Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato divyāstrasampannā gandharvā hemamālinaḥ / (1.2) Par.?
visṛjantaḥ śarān dīptān samantāt paryavārayan // (1.3) Par.?
catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ / (2.1) Par.?
raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat // (2.2) Par.?
yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ / (3.1) Par.?
gandharvaiḥ śataśaś chinnau tathā teṣāṃ pracakrire // (3.2) Par.?
tān samāpatato rājan gandharvāñśataśo raṇe / (4.1) Par.?
pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ // (4.2) Par.?
avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ / (5.1) Par.?
na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum // (5.2) Par.?
abhikruddhān abhiprekṣya gandharvān arjunas tadā / (6.1) Par.?
lakṣayitvātha divyāni mahāstrāṇyupacakrame // (6.2) Par.?
sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam / (7.1) Par.?
āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ // (7.2) Par.?
tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ / (8.1) Par.?
gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ // (8.2) Par.?
mādrīputrāvapi tathā yudhyamānau balotkaṭau / (9.1) Par.?
parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān // (9.2) Par.?
te vadhyamānā gandharvā divyair astrair mahātmabhiḥ / (10.1) Par.?
utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ // (10.2) Par.?
tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ / (11.1) Par.?
mahatā śarajālena samantāt paryavārayat // (11.2) Par.?
te baddhāḥ śarajālena śakuntā iva pañjare / (12.1) Par.?
vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ // (12.2) Par.?
gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit / (13.1) Par.?
gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ // (13.2) Par.?
śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā / (14.1) Par.?
aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam // (14.2) Par.?
te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā / (15.1) Par.?
bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran // (15.2) Par.?
teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ / (16.1) Par.?
astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata // (16.2) Par.?
sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ / (17.1) Par.?
āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ // (17.2) Par.?
te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ / (18.1) Par.?
daiteyā iva śakreṇa viṣādam agaman param // (18.2) Par.?
ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ / (19.1) Par.?
visarpamāṇā bhallaiś ca vāryante savyasācinā // (19.2) Par.?
gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā / (20.1) Par.?
citraseno gadāṃ gṛhya savyasācinam ādravat // (20.2) Par.?
tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge / (21.1) Par.?
gadāṃ sarvāyasīṃ pārthaḥ śaraiś cicheda saptadhā // (21.2) Par.?
sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā / (22.1) Par.?
saṃvṛtya vidyayātmānaṃ yodhayāmāsa pāṇḍavam / (22.2) Par.?
astrāṇi tasya divyāni yodhayāmāsa khe sthitaḥ // (22.3) Par.?
gandharvarājo balavān māyayāntarhitas tadā / (23.1) Par.?
antarhitaṃ samālakṣya praharantam athārjunaḥ / (23.2) Par.?
tāḍayāmāsa khacarair divyāstrapratimantritaiḥ // (23.3) Par.?
antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā / (24.1) Par.?
śabdavedhyam upāśritya bahurūpo dhanaṃjayaḥ // (24.2) Par.?
sa vadhyamānas tair astrair arjunena mahātmanā / (25.1) Par.?
athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā // (25.2) Par.?
citrasenam athālakṣya sakhāyaṃ yudhi durbalam / (26.1) Par.?
saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ // (26.2) Par.?
dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam / (27.1) Par.?
saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca // (27.2) Par.?
citrasenaś ca bhīmaś ca savyasācī yamāvapi / (28.1) Par.?
pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire // (28.2) Par.?
Duration=0.13055396080017 secs.