Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 2.1 sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām /
AVŚ, 4, 15, 7.1 saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 14, 2, 72.1 janiyanti nāv agravaḥ putriyanti sudānavaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 7.3 kravyādaḥ samayā mṛṣṭvā taṃ preta sudānava iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 5.2 devebhyaḥ karma kṛtvāstaṃ preta sudānavaḥ //
MS, 2, 4, 7, 5.1 āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
Mānavagṛhyasūtra
MānGS, 2, 1, 10.3 avyāmasitāyāṃ mṛṣṭvāstaṃ pretasudānavaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.8 devebhyaḥ karma kṛtvāstam preta sudānavaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
Ṛgveda
ṚV, 1, 15, 2.2 yūyaṃ hi ṣṭhā sudānavaḥ //
ṚV, 1, 23, 9.1 hata vṛtraṃ sudānava indreṇa sahasā yujā /
ṚV, 1, 39, 10.1 asāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ /
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 44, 14.1 śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 1, 45, 10.2 ayaṃ somaḥ sudānavas tam pāta tiroahnyam //
ṚV, 1, 47, 8.2 iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā //
ṚV, 1, 64, 6.1 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ /
ṚV, 1, 85, 10.2 dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire //
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 112, 11.1 yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat /
ṚV, 1, 117, 10.1 etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ /
ṚV, 1, 117, 24.2 tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 172, 1.1 citro vo 'stu yāmaś citra ūtī sudānavaḥ /
ṚV, 1, 172, 2.1 āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ /
ṚV, 1, 172, 3.1 tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ /
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 3, 26, 5.2 te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ //
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 58, 7.2 nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū //
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 5, 52, 5.1 arhanto ye sudānavo naro asāmiśavasaḥ /
ṚV, 5, 53, 6.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
ṚV, 5, 57, 5.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ /
ṚV, 5, 62, 9.1 yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā /
ṚV, 5, 67, 4.2 sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ //
ṚV, 6, 2, 4.1 ṛdhad yas te sudānave dhiyā martaḥ śaśamate /
ṚV, 6, 16, 8.1 tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ /
ṚV, 6, 38, 1.2 panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ //
ṚV, 6, 51, 15.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 6, 67, 2.2 yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū //
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 59, 10.2 yuṣmākotī sudānavaḥ //
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 66, 5.1 suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ /
ṚV, 7, 96, 4.1 janīyanto nv agravaḥ putrīyantaḥ sudānavaḥ /
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 7, 20.1 kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ /
ṚV, 8, 18, 12.2 enasvantaṃ cid enasaḥ sudānavaḥ //
ṚV, 8, 19, 34.2 maghonāṃ viśveṣāṃ sudānavaḥ //
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 20, 23.1 maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ /
ṚV, 8, 25, 11.1 te no nāvam uruṣyata divā naktaṃ sudānavaḥ /
ṚV, 8, 25, 12.1 aghnate viṣṇave vayam ariṣyantaḥ sudānave /
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 83, 6.1 vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā /
ṚV, 8, 83, 8.1 pra bhrātṛtvaṃ sudānavo 'dha dvitā samānyā /
ṚV, 8, 83, 9.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 74, 4.2 samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ //
ṚV, 10, 65, 11.2 sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami //
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
ṚV, 10, 78, 5.1 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ /
ṚV, 10, 172, 2.1 ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ //
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
Ṛgvedakhilāni
ṚVKh, 1, 3, 4.1 yad vāṃ reto aśvinā poṣayitnu yad rāsabho vadhrimatyaiḥ sudānū /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 16.0 upa prayantu marutas sudānava iti //
KaṭhĀ, 2, 1, 17.0 sudānavo vai maruta āraṇyāḥ //