Occurrences

Kāṭhakagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Yogaratnākara

Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
Ṛgveda
ṚV, 9, 110, 4.2 sadāsaro vājam acchā saniṣyadat //
Carakasaṃhitā
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 1, 102.1 arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca, Sū., 22, 12.2 laghūṣṇatīkṣṇaviśadaṃ rūkṣaṃ sūkṣmaṃ kharaṃ saram //
Ca, Sū., 22, 15.2 dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam /
Ca, Sū., 22, 16.1 uṣṇaṃ tīkṣṇaṃ saraṃ snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 27, 25.1 rājamāṣaḥ saro rucyaḥ kaphaśukrāmlapittanut /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Cik., 3, 153.1 āhārabhāvāt prāṇāya saratvāllāghavāya ca /
Ca, Cik., 3, 192.1 īṣadamlān anamlān vā sarān kāle vicakṣaṇaḥ /
Ca, Cik., 2, 1, 17.2 citradīpaḥ saraḥ śuṣkam adhātur dhātusaṃnibhaḥ //
Rāmāyaṇa
Rām, Ki, 39, 40.1 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 11.2 pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam //
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 35.1 tadvan mastu saraṃ srotaḥśodhi viṣṭambhajil laghu /
AHS, Sū., 5, 42.2 ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kaphamūtrakṛt //
AHS, Sū., 5, 57.1 satiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru /
AHS, Sū., 5, 63.1 sasvādutiktakaṭukam amlapākarasaṃ saram /
AHS, Sū., 5, 72.1 mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram /
AHS, Sū., 5, 76.2 bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram //
AHS, Sū., 6, 13.2 rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ //
AHS, Sū., 6, 16.1 saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ /
AHS, Sū., 6, 21.1 saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ /
AHS, Sū., 6, 21.2 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ //
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Sū., 6, 84.2 gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā //
AHS, Sū., 6, 98.2 dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ //
AHS, Sū., 6, 100.2 kṛmikāsakaphotkledān kāsamardo jayet saraḥ //
AHS, Sū., 6, 101.1 rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram /
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Sū., 6, 122.2 phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam //
AHS, Sū., 6, 123.2 vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram //
AHS, Sū., 6, 137.1 gurūṣṇavīryaṃ vātaghnaṃ saraṃ sakaramardakam /
AHS, Sū., 6, 154.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
AHS, Sū., 6, 162.2 svādupākānilaśleṣmaśvāsakāsāpahā sarā //
AHS, Sū., 6, 170.1 madhyamaṃ kaphavātaghnaṃ nātipittakaraṃ saram /
AHS, Sū., 16, 1.3 guruśītasarasnigdhamandasūkṣmamṛdudravam /
AHS, Sū., 17, 18.2 dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam //
AHS, Sū., 17, 19.1 svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam /
AHS, Cikitsitasthāna, 17, 1.3 sarvatra sarvāṅgasare doṣaje śvayathau purā /
AHS, Kalpasiddhisthāna, 5, 17.1 auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet /
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
AHS, Utt., 40, 33.1 candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 10.1 rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
ASaṃ, 1, 12, 17.1 maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam /
ASaṃ, 1, 12, 21.1 kaphaghnī tiktakaṭukā manohvā lekhanī sarā /
ASaṃ, 1, 12, 37.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
Suśrutasaṃhitā
Su, Sū., 15, 21.2 ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 45, 48.2 madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu /
Su, Sū., 45, 78.2 dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ //
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 140.2 bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //
Su, Sū., 45, 151.1 suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ /
Su, Sū., 45, 158.2 pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut //
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 167.1 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su, Sū., 45, 173.2 laghupāki saraṃ śoṣaviṣamajvaranāśanam //
Su, Sū., 45, 184.1 tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ /
Su, Sū., 45, 195.2 dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 143.1 amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram /
Su, Sū., 46, 145.2 pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram //
Su, Sū., 46, 183.2 teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //
Su, Sū., 46, 195.1 tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca /
Su, Sū., 46, 199.1 vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut /
Su, Sū., 46, 201.2 kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram //
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 237.2 madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ //
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 259.2 upodikā sarā snigdhā balyā śleṣmakarī himā //
Su, Sū., 46, 260.2 sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ //
Su, Sū., 46, 275.2 lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ //
Su, Sū., 46, 322.3 kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //
Su, Sū., 46, 327.1 rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut /
Su, Sū., 46, 327.2 tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram //
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Su, Cik., 5, 40.2 kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ //
Su, Cik., 5, 41.2 taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut //
Su, Cik., 13, 8.2 tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram //
Su, Cik., 33, 33.1 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam /
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 65.1 śaṭī svaryā gandhamūlā kaṣāyakaṭukā sarā /
DhanvNigh, 1, 210.1 vibhītakaḥ kaṭuḥ pāke laghurvaisvaryajitsaraḥ /
DhanvNigh, 1, 212.2 saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam //
DhanvNigh, 1, 218.1 kṛtamālo laghuḥ śītaḥ pittaghno madhuraḥ saraḥ /
DhanvNigh, 1, 218.2 tatphalaṃ madhuraṃ balyaṃ vātapittāmajitsaram //
DhanvNigh, 2, 18.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ //
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
DhanvNigh, Candanādivarga, 80.1 tridoṣaśamano hṛdyaḥ surabhirdīpanaḥ saraḥ /
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 55.1 mauktikaṃ madhuraṃ śītaṃ saraṃ dṛṣṭibhavaṃ gadam /
DhanvNigh, 6, 59.1 pravālakaṃ saraṃ śītaṃ kaphapittādidoṣanut /
Garuḍapurāṇa
GarPur, 1, 169, 22.1 saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.1 sarā buddhipradāyuṣyā cakṣuṣyā bṛṃhaṇī laghuḥ /
MPālNigh, Abhayādivarga, 33.2 cakṣuṣyā ropaṇī hṛdyā vayasaḥ sthāpanī sarā //
MPālNigh, Abhayādivarga, 65.1 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ /
MPālNigh, Abhayādivarga, 93.1 yāsaḥ svāduḥ sarastikto himaḥ pittaharo laghuḥ /
MPālNigh, Abhayādivarga, 98.2 apāmārgaḥ saras tīkṣṇo dīpanaḥ kaphavātanut /
MPālNigh, Abhayādivarga, 104.1 dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam /
MPālNigh, Abhayādivarga, 110.1 tṛvṛt tiktā sarā rūkṣā svādur uṣṇā samīranut /
MPālNigh, Abhayādivarga, 116.1 indravārudvayaṃ tiktaṃ kaṭu pāke saraṃ laghu /
MPālNigh, Abhayādivarga, 123.2 kaṭukī kaṭukā pāke tiktā rūkṣā sarā laghuḥ /
MPālNigh, Abhayādivarga, 137.2 saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ /
MPālNigh, Abhayādivarga, 169.1 punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ /
MPālNigh, Abhayādivarga, 177.1 prasāriṇī gururvṛṣyā vartmasandhānakṛtsarā /
MPālNigh, Abhayādivarga, 190.2 jyotiṣmatī kaṭustiktā sarā kaphasamīrajit /
MPālNigh, Abhayādivarga, 208.2 sarastiktaḥ pramehārśaḥkṛcchrāśmarirujo jayet //
MPālNigh, Abhayādivarga, 223.1 mūrvā sarā guruḥ svādustiktā pittāsramehanut /
MPālNigh, Abhayādivarga, 236.2 viṣṭambhinī himā rucyā sarā hṛdyāsrapittanut //
MPālNigh, Abhayādivarga, 243.4 trāyamāṇā sarā pittajvaraśleṣmāsraśūlajit //
MPālNigh, Abhayādivarga, 254.1 vṛddhadāruḥ kaṣāyoṣṇaḥ sarastikto rasāyanam /
MPālNigh, Abhayādivarga, 274.1 śaṅkhapuṣpī sarā medhyā matā ceto'vikāriṇī /
MPālNigh, Abhayādivarga, 283.2 brāhmī sarā himā svādurlaghur medhyā rasāyanī //
MPālNigh, Abhayādivarga, 310.2 śothaharā kuṣṭhapittaśleṣmaharā sarā //
MPālNigh, Abhayādivarga, 315.2 lakṣmaṇā garbhadā śītā sarā vṛṣyā doṣanut //
MPālNigh, Abhayādivarga, 316.2 syānmāṃsarohiṇī vṛṣyā sarā doṣatrayāpahā //
MPālNigh, Abhayādivarga, 319.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūgrahavraṇān /
MPālNigh, 4, 5.2 rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //
MPālNigh, 4, 6.1 lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /
MPālNigh, 4, 8.1 tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /
MPālNigh, 4, 9.2 kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //
MPālNigh, 4, 11.2 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
MPālNigh, 4, 15.1 lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /
MPālNigh, 4, 22.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /
MPālNigh, 4, 26.1 manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /
MPālNigh, 4, 48.2 samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //
MPālNigh, 4, 60.1 cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Rasamañjarī
RMañj, 5, 65.2 vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //
Rasaprakāśasudhākara
RPSudh, 4, 110.2 kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //
Rasaratnasamuccaya
RRS, 5, 27.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
Rasaratnākara
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, R.kh., 8, 71.2 tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //
RRĀ, R.kh., 9, 64.1 rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /
RRĀ, R.kh., 10, 79.2 vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ //
Rasendracintāmaṇi
RCint, 6, 83.2 vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /
RCint, 7, 96.0 śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //
Rasendracūḍāmaṇi
RCūM, 14, 38.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /
Rasendrasārasaṃgraha
RSS, 1, 193.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī sarā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 5.0 tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 124.1 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
RājNigh, Parp., 67.2 brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit //
RājNigh, Pipp., 246.1 himāvalī sarā tiktā plīhagulmodarāpahā /
RājNigh, Pipp., 254.2 gulmodarātiviṣṭambhaśūlapraśamanaṃ saram //
RājNigh, Pipp., 256.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ //
RājNigh, Mūl., 46.1 śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt /
RājNigh, Prabh, 85.2 saraś ca kaphapittaghno madakṛd dāhaśoṣanut //
RājNigh, Prabh, 94.1 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
RājNigh, Kar., 112.2 kaphapittaharaś caiva saro dīpanapācanaḥ //
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 84.2 saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, Pānīyādivarga, 111.2 vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ //
RājNigh, Pānīyādivarga, 142.2 baladīptikaraṃ hṛdyaṃ saram etanmadāvaham //
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Māṃsādivarga, 15.2 māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram //
RājNigh, Rogādivarga, 102.2 niḥṣyandanam abhiṣyandi netradrāvaṃ saraṃ ca tat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
Skandapurāṇa
SkPur, 7, 36.1 tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
Ānandakanda
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 2, 1, 46.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /
ĀK, 2, 1, 316.2 ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ //
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 7, 8.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram //
ĀK, 2, 10, 20.1 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Bhāvaprakāśa
BhPr, 6, 2, 44.1 triphalā kaphapittaghnī mehakuṣṭhaharā sarā /
BhPr, 6, 2, 120.2 kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛt saraḥ //
BhPr, 6, 2, 173.1 jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit /
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 224.1 rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ /
BhPr, 6, 2, 263.1 śūlagulmavibandhāmavātaśleṣmaharaṃ saram /
BhPr, 6, Karpūrādivarga, 38.1 guggulur viśadas tikto vīryoṣṇaḥ pittalaḥ saraḥ /
BhPr, 6, Karpūrādivarga, 46.2 śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ //
BhPr, 6, Guḍūcyādivarga, 11.2 tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram //
BhPr, 6, Guḍūcyādivarga, 35.1 pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā /
BhPr, 6, Guḍūcyādivarga, 40.0 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ //
BhPr, 6, 8, 20.1 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
BhPr, 6, 8, 31.1 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
BhPr, 6, 8, 41.1 lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /
BhPr, 6, 8, 71.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 6, 8, 111.1 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /
BhPr, 6, 8, 133.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
BhPr, 6, 8, 186.1 ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
BhPr, 7, 3, 78.1 vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /
BhPr, 7, 3, 81.1 yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 7, 3, 102.1 lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /
BhPr, 7, 3, 124.1 kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 7, 3, 196.1 pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /
BhPr, 7, 3, 207.0 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //
BhPr, 7, 3, 232.1 gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 5.2 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
Kaiyadevanighaṇṭu
KaiNigh, 2, 8.2 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //
KaiNigh, 2, 11.2 tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //
KaiNigh, 2, 13.2 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //
KaiNigh, 2, 24.2 lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //
KaiNigh, 2, 33.2 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //
KaiNigh, 2, 45.1 manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /
KaiNigh, 2, 125.2 śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //
KaiNigh, 2, 144.1 kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /
Rasasaṃketakalikā
RSK, 1, 44.1 pāradaḥ sarvarogaghno yogavāhī saro guruḥ /
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //
YRā, Dh., 48.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram /
YRā, Dh., 49.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
YRā, Dh., 186.1 manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /
YRā, Dh., 293.1 gandhakaḥ kaṭukastikto vīryoṣṇas tuvaraḥ saraḥ /
YRā, Dh., 321.1 ratnāni coparatnāni cakṣuṣyāṇi sarāṇi ca /
YRā, Dh., 335.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaḥ saraḥ /
YRā, Dh., 351.1 ṭaṅkaṇo vahnikṛtsvarṇarūpyayoḥ śodhanaḥ saraḥ /
YRā, Dh., 375.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 378.2 kalikārī sarā kuṣṭhaśophārśovraṇaśūlajit /
YRā, Dh., 383.2 uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //