Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, vātavyādhi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8426
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu / (1.2) Par.?
sarvathānarthakathane vighna eva ca kāraṇam // (1.3) Par.?
adṛṣṭaduṣṭapavanaśarīramaviśeṣataḥ / (2.1) Par.?
sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ // (2.2) Par.?
sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ / (3.1) Par.?
tadvaduktaṃ ca yatnena yatitavyamataḥ sadā // (3.2) Par.?
tasyokte doṣavijñāne karma prākṛtavaikṛtam / (4.1) Par.?
samāsavyāsato doṣabhedānāmavadhārya ca // (4.2) Par.?
pratyekaṃ pañcadhā vīro vyāpāraśceha vaikṛtaḥ / (5.1) Par.?
tasyocyate vibhāgena sanidānaṃ salakṣaṇam // (5.2) Par.?
dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate / (6.1) Par.?
catuḥsroto'vakāśeṣu bhūyastānyeva pūrayet // (6.2) Par.?
tebhyastu doṣapūrṇebhyaḥ pracchādya vivaraṃ tataḥ / (7.1) Par.?
tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam // (7.2) Par.?
malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham / (8.1) Par.?
karotyeva punaḥ kāye kṛcchrānanyānupadravān // (8.2) Par.?
āmāśayotthavamathuśvāsakāsaviṣūcikāḥ / (9.1) Par.?
kaṇḍūparodhagharmādivyādhīnūrdhvaṃ ca nābhitaḥ // (9.2) Par.?
śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām / (10.1) Par.?
cakre tīvrarujāśvāsagarāmayavivarṇatāḥ // (10.2) Par.?
antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam / (11.1) Par.?
māṃsamedogatagranthiṃ carmādāv upakarkaśam // (11.2) Par.?
gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā / (12.1) Par.?
asthisthaḥ sakthisandhyasthiśūlaṃ tīvraṃ ca lakṣayet // (12.2) Par.?
majjastho 'sthiṣu cāsthairyamasvapnaṃ yattadā rujām / (13.1) Par.?
śukrasya śīghramutsaṅgasargānvikṛtimeva vā // (13.2) Par.?
tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā / (14.1) Par.?
tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām // (14.2) Par.?
jalapūrṇadṛtisparśaṃ śoṣaṃ sandhigato 'nilaḥ / (15.1) Par.?
sarvāṅgasaṃśrayastodabhedasphuraṇabhañjanam // (15.2) Par.?
stambhanākṣepaṇaṃ svapnaḥ sandhibhañjanakampanam / (16.1) Par.?
yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ / (16.2) Par.?
tadāṅgamākṣipatyeṣa vyādhirākṣepaṇaḥ smṛtaḥ // (16.3) Par.?
adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ / (17.1) Par.?
tadāvaṣṭabhya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayet // (17.2) Par.?
sa kṣipetparito gātraṃ hanuṃ vā cāsya nāmayet / (18.1) Par.?
kṛcchrāducchvasitaṃ cāpi nimīlannayanadvayam // (18.2) Par.?
kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ / (19.1) Par.?
sa eva vāmanāsāyāṃ yuktastu marutā hṛdi // (19.2) Par.?
prāpnoti ca muhuḥ svāsthyaṃ muhur asvāsthyavān bhavet / (20.1) Par.?
abhighātasamutthaśca duścikitsyatamo mataḥ // (20.2) Par.?
svedastambhaṃ tadā tasya vāyuśchinnatanuryadā / (21.1) Par.?
vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ // (21.2) Par.?
antardhātugataścaiva vegastambhaṃ ca netrayoḥ / (22.1) Par.?
karoti jṛmbhāṃ sadanaṃ daśanānāṃ hatodyamam // (22.2) Par.?
pārśvayorvedanāṃ bāhyāṃ hanupṛṣṭhaśirograham / (23.1) Par.?
dehasya bahirāyāmaṃ pṛṣṭhato hṛdaye śiraḥ // (23.2) Par.?
uraścotkṣipyate tatra skandho vā nāmyate tadā / (24.1) Par.?
danteṣvāsye ca vaivarṇyaṃ hyasvedastatra gātrataḥ // (24.2) Par.?
bāhyāyāmaṃ hanustambhaṃ bruvate vātarogiṇam / (25.1) Par.?
viṇmūtramasṛjaṃ prāpya sasamīrasamīraṇāḥ // (25.2) Par.?
āyacchanti tanor doṣāḥ sarvam ā pādamastakam / (26.1) Par.?
tiṣṭhataḥ pāṇḍumātrasya vraṇāyāmaḥ suvardhitaḥ // (26.2) Par.?
gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat / (27.1) Par.?
jihvāvilekhanāduṣṇabhakṣaṇād atimānataḥ // (27.2) Par.?
kupito hanumūlasthaḥ stambhayitvānilo hanum / (28.1) Par.?
karoti vivṛtāsyatvamathavā saṃvṛtāsyatām // (28.2) Par.?
hanustambhaḥ sa tena syātkṛcchrāccarvaṇabhāṣaṇam / (29.1) Par.?
vāgvādinī śirāstambho jihvāṃ stambhayate 'nilaḥ // (29.2) Par.?
jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā / (30.1) Par.?
śirasā bhāraharaṇādatihāsyaprabhāṣaṇāt // (30.2) Par.?
viṣamādupadhānācca kaṭhinānāṃ ca carvaṇāt / (31.1) Par.?
vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ // (31.2) Par.?
vakrīkaroti vaktraṃ ca hyuccairhasitamīkṣitam / (32.1) Par.?
tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām // (32.2) Par.?
dantacālaṃ svarabhraṃśaḥ śrutihānīkṣitagrahau / (33.1) Par.?
gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate // (33.2) Par.?
niṣṭhīvaḥ pārśvatodaśca hy ekasyākṣṇo nimīlanam / (34.1) Par.?
jatrorūrdhvaṃ rujastīvrāḥ śarīrārdhadharo 'pi vā // (34.2) Par.?
tamāhurarditaṃ kecidekāṅgamatha cāpare / (35.1) Par.?
raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ // (35.2) Par.?
rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ / (36.1) Par.?
tanuṃ gṛhītvā vāyuśca snāyustathaiva ca // (36.2) Par.?
pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate / (37.1) Par.?
kṛtsnasya kāyasyārdhaṃ syādakarmaṇyamacetanam // (37.2) Par.?
ekāṅgarogatāṃ kecidanye kakṣarujāṃ viduḥ / (38.1) Par.?
sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile // (38.2) Par.?
śuddhavātakṛtaḥ pakṣaḥ kṛcchrasādhyatamo mataḥ / (39.1) Par.?
kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ // (39.2) Par.?
āmabaddhāyanaḥ kuryātsaṃstabhyāṅgaṃ kaphānvitaḥ / (40.1) Par.?
asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ // (40.2) Par.?
aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ / (41.1) Par.?
bahiḥ prasyanditaharaṃ janayatyeva bāhukam // (41.2) Par.?
talaṃ pratyaṅgulīnāṃ yaḥ kaṇḍarā bāhupṛṣṭhataḥ / (42.1) Par.?
bāhvoḥ karmakṣayakarī viṣūcī veti socyate // (42.2) Par.?
vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarām ākṣiped yadā / (43.1) Par.?
tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt // (43.2) Par.?
kampate gamanārambhe khañjanniva ca gacchati / (44.1) Par.?
kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam // (44.2) Par.?
śītoṣṇadravasaṃśuṣkagurusnigdhaiśca sevitaiḥ / (45.1) Par.?
jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ // (45.2) Par.?
śleṣmabhedaḥ samaye paramatyarthasaṃcitam / (46.1) Par.?
abhibhūyetaraṃ doṣaṃ śarīraṃ pratipadyate // (46.2) Par.?
sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat / (47.1) Par.?
tadāsthi snāti tenorostathā śītānilena tu // (47.2) Par.?
śyāmāṅgam aṅgastaimityatandrāmūrchārucijvaraiḥ / (48.1) Par.?
tamūrustambhamityāha bāhyavātam athāpare // (48.2) Par.?
vātaśoṇitasaṃśotho jānumadhye mahārujaḥ / (49.1) Par.?
jñeyaḥ kroṣṭukaśīrṣastu sthūlakroṣṭukaśīrṣavat // (49.2) Par.?
rukpādaviṣamanyaste śramādvā jāyate yadā / (50.1) Par.?
vātena gulpham ākṣipya tamāhurvātakaṇṭakam // (50.2) Par.?
pārṣṇipratyaṅgulīnābhau kaṇṭhe vā mārutārdite / (51.1) Par.?
sātikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate // (51.2) Par.?
hṛṣyete caraṇau yasya bhavetāṃ cāpi suptakau / (52.1) Par.?
pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ // (52.2) Par.?
pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ / (53.1) Par.?
viśeṣataścaṅkramataḥ pādadāhaṃ tamādiśet // (53.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (54.1) Par.?
Duration=0.19696307182312 secs.