍham anumantrayate //
Vasiṣṭhadharmasūtra
VasDhS, 13, 18.1 vṛkṣārūḍhasya //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
ĀpDhS, 1, 11, 16.0 tathā vṛkṣam ārūḍhaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 25.1 saṃnaddho 'śvaṃ hastinaṃ vārūḍhaḥ saṃnaddham anīkaṃ paśyet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 34.0 upādhibhyāṃ tyakann āsannārūḍhayoḥ //
Mahābhārata
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 38, 30.3 na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam /
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 114, 9.2 tatastām āgato vāyur mṛgārūḍho mahābalaḥ /
MBh, 1, 197, 29.12 ārūḍhamūlāḥ pārthāśca daridrā nirdhanā iti /
MBh, 3, 198, 64.2 dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ //
MBh, 3, 264, 66.2 śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ //
MBh, 3, 264, 67.2 śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt //
MBh, 3, 264, 69.1 asthisaṃcayam ārūḍho bhuñjāno madhupāyasam /
MBh, 3, 266, 48.2 anyonyaspardhayārūḍhāvāvām ādityasaṃsadam //
MBh, 4, 30, 27.1 svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ /
MBh, 5, 141, 30.1 asthisaṃcayam ārūḍhaścāmitaujā yudhiṣṭhiraḥ /
MBh, 5, 141, 32.1 uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ /
MBh, 5, 141, 34.1 pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ /
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 6, 4.2 sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate //
MBh, 6, BhaGī 18, 61.2 bhrāmayansarvabhūtāni yantrārūḍhāni māyayā //
MBh, 6, 77, 5.1 deśajāśca hayā rājan svārūḍhā hayasādibhiḥ /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 84, 37.2 so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama //
MBh, 6, 86, 49.1 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ /
MBh, 6, 86, 52.2 svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ //
MBh, 7, 29, 8.1 tāvekaratham ārūḍhau bhrātarau vṛṣakācalau /
MBh, 7, 35, 37.1 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ /
MBh, 7, 130, 30.1 tāvekaratham ārūḍhau bhrātarau paratāpanau /
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 37, 15.3 rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat //
MBh, 11, 3, 9.1 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate /
MBh, 12, 309, 11.2 dharmyaṃ panthānam ārūḍhāstān upāssva ca pṛccha ca //
MBh, 13, 97, 9.1 tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare /
MBh, 14, 6, 26.2 śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā //
Manusmṛti
ManuS, 4, 120.1 nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam /
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
Rāmāyaṇa
Rām, Bā, 17, 18.1 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ /
Rām, Ay, 35, 14.1 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat /
Rām, Ay, 48, 28.2 tapasā divam ārūḍhāḥ kapālaśirasā saha //
Rām, Ay, 83, 16.2 vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ //
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 70, 10.2 itas te divam ārūḍhā yān ahaṃ paryacāriṣam //
Rām, Su, 25, 12.2 ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ //
Rām, Yu, 58, 2.1 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ /
Rām, Yu, 100, 6.1 tasmiṃstu divam ārūḍhe surasārathisattame /
Rām, Yu, 110, 22.1 teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam /
Yogasūtra
YS, 2, 9.1 svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ //
Agnipurāṇa
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 31.2 dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ //
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Utt., 15, 22.1 sirābhir netram ārūḍhaḥ karoti śyāvalohitam /
Bodhicaryāvatāra
BoCA, 10, 24.1 nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 10.1 tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ /
BKŚS, 2, 59.1 kaṃcid adyedam ārūḍham ardhamāseṣu saptasu /
BKŚS, 3, 32.1 sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 7, 31.1 tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim /
BKŚS, 12, 58.1 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ /
BKŚS, 15, 114.1 te tu bhrāntvā mahīṃ kṛtsnām ārūḍhās tuhinācalam /
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 18, 666.2 ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam //
BKŚS, 18, 675.1 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau /
BKŚS, 23, 1.2 drutapravahaṇārūḍho gomukhaś ca parāgataḥ //
BKŚS, 25, 95.1 atha pravahaṇārūḍhām ṛṣidattāṃ mayā saha /
Daśakumāracarita
DKCar, 1, 2, 20.1 bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya tatra viśaśramiṣur āndolikārūḍhaṃ ramaṇīsahitamāptajanaparivṛtamudyāne samāgatamekaṃ puruṣamapaśyat /
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti //
DKCar, 2, 3, 138.1 bāḍhamārūḍhā iti nūnamasau vakṣyati //
DKCar, 2, 4, 99.0 ārūḍhaśca loko yathāyatham uccaiḥsthānāni //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 242.1 dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣāmayācata //
Divyāvadāna
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 5, 27.0 sa samprasthitaḥ yāvadrājā hastiskandhārūḍho nirgacchati //
Divyāv, 6, 11.0 sa ūrdhvataraṃ pradeśamārūḍhaḥ //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Harṣacarita
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Kumārasaṃbhava
KumSaṃ, 6, 55.2 bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt //
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
Kātyāyanasmṛti
KātySmṛ, 1, 107.1 vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
KātySmṛ, 1, 283.2 dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet //
KātySmṛ, 1, 309.2 channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani //
KātySmṛ, 1, 320.1 pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
KātySmṛ, 1, 369.1 lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ //
KātySmṛ, 1, 370.1 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
KātySmṛ, 1, 733.2 lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 163.2 khagadhvajā khagārūḍhā parārghyā paramālinī //
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 24, 4.1 patatrirājam ārūḍhaḥ suparṇamatitejasam /
KūPur, 1, 46, 48.2 samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam //
Laṅkāvatārasūtra
LAS, 1, 23.2 ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite //
Liṅgapurāṇa
LiPur, 1, 18, 34.1 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ /
LiPur, 1, 44, 5.2 vimāneṣu tathārūḍhā hemacitreṣu vai gaṇāḥ //
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 82, 94.1 airāvatagajārūḍhaḥ kṛṣṇakuñcitamūrdhajaḥ /
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 2, 41, 6.2 īśvaraṃ pūjayedbhaktyā vṛṣārūḍhaṃ vṛṣadhvajam //
Matsyapurāṇa
MPur, 131, 29.1 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā /
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 148, 55.1 kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ /
MPur, 151, 5.1 aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ /
MPur, 153, 59.2 palāyite gaje tasminnārūḍhaḥ pākaśāsanaḥ //
MPur, 154, 535.2 vicitravāhanārūḍhā divyarūpā viyaccarāḥ //
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
Meghadūta
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Nāradasmṛti
NāSmṛ, 2, 1, 80.1 tathārūḍhavivādasya pretasya vyavahāriṇaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.10 evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ /
SKBh zu SāṃKār, 21.2, 1.10 evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ /
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
Sūryaśataka
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Tantrākhyāyikā
TAkhy, 2, 228.1 tad asminn eva nyagrodhapādapa ārūḍho yāminīṃ yāpayāmi //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 14, 46.1 patatrirājam ārūḍham avalokya pracetasaḥ /
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 5, 6, 7.1 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ /
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
Śivasūtra
ŚSūtra, 3, 41.1 tadārūḍhapramites tatkṣayāj jīvasaṃkṣayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 16.1 prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā /
BhāgPur, 1, 17, 4.1 papraccha ratham ārūḍhaḥ kārtasvaraparicchadam /
BhāgPur, 3, 8, 21.2 śanair jitaśvāsanivṛttacitto nyaṣīdad ārūḍhasamādhiyogaḥ //
BhāgPur, 3, 18, 15.2 avañcayat tiraścīno yogārūḍha ivāntakam //
BhāgPur, 3, 32, 25.2 heyopādeyarahitam ārūḍhaṃ padam īkṣate //
BhāgPur, 3, 32, 40.1 na lolupāyopadiśen na gṛhārūḍhacetase /
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 14, 4.1 sa ārūḍhanṛpasthāna unnaddho 'ṣṭavibhūtibhiḥ /
BhāgPur, 4, 26, 8.1 anyathā karma kurvāṇo mānārūḍho nibadhyate /
BhāgPur, 11, 7, 74.2 gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ //
Bhāratamañjarī
BhāMañj, 1, 64.1 tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam /
BhāMañj, 1, 70.1 vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ /
BhāMañj, 1, 372.1 te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ /
BhāMañj, 5, 79.2 saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti //
BhāMañj, 5, 491.2 asthisaṃcayamārūḍho mayā dṛṣṭo yudhiṣṭhiraḥ //
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 6, 93.2 ārurukṣudaśātīto yogārūḍho vimatsaraḥ //
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 6, 243.2 ārūḍheva mahīvyoma rajasā samalakṣyata //
BhāMañj, 6, 351.2 āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ //
BhāMañj, 7, 105.1 girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 259.2 divyaparvatamārūḍho devaṃ candrārdhaśekharam //
BhāMañj, 7, 494.1 ārūḍhe sātyakirathaṃ kopatapte vṛkodare /
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
BhāMañj, 13, 1373.2 agamaṃ garuḍārūḍho dvārakaṃ harṣanirbharaḥ //
BhāMañj, 18, 27.2 tatra svapadamārūḍhānapaśyadanujānnijān //
Bījanighaṇṭu
BījaN, 1, 5.1 caṇḍīśaḥ kṣatajārūḍho dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 7.1 krodhīśaḥ kṣatajārūḍho dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 15.1 vyomāsyaḥ kṣatajārūḍho ḍākinīnādabindubhiḥ /
BījaN, 1, 26.2 ūrdhvakeśī kṣatārūḍhā binducandrārdhasaṃgatā //
BījaN, 1, 55.1 śūnyaṃ kṣatajamārūḍhaṃ caṇḍabhairavyalaṃkṛtam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.2 tatrārūḍho yadā yogī prāpnuyāt paramaṃ padam //
Garuḍapurāṇa
GarPur, 1, 19, 14.3 ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam /
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 145, 40.2 aśvārūḍho 'khilāṃllokāṃstadā bhasmīkariṣyati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Hitopadeśa
Hitop, 1, 184.4 mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ /
Hitop, 3, 87.2 yudhyamānā hayārūḍhā devānām api durjayāḥ /
Kathāsaritsāgara
KSS, 1, 1, 14.1 māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 2, 2, 126.1 sa cāpi turagārūḍho rājaputryā tayā saha /
KSS, 2, 2, 202.1 tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
KSS, 2, 4, 157.2 tathaiva vihagārūḍho jagāma nabhasā tataḥ //
KSS, 2, 4, 161.2 dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam //
KSS, 2, 4, 173.1 tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
KSS, 2, 5, 25.2 hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam //
KSS, 2, 5, 106.1 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 3, 4, 6.1 paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
KSS, 3, 4, 53.1 vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
KSS, 3, 4, 157.1 tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 384.2 tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ //
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 5, 63.1 ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
KSS, 3, 6, 81.1 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 4, 2, 10.2 svapne tām ambarotsaṅgam ārūḍhām upatasthire //
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 5, 2, 46.2 tīrṇaśca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt //
KSS, 5, 2, 199.1 sā ca madduhitedānīm ārūḍhā navayauvanam /
KSS, 5, 3, 77.1 ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān /
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 6, 1, 98.2 ārūḍhā cāvarūḍhaśca vipadbhāro mamātmanaḥ //
KSS, 6, 1, 168.2 āgāt karṇīrathārūḍhā janyair bahubhiranvitā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 3.0 tad avabodharūpaṃ śabdarūpārūḍhaṃ sarveṣu pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
Narmamālā
KṣNarm, 3, 66.1 ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 vyādhibhedaṃ hṛdayagṛhītavastūnām carake taraṃgabudbudādaya dhanvantaririti kṣayavṛddhivikārairvikṛtasya vyādhibhedaṃ cakrārūḍhasyeva //
Rasamañjarī
RMañj, 10, 31.2 so'vaśyaṃ pañcame māsi skandhārūḍho gamiṣyati //
Rasaratnasamuccaya
RRS, 1, 87.1 prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
RRS, 6, 22.2 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet //
Rasaratnākara
RRĀ, Ras.kh., 3, 219.2 tatrārūḍho rudraloke krīḍate bhairavo yathā //
RRĀ, V.kh., 1, 34.1 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet /
Rasendrasārasaṃgraha
RSS, 1, 129.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
Rasārṇava
RArṇ, 18, 223.1 vimānottamamārūḍhaṃ śaṅkhakāhalaniḥsvanaiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 20.0 ārūḍhaprauḍhileśotkalitakapilimā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 29.0 ārūḍhaprauḍhileśotkalitakapilimā bhavati //
Tantrāloka
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 3, 63.1 anyathā saṃvidārūḍhā kāntā vicchedayoginī /
TĀ, 4, 13.2 dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ //
TĀ, 4, 194.1 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
TĀ, 8, 21.2 potārūḍho jalasyāntarmadyapānavighūrṇitaḥ //
TĀ, 8, 401.2 tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ //
Ānandakanda
ĀK, 1, 2, 46.2 sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 7.0 īdṛgvismayavadyogabhūmikārūḍhacetasaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 2.0 ārūḍhā pramitiḥ saṃvit tadvimarśanatatparā //
ŚSūtraV zu ŚSūtra, 3, 41.1, 8.0 tasmāt kathaṃ tadārūḍhapramitiḥ sādhako bhavet //
ŚSūtraV zu ŚSūtra, 3, 43.1, 18.0 sthite 'pi prāṇasambandhe yas tadārūḍha āntarīm //
Śukasaptati
Śusa, 12, 3.3 tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ /
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 14, 3.1 malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ /
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 23, 18.1 udayācalam ārūḍho bhāti candro niśāmukhe /
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Śusa, 28, 2.5 tena ca vṛkṣārūḍhena tattathaiva dṛṣṭam /
Śusa, 28, 2.10 sāha he prabhor īdṛśa eva vṛkṣaḥ atrārūḍhairmithunaṃ dṛśyate /
Śusa, 28, 2.13 vṛkṣārūḍhayā ca tayā proktaṃ kapaṭena /
Dhanurveda
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 16.2 tatas tatrāgato rudro vṛṣārūḍhas trilocanaḥ //
GokPurS, 12, 15.2 vṛṣārūḍhaḥ sa ca yayau gokarṇaṃ siddhasevitam //
Haribhaktivilāsa
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
Haṃsadūta
Haṃsadūta, 1, 16.1 akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum /
Janmamaraṇavicāra
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
Kokilasaṃdeśa
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 26.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
Rasakāmadhenu
RKDh, 1, 1, 1.1 śrīprasādavarārūḍho jayati tripurāpriyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.2 aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.2 manunā saha rājendra potārūḍho hyahaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 29.1 paśyanti yānamārūḍhaṃ rāsabhaiśca nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 40, 16.2 vṛṣārūḍho gaṇaiḥ sārddhaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 46, 20.1 ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 44.1 rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 79.1 vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara /
SkPur (Rkh), Revākhaṇḍa, 50, 20.1 so 'pi svargam avāpnoti hayārūḍho na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 9.1 aśvārūḍhāśca dhāvanto rājāno maṇḍalādhipāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 70.1 ṛṣirvimānam ārūḍhaścitrasenam athābravīt /
SkPur (Rkh), Revākhaṇḍa, 57, 31.1 divyaṃ vimānamārūḍho gataścānuttamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 67, 78.2 ārūḍhāśca mahākanyā gāyante susvaraṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 85, 45.2 vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 85, 78.1 ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 90, 41.1 ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 90, 45.1 tena śabdena mahatā hyārūḍho dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 52.2 tālameghas tataḥ kruddho rathārūḍho vinirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 14.1 nāvārūḍhe nadītīre mama cittapramāthini /
SkPur (Rkh), Revākhaṇḍa, 122, 23.2 veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham //
SkPur (Rkh), Revākhaṇḍa, 154, 7.2 ārūḍhaḥ paramaṃ yānaṃ gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 60.1 mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 4.1 dadṛśuḥ śūlamārūḍhaṃ māṇḍavyamṛṣipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 67.2 ārūḍhaḥ paramaṃ yānaṃ kāmagaṃ ca suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 209, 63.1 sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim /
SkPur (Rkh), Revākhaṇḍa, 209, 167.3 vimānavaramārūḍhastatkṣaṇātsamadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 220, 47.1 vimānavaramārūḍhaḥ svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 225, 17.2 vimānavaramārūḍhā divyamālānvitā nṛpa //
Yogaratnākara
YRā, Dh., 304.1 trivarṣārūḍhakārpāsīmūlamādāya peṣayet /