Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 1, 1.21 jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim /
MBh, 1, 1, 66.1 duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunis tasya śākhāḥ /
MBh, 1, 1, 67.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 1, 2, 242.7 yo gośataṃ kanakaśṛṅgamayaṃ dadāti /
MBh, 1, 29, 1.2 jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ /
MBh, 1, 107, 13.2 tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ //
MBh, 1, 118, 19.3 paryaṣiñcajjalenāśu śātakumbhamayair ghaṭaiḥ //
MBh, 1, 123, 12.2 araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam //
MBh, 1, 124, 13.2 śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat //
MBh, 1, 127, 13.2 śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ //
MBh, 1, 143, 19.14 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 160, 29.1 tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā /
MBh, 1, 162, 18.20 trayīmayāya triguṇātmadhāriṇe /
MBh, 1, 171, 18.1 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat /
MBh, 1, 171, 18.1 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat /
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 176, 29.51 nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat /
MBh, 1, 200, 9.22 jāmbūnadamaye divye gaṇḍūpadamukhena vai /
MBh, 1, 203, 13.2 tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm //
MBh, 1, 213, 20.10 devaputraprakāśāste jāmbūnadamayadhvajāḥ /
MBh, 2, 1, 15.3 sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ //
MBh, 2, 3, 2.3 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati //
MBh, 2, 3, 8.2 hiraṇyaśṛṅgo bhagavānmahāmaṇimayo giriḥ //
MBh, 2, 3, 11.1 yatra yūpā maṇimayāścityāścāpi hiraṇmayāḥ /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 3, 19.1 sabhā tu sā mahārāja śātakumbhamayadrumā /
MBh, 2, 3, 27.2 vaiḍūryapatravitatāṃ maṇinālamayāmbujām //
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 9, 2.2 divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā //
MBh, 2, 10, 3.2 divyā hemamayair uccaiḥ pādapair upaśobhitā //
MBh, 2, 10, 4.3 divyā hemamayair aṅgair vidyudbhir iva citritā //
MBh, 2, 11, 40.1 sarvatejomayī divyā brahmarṣigaṇasevitā /
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 22, 16.1 śakraviṣṇū hi saṃgrāme ceratustārakāmaye /
MBh, 2, 24, 25.2 tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ //
MBh, 2, 45, 25.1 kamaṇḍalūn upādāya jātarūpamayāñ śubhān /
MBh, 2, 47, 6.1 kamaṇḍalūn upādāya jātarūpamayāñśubhān /
MBh, 2, 47, 14.1 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn /
MBh, 2, 47, 28.2 maṇikāñcanacitrāṇi gajadantamayāni ca //
MBh, 2, 68, 13.1 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ /
MBh, 3, 2, 78.1 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te /
MBh, 3, 2, 78.1 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te /
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 18, 12.1 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ /
MBh, 3, 31, 22.1 yathā dārumayī yoṣā naravīra samāhitā /
MBh, 3, 31, 25.2 dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ //
MBh, 3, 42, 28.1 ebhis tadā mayā vīra saṃgrāme tārakāmaye /
MBh, 3, 43, 7.2 vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham //
MBh, 3, 84, 10.2 mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ //
MBh, 3, 86, 15.1 vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ /
MBh, 3, 108, 9.2 lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva //
MBh, 3, 142, 18.2 sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava //
MBh, 3, 151, 5.2 jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ //
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 164, 31.4 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa //
MBh, 3, 166, 23.2 astuvan munayo vāgbhir yathendraṃ tārakāmaye //
MBh, 3, 168, 13.1 sā tu māyāmayī vṛṣṭiḥ pīḍayāmāsa māṃ yudhi /
MBh, 3, 168, 22.2 mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam //
MBh, 3, 169, 25.2 bahuratnavicitrāṇi śātakumbhamayāni ca //
MBh, 3, 170, 2.1 drumai ratnamayaiścaitrair bhāsvaraiś ca patatribhiḥ /
MBh, 3, 170, 3.2 sarvaratnamayaṃ divyam adbhutopamadarśanam /
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 185, 37.1 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani /
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 195, 27.2 tadāpīyata tat tejo rājā vārimayaṃ nṛpa /
MBh, 3, 198, 67.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 3, 198, 68.1 krameṇa saṃcito dharmo buddhiyogamayo mahān /
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 210, 3.2 jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ //
MBh, 3, 217, 12.1 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat /
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 240, 7.2 kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ //
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 18.1 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ /
MBh, 3, 278, 13.1 bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān /
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 3, 291, 18.3 ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati //
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 50, 6.1 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ /
MBh, 4, 51, 6.2 maṇiratnamayāścānyāḥ prāsādam upadhārayan //
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 53, 35.1 jāmbūnadamayaiḥ puṅkhaiścitracāpavarātigaiḥ /
MBh, 4, 57, 2.1 sa sāyakamayair jālaiḥ sarvatastānmahārathān /
MBh, 5, 29, 37.2 karṇāccharo vāṅmayastigmatejāḥ pratiṣṭhito hṛdaye phalgunasya //
MBh, 5, 29, 45.1 suyodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ /
MBh, 5, 29, 46.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MBh, 5, 40, 20.2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 46, 5.2 aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ //
MBh, 5, 50, 8.1 śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām /
MBh, 5, 50, 25.2 bhīmasenamayaṃ durgaṃ tāta mandāstitīrṣavaḥ //
MBh, 5, 51, 15.1 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ /
MBh, 5, 54, 40.1 tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave /
MBh, 5, 58, 22.1 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam /
MBh, 5, 89, 8.1 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam /
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 5, 119, 12.1 bhūmau svarge ca sambaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ /
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 185, 3.1 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ /
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 7, 15.2 bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ //
MBh, 6, 7, 24.1 karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm /
MBh, 6, 7, 40.2 hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ //
MBh, 6, 7, 42.1 yūpā maṇimayāstatra cityāścāpi hiraṇmayāḥ /
MBh, 6, 8, 6.1 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
MBh, 6, 9, 8.2 ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam //
MBh, 6, 9, 9.1 sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam /
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 15, 53.1 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
MBh, 6, 17, 23.2 bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ //
MBh, 6, 17, 24.1 jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā /
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, 19, 30.2 śūrā hemamayair jālair dīpyamānā ivācalāḥ //
MBh, 6, BhaGī 4, 10.1 vītarāgabhayakrodhā manmayā māmupāśritāḥ /
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, BhaGī 11, 11.2 sarvāścaryamayaṃ devamanantaṃ viśvatomukham //
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 6, 45, 33.1 jāmbūnadamayaḥ ketuḥ kesarī narasattama /
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 49, 18.2 droṇāya preṣayāmāsa girisāramayīṃ balī //
MBh, 6, 50, 25.2 nakṣatrair ardhacandraiśca śātakumbhamayaiścitam //
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 60, 50.1 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 61, 67.1 vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ /
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 6, 62, 34.1 rājan sattvamayo hyeṣa tamorāgavivarjitaḥ /
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 63, 4.3 sarvatoyamayo devo yogāt suṣvāpa tatra ha //
MBh, 6, 75, 15.1 jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham /
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 79, 25.2 yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye //
MBh, 6, 86, 52.1 tena māyāmayāḥ kᄆptā hayāstāvanta eva hi /
MBh, 6, 92, 48.1 jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ /
MBh, 6, 92, 50.2 jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ //
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 6, 115, 4.1 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya /
MBh, 7, 8, 10.1 aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 17, 9.2 niśceṣṭāvasthitā saṃkhye aśmasāramayī yathā //
MBh, 7, 17, 17.1 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ /
MBh, 7, 17, 18.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 21, 17.1 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ /
MBh, 7, 22, 6.2 jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ //
MBh, 7, 25, 13.1 tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam /
MBh, 7, 47, 37.1 tasya droṇo 'chinanmuṣṭau khaḍgaṃ maṇimayatsarum /
MBh, 7, 50, 49.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 50, 54.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati /
MBh, 7, 57, 26.2 hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān /
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 69, 65.2 taṃ ca mantramayaṃ bandhaṃ varma cāṅgirase dadau //
MBh, 7, 69, 70.1 yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye /
MBh, 7, 73, 27.1 jātarūpamayībhiśca rājatībhiśca mūrdhasu /
MBh, 7, 80, 26.1 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ /
MBh, 7, 87, 34.1 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ /
MBh, 7, 91, 26.1 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam /
MBh, 7, 92, 13.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 92, 21.1 nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat /
MBh, 7, 101, 31.2 aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 114, 8.2 nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā //
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 7, 131, 26.1 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat /
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 135, 12.2 aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ //
MBh, 7, 142, 35.3 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat //
MBh, 7, 143, 24.2 yathendrabhayavitrastā dānavās tārakāmaye //
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 150, 9.1 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam /
MBh, 7, 150, 10.1 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām /
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 170, 18.2 prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ //
MBh, 7, 172, 83.1 sa bhavān devavat prājño jñātvā bhavamayaṃ jagat /
MBh, 8, 5, 34.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 8, 6, 36.3 śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ //
MBh, 8, 6, 37.2 maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ //
MBh, 8, 6, 46.2 devair iva yathā skandaḥ saṃgrāme tārakāmaye //
MBh, 8, 14, 29.1 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ /
MBh, 8, 14, 32.1 jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ /
MBh, 8, 14, 32.2 jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān //
MBh, 8, 18, 27.2 vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum //
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 24, 42.1 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim /
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 36, 9.3 māṃsaśoṇitacitreva śātakaumbhamayīva ca //
MBh, 8, 37, 22.3 niśceṣṭā abhavan rājann aśmasāramayā iva //
MBh, 8, 37, 29.1 tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ /
MBh, 8, 40, 36.1 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham /
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 8, 66, 58.2 aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ //
MBh, 9, 2, 4.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 9, 11, 61.1 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi /
MBh, 9, 31, 35.2 adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām /
MBh, 9, 32, 32.1 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha /
MBh, 9, 34, 31.2 ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ //
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 50, 1.3 tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ //
MBh, 9, 54, 21.1 adrisāramayīṃ bhīmastathaivādāya vīryavān /
MBh, 9, 55, 18.1 adya kīrtimayīṃ mālāṃ pratimokṣyāmyahaṃ tvayi /
MBh, 9, 56, 29.2 adrisāramayīṃ gurvīm āvidhyan bahvaśobhata //
MBh, 10, 1, 10.1 adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya /
MBh, 10, 18, 5.2 pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ //
MBh, 11, 3, 9.1 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate /
MBh, 11, 11, 14.2 bhīmasenamayaṃ dāvaṃ didhakṣur iva dṛśyate //
MBh, 11, 23, 11.1 yasya rukmamayī mālā śirasyeṣā virājate /
MBh, 12, 3, 6.1 atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 37, 39.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 37, 39.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 38, 33.2 āruroha yathā devaḥ somo 'mṛtamayaṃ ratham //
MBh, 12, 38, 39.1 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam /
MBh, 12, 40, 10.1 kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ /
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 46, 33.2 masāragalvarkamayair vibhaṅgair vibhūṣitaṃ hemapinaddhacakram //
MBh, 12, 47, 54.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
MBh, 12, 47, 61.1 yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ /
MBh, 12, 47, 61.1 yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ /
MBh, 12, 47, 61.2 yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 60, 37.2 pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām //
MBh, 12, 79, 41.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 79, 41.1 yathā dārumayo hastī yathā carmamayo mṛgaḥ /
MBh, 12, 99, 4.1 sarvatejomayaṃ divyaṃ vimānavaram āsthitam /
MBh, 12, 99, 20.2 śaikyāyasamayaistīkṣṇair abhighāto bhaved vasu //
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 122, 5.1 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 136, 24.1 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ /
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 138, 27.1 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām /
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 159, 67.1 paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam /
MBh, 12, 164, 3.3 śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat //
MBh, 12, 164, 8.1 tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam /
MBh, 12, 168, 39.3 vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ //
MBh, 12, 171, 23.1 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham /
MBh, 12, 175, 15.1 tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 12, 175, 15.2 tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ //
MBh, 12, 175, 34.2 brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ //
MBh, 12, 176, 8.1 teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat /
MBh, 12, 177, 20.2 ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam //
MBh, 12, 177, 30.3 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 12, 180, 22.1 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām /
MBh, 12, 183, 15.2 pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ //
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 187, 51.1 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 200, 10.1 sarvatejomayastasmiñ śayānaḥ śayane śubhe /
MBh, 12, 205, 11.1 mṛnmayaṃ śaraṇaṃ yadvanmṛdaiva parilipyate /
MBh, 12, 207, 14.1 pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam /
MBh, 12, 208, 20.2 yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret //
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 225, 15.2 bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ //
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 12, 228, 27.2 tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me /
MBh, 12, 228, 27.3 tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me //
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
MBh, 12, 233, 3.3 karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau //
MBh, 12, 233, 15.1 vidyāmayo 'nyaḥ puruṣastāta karmamayo 'paraḥ /
MBh, 12, 233, 15.1 vidyāmayo 'nyaḥ puruṣastāta karmamayo 'paraḥ /
MBh, 12, 236, 27.2 lokāstejomayāstasya pretya cānantyam aśnute //
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 244, 3.1 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam /
MBh, 12, 244, 4.1 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau /
MBh, 12, 244, 4.2 sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam //
MBh, 12, 244, 5.1 tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam /
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 267, 11.1 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam /
MBh, 12, 267, 37.1 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt /
MBh, 12, 269, 20.2 lokāstejomayāstasya tathānantyāya kalpate //
MBh, 12, 270, 9.1 yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ /
MBh, 12, 271, 22.1 tasya tejomayaḥ sūryo manaścandramasi sthitam /
MBh, 12, 287, 4.1 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate /
MBh, 12, 287, 23.1 mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ /
MBh, 12, 287, 27.1 ahorātramaye loke jarārūpeṇa saṃcaran /
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 298, 7.1 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ /
MBh, 12, 306, 66.2 śrotum icchāmi tajjñānaṃ ghṛtaṃ maṇḍamayaṃ yathā //
MBh, 12, 308, 52.1 rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ /
MBh, 12, 309, 16.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 12, 309, 20.1 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān /
MBh, 12, 310, 20.1 tatra rudro mahādevaḥ karṇikāramayīṃ śubhām /
MBh, 12, 316, 39.1 kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām /
MBh, 12, 316, 46.2 pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ //
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //
MBh, 12, 320, 34.2 mama caiva prabhāvena brahmatejomayaḥ śuciḥ //
MBh, 12, 327, 26.3 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ //
MBh, 12, 331, 30.3 upopaviviśe tatra pīṭhe kuśamaye śubhe //
MBh, 12, 335, 20.1 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ /
MBh, 12, 339, 11.1 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham /
MBh, 12, 342, 5.2 utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ //
MBh, 13, 14, 120.2 jātarūpamayaiḥ padmair grathitā ratnabhūṣitā //
MBh, 13, 14, 121.1 mūrtimanti tathāstrāṇi sarvatejomayāni ca /
MBh, 13, 17, 129.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
MBh, 13, 17, 144.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
MBh, 13, 20, 34.1 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham /
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
MBh, 13, 62, 49.2 bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca //
MBh, 13, 70, 21.2 nānāsaṃsthānarūpāṇi sarvaratnamayāni ca //
MBh, 13, 70, 23.1 vaiḍūryārkaprakāśāni rūpyarukmamayāni ca /
MBh, 13, 70, 24.1 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca /
MBh, 13, 76, 26.2 āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham //
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 13, 80, 19.1 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
MBh, 13, 80, 24.1 sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ /
MBh, 13, 80, 24.2 jātarūpamayaiścānyair hutāśanasamaprabhaiḥ //
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 110, 21.1 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam /
MBh, 13, 110, 25.2 śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam //
MBh, 13, 110, 117.1 jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam /
MBh, 13, 116, 53.1 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ /
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 13, 141, 23.2 madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ //
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi vā /
MBh, 13, 154, 22.1 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ /
MBh, 14, 4, 24.2 sa yakṣyamāṇo dharmātmā śātakumbhamayānyuta /
MBh, 14, 19, 27.1 duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ /
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 43, 11.1 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān /
MBh, 14, 43, 12.1 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān /
MBh, 14, 44, 15.1 ādir viśvasya jagato viṣṇur brahmamayo mahān /
MBh, 14, 47, 11.1 hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham /
MBh, 14, 47, 12.1 avyaktabījaprabhavo buddhiskandhamayo mahān /
MBh, 14, 48, 1.2 kecid brahmamayaṃ vṛkṣaṃ kecid brahmamayaṃ mahat /
MBh, 14, 48, 1.2 kecid brahmamayaṃ vṛkṣaṃ kecid brahmamayaṃ mahat /
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 50, 5.2 buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 50, 32.2 vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ //
MBh, 14, 50, 32.2 vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ //
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
MBh, 14, 57, 34.2 upapannaṃ mahābhāga śātakumbhamayaistathā //
MBh, 14, 58, 5.2 babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha //
MBh, 14, 87, 3.1 dadṛśustoraṇānyatra śātakumbhamayāni te /
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 14, 90, 27.2 śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan //
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 93, 85.2 śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam /
MBh, 16, 4, 35.1 tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam /