Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 3.1 sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradam /
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 1, 10.2 nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ //
GarPur, 1, 1, 21.2 darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam //
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 2, 1.3 etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam //
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 13.1 sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 3, 5.1 purāṇe gāruḍe sarvaṃ garuḍo bhagavānatha /
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 4, 4.1 tad etat sarvam evaitad vyaktāvyaktasvarūpavat /
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 6, 11.2 sarve prācetasā nāma dhanurvedasya pāragāḥ //
GarPur, 1, 6, 29.1 pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 8, 5.1 antareṣu ca sarveṣu aṣṭau caiva tu nābhayaḥ /
GarPur, 1, 8, 8.1 sarveṣu nābhikṣetraṣu mānenānena suvrata /
GarPur, 1, 8, 14.1 brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
GarPur, 1, 10, 3.1 khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 9.1 cintayettatra sarveśaṃ paraṃ tattvamanāmayam /
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 11, 33.2 utkuñcayet sarvamuktā aṅgamudreyamucyate //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 13.1 gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
GarPur, 1, 14, 2.2 viṣṇuḥ sarveśvaro 'nantaḥ ṣaḍbhirbhūparivarjitaḥ //
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 7.2 sarvaprāṇivinirmuktaḥ prāṇadharmavivarjitaḥ //
GarPur, 1, 15, 3.2 śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 13.2 sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ //
GarPur, 1, 15, 13.2 sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ //
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 15, 16.1 sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ /
GarPur, 1, 15, 19.2 dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ //
GarPur, 1, 15, 20.2 śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ //
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 106.1 viśārado balādhyakṣaḥ sarvasya kṣobhakastathā /
GarPur, 1, 15, 114.1 govindo gopatirgopaḥsarvagopīsukhapradaḥ /
GarPur, 1, 15, 130.1 parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 15, 157.1 īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 15, 159.2 devasya viṣṇor īśasya sarvapāpavināśanam //
GarPur, 1, 16, 2.3 dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam //
GarPur, 1, 16, 3.2 sarvasya jagato mūlaṃ sarvagaṃ parameśvaram //
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 16, 4.2 sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam //
GarPur, 1, 16, 4.2 sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam //
GarPur, 1, 16, 6.3 pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam //
GarPur, 1, 16, 12.1 oṃ sarvatejo'dhipataye ṭhaṭha astrāya namaḥ /
GarPur, 1, 16, 16.5 oṃ vāgīśvarāya sarvavidyādhipataye namaḥ /
GarPur, 1, 18, 1.3 uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam //
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 18, 3.3 japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ //
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 21, 1.3 oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā //
GarPur, 1, 22, 1.3 śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam //
GarPur, 1, 22, 4.1 mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 23, 3.1 bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ /
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 23, 19.2 balapramathinī sarvabhūtānāṃ damanī tataḥ //
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 29, 5.2 sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā //
GarPur, 1, 29, 7.2 viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt //
GarPur, 1, 30, 1.3 parivāraśca sarveṣāṃ samo jñeyo hi paṇḍitaiḥ //
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 13.2 āvāhya pūjayetsarvā devatā āsanasya yāḥ //
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 31, 27.1 jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 32, 4.1 vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ /
GarPur, 1, 32, 5.1 lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ /
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 32, 39.1 evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
GarPur, 1, 32, 41.1 sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara /
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 33, 4.1 kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ /
GarPur, 1, 33, 7.2 sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt //
GarPur, 1, 33, 8.1 etatstotraṃ japetpaścātsarvavyādhivināśanam /
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 33, 10.1 sucakrāya vicakrāya sarvamantravibhedine /
GarPur, 1, 34, 4.2 ayaṃ navākṣaro mantraḥ sarvavidyāpradāyakaḥ //
GarPur, 1, 34, 13.1 bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
GarPur, 1, 34, 53.2 nama ādyāya dāntāya sarvasattvahitāya ca //
GarPur, 1, 34, 56.1 sūryakoṭipratīkāśaṃ sarvāvayavasundaram /
GarPur, 1, 35, 5.2 gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm //
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 3.2 tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet //
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 37, 3.2 saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet //
GarPur, 1, 37, 5.2 sādhvyai sarvārthasādhinyai sahasrākṣyai ca bhūrbhuvaḥ //
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 10.1 mahāmāṃsaṃ trimadhurād athavā sarvakarmakṛt /
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 39, 21.1 gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet /
GarPur, 1, 40, 13.9 oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ /
GarPur, 1, 40, 13.11 oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 42, 21.2 oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ /
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 43, 6.1 tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt /
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 34.2 pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam //
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 47, 22.1 triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 48, 1.2 pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham /
GarPur, 1, 48, 7.2 athavā caturaśrāṇi sarvāṇyetāni kārayet //
GarPur, 1, 48, 8.1 śāntikarmidhānena sarvakāmārthasiddhaye /
GarPur, 1, 48, 27.2 avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ //
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 48, 31.2 sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ //
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 48, 66.1 amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 48, 77.2 pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet //
GarPur, 1, 49, 6.1 sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham /
GarPur, 1, 49, 31.2 amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ //
GarPur, 1, 50, 4.1 tasmātsarvaprayatnena prātaḥ snānaṃ samācaret /
GarPur, 1, 50, 21.2 sandhyāhīno 'śucirnityamanarhaḥ sarvakarmasu //
GarPur, 1, 50, 24.2 tasmātsarvaprayatnena sandhyopāsanamācaret //
GarPur, 1, 50, 30.1 bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 50, 65.1 āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
GarPur, 1, 50, 83.2 daśāhaṃ prāhurāśaucaṃ sarve viprā vipaścitaḥ //
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 17.1 sarvapāpavinirmukto naro bhavati niścitam /
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 51, 21.2 akāmaḥ sarvakāmo vā pūjayettu gadādharam //
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
GarPur, 1, 52, 6.1 sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 52, 14.1 sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
GarPur, 1, 52, 16.1 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 52, 20.2 saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ //
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 52, 23.2 niyamena tyajetprāṇānmucyate sarvapātakaiḥ //
GarPur, 1, 52, 27.1 phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 56, 21.1 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā /
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 59, 25.1 ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
GarPur, 1, 59, 39.2 etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ //
GarPur, 1, 59, 43.2 etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet //
GarPur, 1, 59, 45.2 eteṣu siddhiyogā vai sarvadoṣavināśanāḥ //
GarPur, 1, 65, 86.1 tattatsyād aśubhaṃ sarvaṃ tato 'nyathā /
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
GarPur, 1, 67, 13.2 yātrāyāṃ sarvakāryeṣu viṣāpahāraṇe iḍā //
GarPur, 1, 67, 23.2 prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī //
GarPur, 1, 67, 28.1 tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
GarPur, 1, 68, 4.2 kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ //
GarPur, 1, 68, 11.2 mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām //
GarPur, 1, 68, 24.1 īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 69, 20.1 tadyojanānāṃ paritaḥ sahasraṃ sarvānanarthān vimukhīkaroti /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 70, 9.2 pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
GarPur, 1, 71, 9.2 tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate //
GarPur, 1, 71, 10.1 sarvamantrauṣadhigaṇair yan na śakyaṃ cikitsitum /
GarPur, 1, 71, 13.2 savituḥ karasaṃsparśācchurayati sarvāśramaṃ dīptyā //
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 81, 1.2 sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā /
GarPur, 1, 81, 6.1 kedāraṃ sarvapāpaghnaṃ sambhalagrāma uttamaḥ /
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 14.2 śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param //
GarPur, 1, 81, 20.2 virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam //
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 81, 30.3 etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi //
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 83, 8.1 dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 12.1 sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 66.2 pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ //
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 38.2 gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //
GarPur, 1, 84, 42.2 muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam //
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 85, 16.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 17.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 86, 5.1 muṇḍapṛṣṭho giristasmātsarvadevamayo hyayam /
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
GarPur, 1, 86, 22.1 dvādaśādityamabhyarcya sarvarogaiḥ pramucyate /
GarPur, 1, 86, 25.2 muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt //
GarPur, 1, 86, 28.1 sarvānkāmānavāpnoti sampūjya puruṣottamam /
GarPur, 1, 86, 30.2 sarvānkāmānavāpnoti sampūjyādigadādharam //
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 86, 39.2 pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī //
GarPur, 1, 86, 40.2 tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ //
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
GarPur, 1, 91, 5.1 muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 7.1 vāsanārahitaṃ śuddhaṃ sarvadoṣavivarjitam /
GarPur, 1, 91, 9.1 satyaṃ sarvācārahīnaṃ niṣkalaṃ parameśvaram /
GarPur, 1, 91, 11.1 sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 92, 11.1 sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 14.1 sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ /
GarPur, 1, 92, 14.2 sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ //
GarPur, 1, 92, 14.2 sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ //
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 96, 4.1 śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 96, 20.1 āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
GarPur, 1, 96, 29.2 damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam //
GarPur, 1, 98, 16.1 tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ /
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 100, 4.1 sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
GarPur, 1, 100, 4.1 sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
GarPur, 1, 100, 14.1 etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ /
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 101, 8.1 bṛhaspater paridīyeti sarve annāt parisutam /
GarPur, 1, 102, 4.1 svādhyāyavāndhyānaśīlaḥ sarvabhūtahitarataḥ /
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 105, 54.1 prāṇāyāmaśataṃ kuryāt sarvapāpāpanuttaye /
GarPur, 1, 106, 21.2 paścāttāpo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ //
GarPur, 1, 107, 4.1 ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dine dine /
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 1.3 sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet //
GarPur, 1, 111, 6.1 tasmātsarvaprayatnena pṛthivīm anupālayet /
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
GarPur, 1, 112, 7.2 sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ //
GarPur, 1, 112, 11.1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 113, 4.2 tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 113, 23.2 dhārayanti diśaḥ sarvā nādattamupalabhyate //
GarPur, 1, 113, 37.1 sarveṣāmeva śaucānāmannaśaucaṃ viśiṣyate /
GarPur, 1, 113, 38.2 sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam //
GarPur, 1, 113, 47.1 ekasārthaprayātānā sarveṣāṃ tatra gāminām /
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 114, 57.2 vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā //
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 115, 50.2 tasmātsarvaprayatnena dvijaḥ pūjyaḥ prayatnataḥ //
GarPur, 1, 115, 53.2 śiro 'pi sarvagātrāṇāṃ vratānāṃ satyamuttamam //
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 116, 8.2 nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ //
GarPur, 1, 117, 15.2 etadudyāpanaṃ sarvaṃ vrateṣu dhyeyam īdṛśam /
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 120, 11.3 gītavādyair dadat pratargavādyaṃ sarvam āpnuyāt //
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 121, 4.2 sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam //
GarPur, 1, 122, 1.2 vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te /
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 125, 5.2 trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
GarPur, 1, 127, 20.3 mano'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam //
GarPur, 1, 128, 1.2 vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
GarPur, 1, 129, 23.2 sarvānkāmānavāpnoti sarvavighnavināśanam //
GarPur, 1, 129, 23.2 sarvānkāmānavāpnoti sarvavighnavināśanam //
GarPur, 1, 129, 27.1 pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 130, 1.3 snānadānādikaṃ sarvamasyāmakṣayyamucyate //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 135, 4.2 ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
GarPur, 1, 136, 8.2 namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe //
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 137, 4.2 naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk //
GarPur, 1, 137, 8.1 arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 137, 15.2 upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ //
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
GarPur, 1, 143, 35.2 sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt //
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 145, 4.1 bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ //
GarPur, 1, 146, 13.2 sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ //
GarPur, 1, 147, 1.2 vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye /
GarPur, 1, 147, 5.1 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā /
GarPur, 1, 147, 12.1 sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ /
GarPur, 1, 147, 20.1 doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 147, 47.1 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt /
GarPur, 1, 147, 55.1 āśu sarvasya vapuṣo vyāptidoṣo na jāyate /
GarPur, 1, 147, 71.1 arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
GarPur, 1, 149, 2.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
GarPur, 1, 149, 18.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
GarPur, 1, 149, 20.2 miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca //
GarPur, 1, 151, 13.1 ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
GarPur, 1, 151, 13.2 sarvasya saṃcitāmasya sthavirasya vyavāyinaḥ //
GarPur, 1, 151, 14.2 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ //
GarPur, 1, 152, 23.2 varjayetsādhayedeva sarveṣvapi tato 'nyathā //
GarPur, 1, 152, 24.1 doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ /
GarPur, 1, 152, 26.2 svayaṃ viruddhaiḥ sarvaistu sarvāliṅgaiḥ kṣayo bhavet //
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
GarPur, 1, 153, 3.2 chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ //
GarPur, 1, 153, 4.1 udāno 'dhikṛtāndoṣānsarvaṃ sandhyarhamasyati /
GarPur, 1, 153, 9.2 sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā //
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
GarPur, 1, 154, 9.1 sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
GarPur, 1, 154, 9.2 sarvadehabhrāmotkampatāpahṛddāhamohakṛt //
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 155, 10.2 vātātpittātkaphātsarvairbhavedrogo madātyayaḥ //
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 20.1 mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
GarPur, 1, 155, 23.2 visatkampo 'tinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ //
GarPur, 1, 155, 29.1 sarvākṛtis tribhir doṣair apasmāra ivāparaḥ /
GarPur, 1, 156, 8.1 asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
GarPur, 1, 156, 22.1 kṣobhayedanilānanyān sarvendriyaśarīragān /
GarPur, 1, 156, 23.1 muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśo 'rśasaḥ /
GarPur, 1, 156, 27.1 sarvaparvāsthihṛnnābhīpāyuvaṅkṣaṇaśūlavān /
GarPur, 1, 156, 43.1 saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ /
GarPur, 1, 157, 11.1 kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
GarPur, 1, 157, 21.2 rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā //
GarPur, 1, 157, 27.2 akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam //
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 160, 45.1 hāridrayaṃ sarvagātreṣu gulmācchothasya darśanam /
GarPur, 1, 160, 54.1 kadāpi garbhavadgulmaḥ sarve te ratisambhavāḥ /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 161, 41.1 upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ /
GarPur, 1, 161, 44.1 śirāntardhānamudare sarvalakṣaṇamucyate /
GarPur, 1, 161, 45.2 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam //
GarPur, 1, 162, 23.1 sarvahetuviśeṣais tu rūpabhedānnavātmakam /
GarPur, 1, 162, 23.2 doṣaiḥ pṛthagvidhaiḥ sarvairabhighātādviṣādapi //
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 163, 7.1 sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
GarPur, 1, 163, 7.2 svadoṣaliṅgaiścīyante sarvaiḥ sphoṭairupekṣitāḥ /
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 164, 4.1 kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
GarPur, 1, 164, 4.2 prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet //
GarPur, 1, 164, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ /
GarPur, 1, 164, 10.1 sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam /
GarPur, 1, 164, 25.1 sādahakakledarujaṃ prāyaśaḥ sarvajanma ca /
GarPur, 1, 164, 29.2 kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet //
GarPur, 1, 164, 30.2 kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet //
GarPur, 1, 164, 35.2 yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu //
GarPur, 1, 166, 15.2 sarvāṅgasaṃśrayastodabhedasphuraṇabhañjanam //
GarPur, 1, 166, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
GarPur, 1, 166, 27.1 gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 40.2 asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ //
GarPur, 1, 167, 9.2 kālāntareṇa gambhīraṃ sarvadhātūnabhidravet //
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 23.2 sarvākārādinistodaromaharṣaṃ suṣuptatām //
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
GarPur, 1, 167, 28.1 sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 167, 48.1 sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca yat /
GarPur, 1, 167, 50.1 vicāraṇena vibhajetsarvamāvaraṇaṃ bhiṣak /
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 168, 1.2 sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham /
GarPur, 1, 168, 13.2 sarvahetusamutpannaṃ triliṅgaṃ sānnipātikam //
GarPur, 1, 168, 22.2 rasapākāntarasthāyi sarvadravyāśrayaṃ drutam //
GarPur, 1, 168, 39.1 prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
GarPur, 1, 168, 45.1 divāsvapnaṃ prakurvīta sarvājīrṇavināśanam /
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
GarPur, 1, 169, 13.2 cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam //
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
GarPur, 1, 169, 17.1 sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate /
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //