Occurrences

Mahābhārata
Harivaṃśa
Kirātārjunīya
Bhāratamañjarī
Rājanighaṇṭu
Śyainikaśāstra
Dhanurveda

Mahābhārata
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 115, 28.40 dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ /
MBh, 1, 123, 29.2 savyasācinam ādāya naiṣādiṃ prati jagmivān //
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 192, 7.138 jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ /
MBh, 1, 197, 16.1 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ /
MBh, 1, 205, 22.3 ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ //
MBh, 1, 212, 1.193 nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ /
MBh, 1, 214, 17.7 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā /
MBh, 1, 216, 3.3 tvam asmai savyasācine divyair aśvaiḥ samāyuktam //
MBh, 1, 218, 3.2 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā /
MBh, 1, 218, 3.4 saṃchādyamāne khagamair asyatā savyasācinā //
MBh, 1, 218, 44.2 bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ /
MBh, 1, 219, 24.2 saṃchidyamānam iṣubhir asyatā savyasācinā //
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 12, 8.4 śatrūṇāṃ kṣapaṇāccaiva bībhatsoḥ savyasācinaḥ /
MBh, 2, 23, 15.1 sa tena sahito rājan savyasācī paraṃtapaḥ /
MBh, 2, 44, 7.2 sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ //
MBh, 2, 55, 8.1 tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam /
MBh, 2, 56, 8.2 vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm //
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 71, 1.3 bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau //
MBh, 2, 71, 4.1 sikatā vapan savyasācī rājānam anugacchati /
MBh, 2, 71, 14.2 sikatā vapan savyasācī rājānam anugacchati //
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 13, 102.1 labdhāham api tatraiva vasatā savyasācinā /
MBh, 3, 40, 21.2 uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam //
MBh, 3, 42, 32.1 savyasācin mahābāho pūrvadeva sanātana /
MBh, 3, 46, 17.1 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 78, 18.1 bṛhadaśve gate pārtham aśrauṣīt savyasācinam /
MBh, 3, 79, 1.3 pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam //
MBh, 3, 79, 4.2 gate tu kāmyakāt tāta pāṇḍave savyasācini /
MBh, 3, 79, 13.2 na tathā ramaṇīyaṃ me tam ṛte savyasācinam //
MBh, 3, 79, 15.2 na labhe śarma taṃ rājan smarantī savyasācinam //
MBh, 3, 89, 6.1 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam /
MBh, 3, 89, 11.1 amṛtād utthitaṃ raudraṃ tallabdhaṃ savyasācinā /
MBh, 3, 89, 20.2 taccāpyapahariṣyāmi savyasācāvihāgate //
MBh, 3, 141, 14.1 api cātra mahārāja savyasācididṛkṣayā /
MBh, 3, 164, 15.2 savyasācin samīkṣasva lokapālān avasthitān //
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 233, 11.1 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ /
MBh, 3, 233, 19.1 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ /
MBh, 3, 234, 16.1 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ /
MBh, 3, 234, 19.2 visarpamāṇā bhallaiś ca vāryante savyasācinā //
MBh, 3, 234, 20.2 citraseno gadāṃ gṛhya savyasācinam ādravat //
MBh, 3, 234, 28.1 citrasenaś ca bhīmaś ca savyasācī yamāvapi /
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 255, 29.1 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā /
MBh, 3, 255, 36.1 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham /
MBh, 3, 256, 20.2 tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā //
MBh, 3, 284, 2.2 taccāpyapahariṣyāmi savyasācāvihāgate //
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 3, 296, 24.2 savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata //
MBh, 4, 36, 14.3 paridevayate mandaḥ sakāśe savyasācinaḥ //
MBh, 4, 37, 10.1 sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ /
MBh, 4, 39, 8.4 bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ //
MBh, 4, 39, 9.3 kirīṭī nāma kenāsi savyasācī kathaṃ bhavān //
MBh, 4, 39, 17.2 tena devamanuṣyeṣu savyasācīti māṃ viduḥ //
MBh, 4, 41, 19.3 kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ //
MBh, 4, 50, 23.1 tato 'bhyavahad avyagro vairāṭiḥ savyasācinam /
MBh, 4, 52, 11.1 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam /
MBh, 4, 56, 16.1 evam āśvāsitastena vairāṭiḥ savyasācinā /
MBh, 4, 59, 40.2 asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ //
MBh, 4, 64, 11.2 praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ //
MBh, 4, 66, 27.1 uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ /
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 51, 16.1 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 5, 53, 2.2 yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ //
MBh, 5, 54, 56.1 tāṃścālam iti manyante savyasācivadhe vibho /
MBh, 5, 56, 30.2 yodhau ca pāṇḍavau vīrau savyasācivṛkodarau //
MBh, 5, 56, 59.2 yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ //
MBh, 5, 58, 22.2 maddvitīyena teneha vairaṃ vaḥ savyasācinā //
MBh, 5, 62, 28.1 duryodhano yoddhumanāḥ samare savyasācinā /
MBh, 5, 88, 64.1 yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ /
MBh, 5, 93, 20.2 yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā //
MBh, 5, 135, 6.1 taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta /
MBh, 5, 139, 16.2 vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ //
MBh, 5, 139, 18.1 yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā /
MBh, 5, 139, 31.2 mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā //
MBh, 5, 139, 46.1 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā /
MBh, 5, 140, 15.1 yuddhāyāpatatastūrṇaṃ vāritān savyasācinā /
MBh, 5, 144, 21.3 yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā //
MBh, 5, 149, 18.2 vāsavir vāsavasamaḥ savyasācyabravīd vacaḥ //
MBh, 5, 151, 23.1 tacchrutvā dharmarājasya savyasācī paraṃtapaḥ /
MBh, 5, 151, 26.1 tacchrutvā vāsudevo 'pi savyasācivacastadā /
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 6, 22, 3.1 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā /
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, 45, 55.1 utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam /
MBh, 6, 46, 16.2 madhyastham iva paśyāmi samare savyasācinam //
MBh, 6, 51, 18.2 abhyavartanta rājānaḥ sahitāḥ savyasācinam //
MBh, 6, 52, 10.1 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ /
MBh, 6, 53, 8.1 tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā /
MBh, 6, 104, 49.1 tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ /
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 6, 112, 121.3 samprādravanta samare nirjitāḥ savyasācinā //
MBh, 6, 114, 25.2 dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ //
MBh, 6, 114, 106.2 kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā //
MBh, 6, 115, 43.1 abhiprāye tu vidite dharmātmā savyasācinā /
MBh, 7, 3, 2.1 divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā /
MBh, 7, 3, 14.1 adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ /
MBh, 7, 17, 17.2 avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam //
MBh, 7, 17, 25.2 savyasācini saṃkruddhe traigartān bhayam āviśat //
MBh, 7, 18, 38.1 etasminn antare caiva pramatte savyasācini /
MBh, 7, 22, 39.2 āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ //
MBh, 7, 26, 9.1 vacanād atha kṛṣṇastu prayayau savyasācinaḥ /
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 53, 14.2 utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 54, 8.2 śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 56, 15.2 phalena tasya sarvasya savyasācī jayatvarīn //
MBh, 7, 56, 29.2 jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ //
MBh, 7, 61, 2.1 jānantastasya karmāṇi kuravaḥ savyasācinaḥ /
MBh, 7, 64, 3.2 raudre muhūrte samprāpte savyasācī vyadṛśyata //
MBh, 7, 64, 4.1 vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ /
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 65, 7.2 duḥśāsano mahārāja savyasācinam āvṛṇot //
MBh, 7, 65, 15.2 śarair āśīviṣasparśair nirbhinnāḥ savyasācinā //
MBh, 7, 66, 1.2 duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ /
MBh, 7, 69, 2.2 śrutāyudhe ca vikrānte nihate savyasācinā //
MBh, 7, 78, 28.2 rathaṃ ca śakalīkartuṃ savyasācī pracakrame //
MBh, 7, 85, 71.2 dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā //
MBh, 7, 86, 21.1 sa bhavānmayi nikṣepo nikṣiptaḥ savyasācinā /
MBh, 7, 87, 26.2 prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ //
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 87, 31.1 ete vinirjitāḥ sarve saṃgrāme savyasācinā /
MBh, 7, 89, 16.1 tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini /
MBh, 7, 89, 25.1 te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā /
MBh, 7, 95, 6.1 hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam /
MBh, 7, 97, 2.2 śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ //
MBh, 7, 102, 5.1 tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā /
MBh, 7, 102, 42.2 cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ /
MBh, 7, 102, 60.1 nūnaṃ vyasanam āpanne sumahat savyasācini /
MBh, 7, 103, 33.2 diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ //
MBh, 7, 105, 23.2 bāhyena senām abhyetya jagmatuḥ savyasācinam //
MBh, 7, 114, 85.2 anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam //
MBh, 7, 120, 27.2 saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ //
MBh, 7, 120, 82.1 te pratijñāpratīghātam icchantaḥ savyasācinaḥ /
MBh, 7, 120, 85.1 rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān /
MBh, 7, 121, 11.3 mumoca niśitān saṃkhye sāyakān savyasācini //
MBh, 7, 122, 1.2 tasmin vinihate vīre saindhave savyasācinā /
MBh, 7, 122, 27.1 tathā vilapamāne tu savyasācini taṃ prati /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 125, 12.1 aparaścāpi durdharṣaḥ śiṣyaste savyasācinā /
MBh, 7, 126, 1.2 sindhurāje hate tāta samare savyasācinā /
MBh, 7, 126, 6.2 ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam //
MBh, 7, 133, 47.2 etayā nihaniṣyāmi savyasācinam āhave //
MBh, 7, 145, 49.2 savyasācinam āsādya bhinnā naur iva sāgare //
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 147, 3.2 āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā //
MBh, 7, 158, 17.1 bhāradvājaṃ jighāṃsantau savyasācivṛkodarau /
MBh, 7, 158, 38.1 kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ /
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 7, 160, 14.2 utsahante raṇe soḍhuṃ kupitaṃ savyasācinam //
MBh, 7, 161, 4.2 sapatnān savyataḥ kurmi savyasācin imān kurūn //
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 161, 10.2 sa savyasācī bhīmena coditaḥ keśavena ca /
MBh, 7, 172, 4.2 savyasācī maheṣvāsam aśvatthāmānam abravīt //
MBh, 7, 172, 30.1 kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ /
MBh, 8, 4, 18.2 carann abhītavat saṃkhye nihataḥ savyasācinā //
MBh, 8, 4, 20.2 sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā //
MBh, 8, 4, 35.2 sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā //
MBh, 8, 4, 39.2 tvadarthe saṃparākrāntau nihatau savyasācinā //
MBh, 8, 4, 45.2 kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā //
MBh, 8, 4, 62.1 yo bāla eva samare saṃmitaḥ savyasācinā /
MBh, 8, 4, 73.1 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ /
MBh, 8, 5, 23.1 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā /
MBh, 8, 5, 87.1 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā /
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 8, 14, 14.1 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā /
MBh, 8, 14, 26.2 avekṣamāṇo govindaḥ savyasācinam abravīt //
MBh, 8, 22, 35.2 sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ //
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 28, 58.1 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā /
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 46, 42.2 sakuṇḍalaṃ bhānumad uttamāṅgaṃ kāyāt prakṛttaṃ yudhi savyasācin //
MBh, 8, 49, 88.1 etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa /
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 57, 9.2 karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā //
MBh, 8, 57, 26.2 savyasācipratirathas taṃ nivartaya pāṇḍavam //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 58, 18.2 kuravaḥ paryavartanta nirdagdhāḥ savyasācinā //
MBh, 8, 59, 33.1 tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ /
MBh, 8, 59, 42.3 pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ //
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 8, 66, 56.1 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ /
MBh, 9, 1, 1.2 evaṃ nipātite karṇe samare savyasācinā /
MBh, 9, 3, 29.2 tava senāṃ mahārāja savyasācī vyakampayat //
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 23, 54.2 iṣubhiśchādyamānānāṃ samare savyasācinā //
MBh, 9, 24, 27.2 patitān pātyamānāṃśca vibhinnān savyasācinā //
MBh, 9, 28, 5.2 tvaritā lokavīreṇa prahatāḥ savyasācinā //
MBh, 9, 61, 25.1 sa savyasācī guptaste vijayī ca nareśvara /
MBh, 11, 21, 5.1 śārdūlam iva siṃhena samare savyasācinā /
MBh, 14, 15, 12.1 vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa /
MBh, 14, 59, 9.2 babhūva rakṣito dhīmān dhīmatā savyasācinā //
MBh, 14, 71, 25.1 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam /
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 76, 11.2 jayadrathasya kauravya samare savyasācinā //
MBh, 14, 82, 14.1 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
MBh, 14, 86, 10.2 hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam //
MBh, 15, 2, 7.1 dharmarājaśca bhīmaśca savyasācī yamāvapi /
MBh, 15, 37, 16.2 apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ //
MBh, 15, 46, 11.1 vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā /
MBh, 15, 46, 12.1 yatrādahat sa bhagavānmātaraṃ savyasācinaḥ /
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 17, 1, 5.2 anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā //
MBh, 18, 2, 9.2 avijñāto mayā yo 'sau ghātitaḥ savyasācinā //
MBh, 18, 3, 36.1 na savyasācī bhīmo vā yamau vā puruṣarṣabhau /
Harivaṃśa
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
Kirātārjunīya
Kir, 15, 41.1 śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā /
Kir, 16, 63.1 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim /
Bhāratamañjarī
BhāMañj, 1, 630.2 spardhamāno 'stravidyābhiḥ satataṃ savyasācinā //
BhāMañj, 1, 683.2 aho nu citraṃ rādheya spardhase savyasācinā //
BhāMañj, 1, 910.2 sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā //
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1371.1 niruddhā śarajālena muhūrtātsavyasācinā /
BhāMañj, 5, 51.1 kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam /
BhāMañj, 5, 543.2 so 'bhyetya madasaṃrabdhaḥ savyasācinamabravīt //
BhāMañj, 5, 665.2 nābhyanandatpṛthubalaṃ kathayansavyasācinam //
BhāMañj, 6, 266.1 tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
BhāMañj, 7, 37.1 uktameva mayā rājanrahitaṃ savyasācinā /
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 112.2 kalpayanvipulāṃ māyāṃ savyasācināmādravat //
BhāMañj, 7, 245.2 pratijñāmavadadghorāṃ saindhave savyasācinaḥ //
BhāMañj, 7, 289.1 vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam /
BhāMañj, 7, 336.2 cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ //
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 7, 539.1 tato 'bravīnmadhuripurdinānte savyasācinam /
BhāMañj, 8, 59.1 tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ /
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
BhāMañj, 14, 141.2 rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ //
BhāMañj, 14, 145.2 savyasācinamāsādya babhāṣe sāśrulocanā //
BhāMañj, 16, 23.1 dārukaṃ tatkathayituṃ prāhiṇotsavyasācine /
Rājanighaṇṭu
RājNigh, Prabh, 117.1 savyasācī nadīsarjaḥ karṇāriḥ kuruvīrakaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 30.2 sāmānye savyasācitve vaiśiṣṭyād arjune 'bhidhā //
Dhanurveda
DhanV, 1, 194.2 bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanañjayaḥ //