Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 8.0 gaurīr mimāya salilāni takṣatīty etadantam //
Aitareyabrāhmaṇa
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 3, 45, 2.0 te prāyaṇīyam atanvata tam prāyaṇīyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tac chaṃyvantam akurvaṃs tasmāddhāpyetarhi prāyaṇīyaṃ śaṃyvantam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 26.1 ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 16.0 ayug dāntaṃ strīṇām //
Gopathabrāhmaṇa
GB, 1, 1, 26, 5.0 tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 24.0 vasvantaṃ rātriścet //
Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 2, 8, 11.0 viparidhānāntam ekarājena vyākhyātam //
KauśS, 8, 5, 28.0 āñjanāntaṃ śataudanāyāḥ pañcaudanena vyākhyātam //
KauśS, 8, 6, 16.1 vīkṣaṇāntam śataudanāyāḥ prātarjapena vyākhyātam //
KauśS, 8, 9, 33.1 pratimantraṇāntam //
Kauṣītakibrāhmaṇa
KauṣB, 7, 9, 1.0 śaṃyvantaṃ prāyaṇīyaṃ śamyvantam udayanīyam //
KauṣB, 7, 9, 1.0 śaṃyvantaṃ prāyaṇīyaṃ śamyvantam udayanīyam //
KauṣB, 7, 11, 1.0 śamyvantaṃ bhavati //
KauṣB, 7, 11, 4.0 yadveva śamyvantaṃ bhavati //
KauṣB, 7, 11, 11.0 tasmād u śamyvantaṃ bhavati //
KauṣB, 8, 3, 4.0 iḍāntaṃ bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 4.0 samiṣṭayajurantaṃ bhavati //
KātyŚS, 5, 6, 27.0 iḍāntaṃ bhavati //
KātyŚS, 5, 9, 32.0 śamyvantaṃ bhavati //
KātyŚS, 10, 3, 23.0 prasūtāntaṃ bhavati //
KātyŚS, 20, 8, 20.0 kumbhopamāraṇāntaṃ pūrvayoḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 8.0 abhyukṣaṇādisaṃveśanāntam evaṃ dvir uttaram //
Kāṭhakasaṃhitā
KS, 15, 1, 8.0 vāso bhinnāntaṃ dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 7.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 6.0 āśrāvitaṃ brahma yad akarmeti kṛtāntam //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 4, 8.0 dhruvadarśanāntamityeke //
VaikhGS, 3, 12, 5.0 pūrvavat trivṛt prāśanaṃ puṇyāhāntam ity eke //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 6.0 agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet //
Vaitānasūtra
VaitS, 1, 1, 19.1 jīvābhir ācamyetyādi prapadanāntam //
VaitS, 2, 1, 12.0 ākṛtiloṣṭetyādy upasthānāntam //
VaitS, 2, 6, 14.1 ānayaitam ityādyāñjanāntam //
VaitS, 3, 1, 14.1 dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam //
VaitS, 3, 5, 15.1 ācamanādi vīkṣaṇāntam //
VaitS, 3, 12, 15.2 pavamānasarpaṇāntam //
VaitS, 3, 14, 3.1 apāṃ sūktair ityādy upasparśanāntam //
VaitS, 3, 14, 7.1 vimuñcāmītyādi mārjanāntam //
VaitS, 8, 5, 2.1 pūrṇāhutyantam ity eke //
Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 78.1 kraiḍiniprabhṛtyādityāntaṃ prāg astamayāt kriyeta //
VārŚS, 2, 1, 8, 18.1 vrataprabhṛtyabhimarśanāntaṃ sarvacitiṣu //
VārŚS, 3, 3, 1, 8.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
Āpastambagṛhyasūtra
ĀpGS, 11, 5.1 uktam ājyabhāgāntam //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 19.1 kṛṣṇaṃ vāso bhinnāntam ity eke //
ĀpŚS, 19, 20, 2.1 citrāntam ity arthaḥ //
ĀpŚS, 20, 10, 3.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
ĀpŚS, 20, 22, 2.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 3.1 dvādaśa varṣāṇi vedabrahmacaryaṃ grahaṇāntaṃ vā //
ĀśvGS, 1, 22, 22.1 etena vāpanādi paridānāntaṃ vratādeśanaṃ vyākhyātam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 4.0 daṇḍapradānāntam ity eke //
Ṛgvidhāna
ṚgVidh, 1, 6, 5.1 cāndrāyaṇaṃ sahādyantam ebhiḥ kṛcchraiḥ samaṃ smṛtam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 14.0 suptiṅantaṃ padam //
Aṣṭādhyāyī, 2, 2, 33.0 ajādyadantam //
Carakasaṃhitā
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 4, 14.2 avyādhito vyādhito vā tadantaṃ tasya jīvitam //
Ca, Indr., 11, 6.2 prāpnotyato vā vibhraṃśaṃ samāntaṃ tasya jīvitam //
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Mahābhārata
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 113, 41.3 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam /
MBh, 1, 203, 23.2 anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham //
MBh, 5, 121, 11.1 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 121, 13.2 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 6, 116, 46.1 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ /
MBh, 8, 5, 51.1 praśamāddhi bhavecchāntir madantaṃ yuddham astu ca /
MBh, 9, 23, 45.2 tadantaṃ hi bhaved vairam anumānena mādhava //
MBh, 11, 2, 3.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 27, 29.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 27, 30.1 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam /
MBh, 12, 94, 23.1 maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam /
MBh, 12, 137, 74.2 ātmano balam ajñātvā tadantaṃ tasya jīvitam //
MBh, 12, 137, 77.2 pariṇāmam avijñāya tadantaṃ tasya jīvitam //
MBh, 12, 168, 29.1 sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 203, 11.1 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam /
MBh, 12, 220, 70.1 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati /
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 231, 29.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 291, 16.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 317, 20.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 335, 15.2 tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam //
MBh, 13, 15, 27.2 saprajāpatiśakrāntaṃ jaganmām abhyudaikṣata //
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 14, 44, 18.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
Manusmṛti
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
Rāmāyaṇa
Rām, Ay, 98, 16.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Rām, Ār, 35, 20.2 dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
Rām, Utt, 34, 8.2 tathā vālinam āsādya tadantaṃ tava jīvitam //
Rām, Utt, 51, 10.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Saundarānanda
SaundĀ, 9, 16.2 asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Nidānasthāna, 14, 18.2 paruṣaṃ tanu raktāntam antaḥśyāvaṃ samunnatam //
AHS, Nidānasthāna, 14, 26.1 raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam /
AHS, Utt., 31, 29.2 pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt //
AHS, Utt., 31, 29.2 pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt //
AHS, Utt., 31, 30.1 raktād raktāntam ātāmraṃ sauṣaṃ cimicimāyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.8 teṣu vakṣyamāṇahemādilavaṇāntaṃ prāyeṇa bhaumam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 5, 24.2 yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam //
BKŚS, 18, 303.2 sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā //
BKŚS, 18, 451.1 tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam /
BKŚS, 18, 654.2 tāmraliptīpraveśāntaṃ śiṣṭaṃ siddhārthakena tat //
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 28, 36.1 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam /
Divyāvadāna
Divyāv, 2, 98.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Divyāv, 8, 128.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Kumārasaṃbhava
KumSaṃ, 6, 44.1 yauvanāntaṃ vayo yasmin ātaṅkaḥ kusumāyudhaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.1 īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.2 īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.2 īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.1 kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.1 ktvā tosun kasun ity evamantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kūrmapurāṇa
KūPur, 2, 3, 9.1 trayametadanādyantamavyakte samavasthitam /
KūPur, 2, 10, 12.1 tasmād anādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
KūPur, 2, 11, 89.2 teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam //
KūPur, 2, 34, 72.1 trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
Liṅgapurāṇa
LiPur, 1, 3, 12.1 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam /
LiPur, 1, 4, 56.2 aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ //
LiPur, 1, 7, 11.2 vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ //
LiPur, 1, 9, 60.1 brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet /
LiPur, 1, 17, 80.2 yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ //
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
LiPur, 1, 70, 6.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam /
LiPur, 1, 84, 23.2 mārgaśīrṣakamāsādikārttikāntaṃ yathākramam //
LiPur, 1, 84, 71.1 mārgaśīrṣakamāsādikārtikāntaṃ pravartitam /
LiPur, 1, 85, 62.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ //
LiPur, 1, 86, 136.1 ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ /
LiPur, 1, 91, 27.2 yāmyāmabhimukhaṃ gacchettadantaṃ tasya jīvitam //
LiPur, 1, 91, 31.2 na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam //
LiPur, 1, 91, 34.2 smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam //
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 2, 21, 48.1 viśveśvarāntaṃ vai vidyā kalāmātreṇa suvrata /
LiPur, 2, 21, 53.1 dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam /
LiPur, 2, 21, 60.2 ṣaṣṭhāntaṃ sadyasaṃyuktaṃ tṛtīyena samanvitam //
LiPur, 2, 21, 61.1 phaḍantaṃ saṃhṛtiḥ proktā pañcabhūtaprakārataḥ /
LiPur, 2, 21, 61.2 sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam //
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 46, 20.2 brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam //
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
Matsyapurāṇa
MPur, 154, 370.1 yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 26.1 pārimāṇyam athaśabdādiśivāntaṃ pravacanam //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Suśrutasaṃhitā
Su, Utt., 6, 15.1 prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.20 tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam /
Viṣṇupurāṇa
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
ViPur, 6, 7, 58.2 pradhānādiviśeṣāntaṃ cetanācetanātmakam //
Viṣṇusmṛti
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.2 sthūle niviśamānasya paramamahattvāntaṃ sthitipadaṃ cittasya /
Bhāratamañjarī
BhāMañj, 9, 38.1 etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ /
Garuḍapurāṇa
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 19, 33.1 hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet /
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 115, 58.1 lavaṇajalāntā nadyaḥ strībhedāntaṃ ca maithunam /
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
GarPur, 1, 115, 59.1 rājyaśrīr brahmaśāpāntā pāpāntaṃ brahmavarcasam /
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 115, 60.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
GarPur, 1, 164, 18.2 paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam //
Hitopadeśa
Hitop, 1, 92.3 bhāryāsu ca viraktāsu tadantaṃ tasya jīvanam //
Kathāsaritsāgara
KSS, 3, 1, 147.2 tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat //
Mātṛkābhedatantra
MBhT, 2, 7.1 madhyanālaṃ suṣumṇāntaṃ vṛntākāraṃ suśītalam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Rasaratnākara
RRĀ, R.kh., 8, 1.2 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 5, 14.1 vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
RRĀ, V.kh., 8, 35.1 svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /
RRĀ, V.kh., 12, 83.2 sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //
RRĀ, V.kh., 14, 80.2 jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //
RRĀ, V.kh., 18, 117.1 dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
Rasendracintāmaṇi
RCint, 3, 184.2 pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //
RCint, 8, 113.2 caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //
Rasārṇava
RArṇ, 2, 109.2 niyāmanādikaṃ karma krāmaṇāntaṃ varānane /
RArṇ, 5, 1.2 niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /
RArṇ, 6, 82.2 tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 21.1 kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
Tantrasāra
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 22.0 tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntam //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 7, 8.0 tata uttarottaraṃ daśaguṇam ahaṃkārāntam //
TantraS, 7, 15.0 niyater uttarottaraṃ daśalakṣadhā kalātattvāntam //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 19.0 puṃsaḥ prabhṛti kalātattvāntaṃ trayodaśadhā //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 2, 41.2 dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate //
TĀ, 3, 153.1 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 5, 67.3 tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ //
TĀ, 5, 95.2 taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram //
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 6, 42.1 tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
TĀ, 6, 168.2 kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca //
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 106.2 svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā //
TĀ, 8, 206.1 bhairavādiharīndvantaṃ taijase nāyakāṣṭakam /
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 8, 251.1 tato 'pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet /
TĀ, 8, 289.2 puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ //
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 11, 13.1 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
TĀ, 11, 20.2 īśānāntaṃ tatra tatra dharādigaganāntakam //
TĀ, 16, 12.1 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
TĀ, 16, 102.1 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
TĀ, 16, 104.1 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 124.1 tato 'pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam /
TĀ, 16, 218.2 mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam //
TĀ, 16, 218.2 mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam //
TĀ, 16, 219.1 śaktyantamekam aparānyāse vidhirudīritaḥ /
TĀ, 16, 219.2 māyāntaṃ haltataḥ śaktiparyante svara ucyate //
TĀ, 17, 12.2 tubhyaṃ nāma caturthyantaṃ tato 'pyucitadīpakam //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 13.2 mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 14.2 nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 15.2 viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 16.1 ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari /
ToḍalT, Saptamaḥ paṭalaḥ, 36.1 ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam /
ToḍalT, Saptamaḥ paṭalaḥ, 36.2 śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
Ānandakanda
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 97.1 dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā /
ĀK, 1, 2, 98.1 kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
ĀK, 1, 2, 100.1 ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari /
ĀK, 1, 14, 42.8 jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye //
ĀK, 1, 14, 43.1 āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk /
ĀK, 1, 20, 185.2 nirālambaṃ nirākāramanādyantaṃ nirāśrayam //
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 7.2, 5.0 klomna iti dvitīyābahuvacanāntam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 19.0 kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 5.3 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā /
Gheraṇḍasaṃhitā
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 14.1 bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
Haribhaktivilāsa
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
Janmamaraṇavicāra
JanMVic, 1, 19.1 vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 23.2 saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 25.0 havirantaṃ vā //
ŚāṅkhŚS, 4, 14, 2.0 visamāpte ced abhipreyān maraṇāntam ekāheṣu nāsti tasya samāpanam //
ŚāṅkhŚS, 15, 1, 23.0 savanīyānāṃ tantraṃ paryagnikaraṇāntam //
ŚāṅkhŚS, 16, 14, 15.0 ṣoḍaśyantaṃ saṃtiṣṭhate //