Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
Atharvaprāyaścittāni
AVPr, 3, 2, 27.0 devatā vibhakte //
Atharvaveda (Paippalāda)
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 10.1 vibhaktadāyān api sakulyān ācakṣate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 6.0 tredhāvibhaktaṃ vai trirātre sahasram //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
Gautamadharmasūtra
GautDhS, 2, 6, 19.1 pitrā vākāmena vibhaktān //
GautDhS, 3, 10, 27.1 vibhaktajaḥ pitryam eva //
Jaiminīyabrāhmaṇa
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
Taittirīyasaṃhitā
TS, 5, 4, 3, 26.0 tredhāvibhaktaṃ juhoti //
TS, 6, 1, 9, 44.0 tasmād vibhaktā jāyante //
TS, 6, 3, 9, 5.3 vāyo vīhi stokānām ity āha tasmād vibhaktā stokā avapadyante /
TS, 7, 1, 6, 8.2 tredhāvibhaktaṃ vai trirātre sahasram /
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 41.1 api vā prāyaṇīyodayanīyayor vibhaktān aikādaśinān ālabherann aindrāgnānantarā //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 6.4 teṣāṃ dvedhā vibhakta eva yajñaḥ /
Arthaśāstra
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
ArthaŚ, 2, 13, 60.2 supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham //
ArthaŚ, 2, 17, 17.1 bahir antaśca karmāntā vibhaktāḥ sārvabhāṇḍikāḥ /
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 42.0 pañcamī vibhakte //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 39.1 surūparūyā yatha devakanyā suvibhaktagātrā śubhanirmalāṅgī /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 145, 5.3 tayā vibhaktān bhāgāṃste bhuñjate sma pṛthak pṛthak //
MBh, 1, 188, 22.45 pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ /
MBh, 1, 214, 4.1 teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva /
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 6, BhaGī 13, 16.1 avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam /
MBh, 6, BhaGī 18, 20.2 avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam //
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 9, 44, 96.1 suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ /
MBh, 12, 172, 27.1 aniyataphalabhakṣyabhojyapeyaṃ vidhipariṇāmavibhaktadeśakālam /
MBh, 12, 312, 33.2 suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam //
MBh, 12, 339, 20.1 caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati /
MBh, 14, 91, 35.1 rājñaścaivāpi tān sarvān suvibhaktān supūjitān /
MBh, 15, 9, 17.2 sarvataḥ suvibhaktāni yantrair ārakṣitāni ca //
Manusmṛti
ManuS, 9, 206.1 vibhaktāḥ saha jīvanto vibhajeran punar yadi /
Rāmāyaṇa
Rām, Bā, 1, 11.1 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān /
Rām, Bā, 5, 10.1 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām /
Rām, Bā, 52, 20.1 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca /
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati //
Rām, Su, 24, 11.1 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā /
Rām, Su, 33, 16.2 samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ //
Rām, Su, 51, 35.2 vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ //
Rām, Yu, 72, 6.1 tānyanīkāni sarvāṇi vibhaktāni samantataḥ /
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 10.2 vibhaktaghanagātratvaṃ vyāyāmād upajāyate //
AHS, Sū., 29, 20.2 tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 13.2 dāḍimīmukulākāravibhaktadaśanacchadā //
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Kumārasaṃbhava
KumSaṃ, 1, 4.2 balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām //
KumSaṃ, 1, 32.2 babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena //
KumSaṃ, 6, 58.2 vibhaktānugrahaṃ manye dvirūpam api me vapuḥ //
KumSaṃ, 7, 18.1 rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
KumSaṃ, 7, 18.1 rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
Kāmasūtra
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 6, 4, 17.9 pitrā bhrātrā vā vibhaktaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 856.1 vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 895.1 vibhaktāḥ pitṛvittāc ced akatra prativāsinaḥ /
KātySmṛ, 1, 896.2 bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt //
KātySmṛ, 1, 931.1 vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
Kāvyādarśa
KāvĀ, 1, 68.2 vibhaktam iti mādhuryam ucyate sukumāratā //
Kūrmapurāṇa
KūPur, 1, 46, 4.1 vibhaktacāruśikharaḥ kailāso yatra parvataḥ /
KūPur, 1, 48, 23.2 anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ //
KūPur, 2, 22, 14.1 dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
Liṅgapurāṇa
LiPur, 1, 61, 51.2 dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam //
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
LiPur, 2, 5, 100.1 vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
Matsyapurāṇa
MPur, 154, 253.1 vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ /
Nāradasmṛti
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 38.2 vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ //
NāSmṛ, 2, 13, 39.2 vibhaktā bhrātaraḥ kuryur nāvibhaktā parasparam //
NāSmṛ, 2, 13, 40.2 vibhaktān avagaccheyur lekhyam apy antareṇa tān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 14.0 atra vibhaktayostu gītanṛtyayoḥ //
Suśrutasaṃhitā
Su, Śār., 5, 15.1 sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
Sūryasiddhānta
SūrSiddh, 2, 15.2 tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam //
Tantrākhyāyikā
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Viṣṇusmṛti
ViSmṛ, 6, 36.1 vibhaktāś ca dāyānurūpam aṃśam //
ViSmṛ, 17, 3.1 pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 38.1 yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 18, 41.1 vibhaktāḥ saha jīvanto vibhajeran punar yadi /
ViSmṛ, 97, 19.1 avibhaktaṃ ca bhūtena vibhaktam iva ca sthitam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 4, 15.1, 1.8 tasmād vastujñānayor grāhyagrahaṇabhedabhinnayor vibhaktaḥ panthāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 116.2 nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ //
YāSmṛ, 2, 122.1 vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk /
YāSmṛ, 2, 126.1 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
YāSmṛ, 3, 104.1 vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.2 pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 4.0 bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 3.1 sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ /
Bhāratamañjarī
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 5, 533.2 rasavanti vibhaktāni śibirāṇyabhajannṛpāḥ //
Garuḍapurāṇa
GarPur, 1, 63, 18.2 acchinnā vā vibhaktā vā sa jīveccharadaḥ śatam //
Hitopadeśa
Hitop, 4, 56.2 vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
Tantrāloka
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 6, 232.2 aṅgule navabhāgena vibhakte navamāṃśakāḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.2 vibhakte cākṣare caiva kriyate mūrtikalpanā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
Āryāsaptaśatī
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 10.1 vibhaktakāle pānīyamāṃsadānena sāntvanaiḥ /
Haribhaktivilāsa
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 41.1 vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.1 vibhakteyaṃ kimarthaṃ ca śrūyate munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.2 vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 1.3 vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 6.2 parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām //
SkPur (Rkh), Revākhaṇḍa, 13, 18.2 vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 13, 18.2 vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 20, 22.1 śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 104, 3.1 vibhaktaṃ hastamātraṃ ca puṇyakṣetraṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 146, 47.1 vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā /
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //
SkPur (Rkh), Revākhaṇḍa, 231, 2.1 vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ /