Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
Aitareyabrāhmaṇa
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
Atharvaveda (Paippalāda)
AVP, 1, 18, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhāḥ syām aham //
AVP, 1, 18, 3.1 huve somaṃ savitāraṃ namobhir viśvān devāṁ ahamuttaratve /
AVP, 1, 51, 2.2 indraṃ huve vṛtrahaṇaṃ purandaraṃ bhagenādya bhagavantaḥ syāma //
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 77, 4.2 apāṃ napātam aśvinau huve dhiya indriyeṇa na indriyaṃ dhattam ojaḥ //
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 4, 37, 5.0 sahasrākṣau vṛtrahaṇā huve vāṃ dūrehetī svanannemī ugrau //
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
Atharvaveda (Śaunaka)
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 4, 28, 3.1 sahasrākṣau vṛtrahanā huve 'haṃ dūregavyūtī stuvann emy ugrau /
AVŚ, 4, 38, 1.2 glahe kṛtāni kṛṇvānām apsarāṃ tām iha huve //
AVŚ, 4, 38, 2.2 glahe kṛtāni gṛhṇānām apsarāṃ tām iha huve //
AVŚ, 4, 38, 4.2 ānandinīṃ pramodinīm apsarāṃ tām iha huve //
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 6, 108, 2.2 prapītāṃ brahmacāribhir devānām avase huve //
AVŚ, 7, 86, 1.2 huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu //
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 8, 2, 6.2 trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 7, 6.2 arundhatīm unnayantīṃ puṣpām madhumatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 7, 23.2 sarpā gandharvā yā vidus tā asmā avase huve //
AVŚ, 8, 7, 24.3 mṛgā yā vidur oṣadhīs tā asmā avase huve //
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 18.5 yo gopāyati taṃ huve iti //
Gopathabrāhmaṇa
GB, 2, 3, 15, 8.0 indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 3.1 agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
MS, 1, 4, 5, 14.0 agniṃ hotāram upa taṃ huva iti //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 13, 1, 6.2 sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta //
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 2, 3.0 mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam //
PB, 12, 2, 4.0 huva iti vai rāthantaraṃ rūpam //
PB, 12, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 15, 2, 5.0 mitraṃ huve pūtadakṣam iti rāthantaraṃ maitrāvaruṇam //
PB, 15, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 6, 8, 23.0 agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate //
TS, 2, 1, 11, 2.1 huve turāṇām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
Ṛgveda
ṚV, 1, 2, 7.1 mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam /
ṚV, 1, 17, 7.1 indrāvaruṇa vām ahaṃ huve citrāya rādhase /
ṚV, 1, 17, 9.1 pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve /
ṚV, 1, 23, 5.2 tā mitrāvaruṇā huve //
ṚV, 1, 30, 9.1 anu pratnasyaukaso huve tuvipratiṃ naram /
ṚV, 1, 185, 3.1 aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat /
ṚV, 2, 32, 4.1 rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
ṚV, 6, 45, 7.2 gāṃ na dohase huve //
ṚV, 6, 45, 19.2 brahmavāhastamaṃ huve //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 60, 4.1 tā huve yayor idam papne viśvam purā kṛtam /
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 62, 1.1 stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 32, 3.1 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 8, 1, 10.1 ā tv adya sabardughāṃ huve gāyatravepasam /
ṚV, 8, 5, 24.2 yad vāṃ vṛṣaṇvasū huve //
ṚV, 8, 10, 2.2 bṛhaspatiṃ viśvān devāṁ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 22, 15.2 huve piteva sobharī //
ṚV, 8, 23, 7.1 agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām /
ṚV, 8, 26, 1.1 yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu /
ṚV, 8, 32, 4.2 huve suśipram ūtaye //
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 44, 13.1 ūrjo napātam ā huve 'gnim pāvakaśociṣam /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 8, 68, 4.2 evaiś ca carṣaṇīnām ūtī huve rathānām //
ṚV, 8, 76, 1.1 imaṃ nu māyinaṃ huva indram īśānam ojasā /
ṚV, 8, 94, 10.1 tyān nu pūtadakṣaso divo vo maruto huve /
ṚV, 8, 94, 11.1 tyān nu ye vi rodasī tastabhur maruto huve /
ṚV, 8, 94, 12.1 tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve /
ṚV, 8, 102, 4.1 aurvabhṛguvac chucim apnavānavad ā huve /
ṚV, 8, 102, 6.1 ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 19, 4.2 āvartanaṃ nivartanaṃ yo gopā api taṃ huve //
ṚV, 10, 36, 1.2 indraṃ huve marutaḥ parvatāṁ apa ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
ṚV, 10, 66, 1.1 devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ /
ṚV, 10, 150, 4.2 agnim maho dhanasātāv ahaṃ huve mṛḍīkaṃ dhanasātaye //
Ṛgvedakhilāni
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
ṚVKh, 3, 13, 1.2 vareṇyakratur aham ā devīr avasā huve /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //