Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 2, 17.1 dyūtaṃ hīnasevām adattādānaṃ hiṃsām //
GautDhS, 1, 3, 23.1 samo bhūteṣu hiṃsānugrahayoḥ //
GautDhS, 1, 7, 13.1 paśavaś ca hiṃsāsaṃyoge //
GautDhS, 2, 1, 17.1 na doṣo hiṃsāyām āhave //
GautDhS, 3, 3, 19.1 durbalahiṃsāyāṃ ca vimocane śaktaś cet //
GautDhS, 3, 4, 19.1 maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca //
GautDhS, 3, 5, 27.1 ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ //
GautDhS, 3, 10, 49.1 yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu //
Kāṭhakasaṃhitā
KS, 11, 2, 20.0 ātmano 'hiṃsāyai //
Vasiṣṭhadharmasūtra
VasDhS, 4, 8.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
VasDhS, 10, 29.1 upekṣakaḥ sarvabhūtānāṃ hiṃsānugrahaparihāreṇa //
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
VasDhS, 20, 37.1 anātreyīṃ rājanyahiṃsāyām //
VasDhS, 20, 38.1 rājanyāṃ vaiśyahiṃsāyām //
VasDhS, 20, 39.1 vaiśyāṃ śūdrahiṃsāyām //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 16.0 hiṃsārthenāsinā māṃsaṃ chinnam abhojyam //
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
ĀpDhS, 1, 26, 6.0 yeṣv ābhiśastyaṃ teṣām ekāṅgaṃ chittvāprāṇahiṃsāyām //
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 4, 3, 22.1 teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunām anigrahe cānyatrāraṇyacarebhyaḥ //
ArthaŚ, 4, 4, 23.1 ārabdhārastu hiṃsāyāṃ gūḍhājīvāstrayodaśa /
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 4, 13, 23.1 anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet //
ArthaŚ, 4, 13, 29.1 anyathāhiṃsāyāṃ madhyamaḥ sāhasadaṇḍaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 15.0 na gatihiṃsārthebhyaḥ //
Aṣṭādhyāyī, 2, 3, 56.0 jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām //
Aṣṭādhyāyī, 3, 4, 48.0 hiṃsārthānāṃ ca samānakartṛkāṇām //
Aṣṭādhyāyī, 6, 1, 141.0 hiṃsāyāṃ prateś ca //
Aṣṭādhyāyī, 6, 4, 123.0 rādho hiṃsāyām //
Buddhacarita
BCar, 1, 25.1 bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā /
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 11, 67.1 ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham /
BCar, 13, 32.1 tadbodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena /
Carakasaṃhitā
Ca, Sū., 7, 29.2 strībhogasteyahiṃsādyā tasyā vegānvidhārayet //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Mahābhārata
MBh, 3, 178, 12.1 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ /
MBh, 3, 187, 27.1 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ /
MBh, 3, 188, 50.1 alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati /
MBh, 3, 198, 33.2 prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ //
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 3, 200, 10.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 5, 34, 72.1 hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam /
MBh, 5, 39, 55.2 hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 6, BhaGī 18, 25.1 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
MBh, 6, BhaGī 18, 27.1 rāgī karmaphalaprepsurlubdho hiṃsātmako 'śuciḥ /
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 12, 13, 6.2 bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate //
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 37, 8.2 ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ //
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
MBh, 12, 112, 3.2 parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ //
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 128, 28.1 anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit /
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 158, 7.1 hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ /
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 181, 13.1 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ /
MBh, 12, 185, 15.2 paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā //
MBh, 12, 205, 32.2 hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ //
MBh, 12, 227, 9.2 varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām //
MBh, 12, 232, 8.2 varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām //
MBh, 12, 257, 3.2 hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā //
MBh, 12, 257, 4.2 saṃśayātmabhir avyaktair hiṃsā samanukīrtitā //
MBh, 12, 264, 15.2 mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat //
MBh, 12, 264, 17.1 tasya tena tu bhāvena mṛgahiṃsātmanastadā /
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 264, 19.1 ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā /
MBh, 12, 280, 12.1 ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati /
MBh, 12, 283, 23.2 saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet //
MBh, 12, 286, 9.2 hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā //
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 318, 12.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 43.2 yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt //
MBh, 13, 24, 90.1 sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye /
MBh, 13, 115, 3.1 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama /
MBh, 13, 116, 8.2 prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ //
MBh, 13, 116, 30.1 abhakṣyam etad iti vā iti hiṃsā nivartate /
MBh, 13, 116, 30.2 khādakārtham ato hiṃsā mṛgādīnāṃ pravartate //
MBh, 13, 116, 63.2 teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate //
MBh, 13, 128, 58.1 tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ /
MBh, 13, 130, 27.2 hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate //
MBh, 13, 132, 9.2 tyaktahiṃsāsamācārāste narāḥ svargagāminaḥ //
MBh, 13, 132, 51.1 nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ /
MBh, 13, 132, 53.1 pāpena karmaṇā devi baddho hiṃsāratir naraḥ /
MBh, 13, 132, 58.2 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ //
MBh, 13, 133, 33.2 hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha //
MBh, 14, 28, 7.2 yatir adhvaryum āsīno hiṃseyam iti kutsayan //
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 28, 21.1 prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān /
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 37, 12.1 stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ /
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 46, 37.1 āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca /
MBh, 14, 48, 21.1 ahiṃsāniratāścānye keciddhiṃsāparāyaṇāḥ /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 28.2 udvejayati bhūtāni hiṃsayā pāpacetanaḥ //
MBh, 14, 95, 31.1 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā /
Manusmṛti
ManuS, 4, 170.2 hiṃsārataś ca yo nityaṃ nehāsau sukham edhate //
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 5, 44.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ManuS, 5, 48.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ManuS, 8, 285.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 297.1 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
ManuS, 11, 63.2 hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca //
ManuS, 11, 142.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
ManuS, 12, 7.1 adattānām upādānaṃ hiṃsā caivāvidhānataḥ /
Rāmāyaṇa
Rām, Ay, 94, 38.2 sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ //
Rām, Ār, 21, 9.2 lokahiṃsāvihārāṇāṃ balinām ugratejasām //
Rām, Ār, 43, 18.2 hiṃsāvihārā vaidehi na cintayitum arhasi //
Rām, Su, 28, 30.1 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām /
Rām, Yu, 101, 37.1 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇām /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Vaiśeṣikasūtra
VaiśSū, 6, 1, 10.0 duṣṭaṃ hiṃsāyām //
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Agnipurāṇa
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.2 hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte //
AHS, Utt., 3, 33.2 hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam //
AHS, Utt., 3, 34.1 tatra hiṃsātmake bālo mahān vā srutanāsikaḥ /
Daśakumāracarita
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 20.0 mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 14, 5.1 hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai /
HV, 16, 15.2 ugrā hiṃsāvihārāś ca saptājāyanta sodarāḥ /
HV, 16, 20.1 tair evam uṣitais tāta hiṃsādharmaparair vane /
Kirātārjunīya
Kir, 11, 20.1 mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ /
Kāmasūtra
KāSū, 1, 4, 21.2 parahiṃsātmikā yā ca na tām avatared budhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 30.2 deyāpradānaṃ hiṃsā cety utthānadvayam ucyate //
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 565.1 yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /
KātySmṛ, 1, 793.2 tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //
Kūrmapurāṇa
KūPur, 1, 8, 5.1 adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā /
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 2, 11, 15.2 vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 15, 30.1 vigarhātikramākṣepahiṃsābandhavadhātmanām /
KūPur, 2, 22, 100.2 tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ //
KūPur, 2, 29, 30.3 hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā //
KūPur, 2, 29, 34.1 akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
KūPur, 2, 32, 56.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
Liṅgapurāṇa
LiPur, 1, 8, 20.2 vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā //
LiPur, 1, 25, 28.1 pradakṣiṇaṃ tataḥ kuryāddhiṃsāpāpapraśāntaye /
LiPur, 1, 70, 266.1 adharmastamaso jajñe hiṃsā śokādajāyata /
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 78, 6.1 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet /
LiPur, 1, 78, 6.1 hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet /
LiPur, 1, 78, 8.1 tasmāttu parihartavyā hiṃsā sarvatra sarvadā /
LiPur, 1, 78, 14.2 śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ //
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 1, 84, 19.1 kṣamāhiṃsādiniyamaiḥ saṃyuktā brahmacāriṇī /
LiPur, 1, 85, 117.1 hiṃsayā te pravartante japayajño na hiṃsayā /
LiPur, 1, 85, 117.1 hiṃsayā te pravartante japayajño na hiṃsayā /
LiPur, 1, 85, 138.1 paradārānparadravyaṃ parahiṃsāṃ ca sarvadā /
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
Matsyapurāṇa
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 143, 12.1 adharmo balavāneṣa hiṃsā dharmepsayā tava /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 21.1 hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ /
MPur, 143, 21.2 tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ //
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 143, 30.1 tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ /
MPur, 144, 30.1 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām /
MPur, 144, 36.2 hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ //
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
Nāṭyaśāstra
NāṭŚ, 1, 74.1 śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 46.0 hiṃsādidoṣāt //
PABh zu PāśupSūtra, 1, 9, 61.0 kṛtāpratiṣedhā kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyetyarthaḥ //
PABh zu PāśupSūtra, 1, 9, 62.0 sā ca hiṃsā trividhā bhavati //
PABh zu PāśupSūtra, 1, 9, 316.0 kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 4, 7.1, 3.0 atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
PABh zu PāśupSūtra, 5, 34, 20.0 tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 85.0 ucyate hiṃsādoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 87.0 yadi hiṃsādoṣo na syāt //
PABh zu PāśupSūtra, 5, 34, 89.0 eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 89.1 hiṃsāyāś cāvaśyaṃbhāvitvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Śār., 3, 24.3 darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate //
Su, Utt., 60, 5.2 hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā //
Su, Utt., 60, 26.2 hiṃsāvihārā ye kecid devabhāvam upāśritāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 23.2, 1.19 bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyam arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād viraktasya /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 2.0 hiṃsāśabda upalakṣaṇam yataḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
Viṣṇusmṛti
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 37, 24.1 drumagulmavallīlatauṣadhīnāṃ hiṃsā //
ViSmṛ, 39, 1.1 grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam //
ViSmṛ, 50, 47.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ViSmṛ, 51, 66.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ViSmṛ, 51, 67.1 yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ViSmṛ, 51, 71.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ViSmṛ, 52, 16.2 tasmāt sarvaprayatnena dhanahiṃsāṃ vivarjayet //
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 52, 17.2 mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 6.1 hiṃsākṛto 'py asti śārīraḥ //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 30.1, 13.1 viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ //
YSBhā zu YS, 2, 31.1, 2.1 matsyavadhakasya matsyeṣveva nānyatra hiṃsā //
YSBhā zu YS, 2, 31.1, 9.1 yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
YSBhā zu YS, 2, 34.1, 5.1 evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ //
YSBhā zu YS, 2, 34.1, 10.1 evam ekāśītibhedā hiṃsā bhavati //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 240.1 indhanārthaṃ drumachedaḥ strīhiṃsauṣadhajīvanam /
Śatakatraya
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 8.2 hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtaḥ //
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
BhāgPur, 3, 30, 10.1 arthair āpāditair gurvyā hiṃsayetastataś ca tān /
BhāgPur, 4, 8, 3.2 tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ //
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
BhāgPur, 11, 21, 30.1 hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā /
Bhāratamañjarī
BhāMañj, 13, 981.1 aho nu hiṃsā durvṛttairdharmāya parikalpitā /
BhāMañj, 13, 1447.2 svakarmadharmaniratā hiṃsārāgavivarjitāḥ //
BhāMañj, 19, 22.2 bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
Hitopadeśa
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Kṛṣiparāśara
KṛṣiPar, 1, 8.2 hiṃsādidoṣayukto 'pi mucyate tithipūjanāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 2.0 kṛṣau hiṃsāyā avarjanīyatvāt sāvadhānasyāpi kṛṣīvalasya doṣo 'nuṣajyate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
Rasaratnasamuccaya
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
Tantrāloka
TĀ, 4, 68.1 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
Ānandakanda
ĀK, 1, 2, 9.1 dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 6, 100.2 pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api //
Āryāsaptaśatī
Āsapt, 2, 100.1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Śyainikaśāstra
Śyainikaśāstra, 3, 4.1 eṣām aprokṣitānāṃ ca hiṃsā doṣāya jāyate /
Śyainikaśāstra, 3, 5.1 pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ /
Śyainikaśāstra, 3, 8.1 agastyaprokṣaṇāddhiṃsā mṛgavyāyāṃ na vartate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Rasasaṃketakalikā
RSK, 1, 2.1 skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 38.1 sarvahiṃsānivṛttastu labhate phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 42, 59.3 asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 49, 23.2 parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā //
Sātvatatantra
SātT, 4, 18.2 hiṃsārahitayogena bhagavatpratimādiṣu //
SātT, 4, 48.1 nirguṇāyāṃ prāṇihiṃsā bhāgavatyām ahaṃkṛtiḥ /
SātT, 9, 32.3 tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat //
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //
SātT, 9, 41.1 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi /
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā yā vidhānataḥ /
SātT, 9, 43.4 atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā //
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //