Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate / (1.2) Par.?
mūrkhāṇām api mokṣārthamasmākaṃ romaharṣaṇa // (1.3) Par.?
rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata / (2.1) Par.?
pratiṣṭhā kīdṛśī śaṃbhor liṅgamūrteśca śobhanā // (2.2) Par.?
viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ / (3.1) Par.?
agner yasya nirṛter varuṇasya mahādyuteḥ // (3.2) Par.?
vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ / (4.1) Par.?
īśānasya dharāyāśca śrīpratiṣṭhātha vā katham // (4.2) Par.?
durgāśivāpratiṣṭhā ca haimavatyāśca śobhanā / (5.1) Par.?
skandasya gaṇarājasya nandinaśca viśeṣataḥ // (5.2) Par.?
tathānyeṣāṃ ca devānāṃ gaṇānāmapi vā punaḥ / (6.1) Par.?
pratiṣṭhālakṣaṇaṃ sarvaṃ vistārād vaktumarhasi // (6.2) Par.?
bhavānsarvārthatattvajño rudrabhaktaśca suvrata / (7.1) Par.?
kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ // (7.2) Par.?
sumanturjaiminiścaiva pailaśca paramarṣayaḥ / (8.1) Par.?
gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ // (8.2) Par.?
iti vyāsasya vipulā gāthā bhāgīrathītaṭe / (9.1) Par.?
ekaḥ samo vā bhinno vā śiṣyastasya mahādyuteḥ // (9.2) Par.?
vaiśaṃpāyanatulyo 'si vyāsaśiṣyeṣu bhūtale / (10.1) Par.?
tasmādasmākamakhilaṃ vaktumarhasi sāṃpratam // (10.2) Par.?
evamuktvā sthiteṣveva teṣu sarveṣu tatra ca / (11.1) Par.?
babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ // (11.2) Par.?
athāntarikṣe vipulā sākṣāddevī sarasvatī / (12.1) Par.?
alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha // (12.2) Par.?
sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam / (13.1) Par.?
tasmātsarvaṃ parityajya sthāpayetpūjayecca tat // (13.2) Par.?
liṅgasthāpanasanmārganihitasvāyatāsinā / (14.1) Par.?
āśu brahmāṇḍamudbhidya nirgacchedaviśaṅkayā // (14.2) Par.?
upendrāmbhojagarbhendrayamāmbudhanadeśvarāḥ / (15.1) Par.?
tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram // (15.2) Par.?
sveṣu sveṣu ca pakṣeṣu pradhānāste yathā dvijāḥ / (16.1) Par.?
brahmā haraśca bhagavānviṣṇurdevī ramā dharā // (16.2) Par.?
lakṣmīrdhṛtiḥ smṛtiḥ prajñā dharā durgā śacī tathā / (17.1) Par.?
rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca // (17.2) Par.?
naigameśaśca bhagavāṃllokapālā grahāstathā / (18.1) Par.?
sarve nandipurogāśca gaṇā gaṇapatiḥ prabhuḥ // (18.2) Par.?
pitaro munayaḥ sarve kuberādyāśca suprabhāḥ / (19.1) Par.?
ādityā vasavaḥ sāṃkhyā aśvinau ca bhiṣagvarau // (19.2) Par.?
viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ / (20.1) Par.?
brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam // (20.2) Par.?
tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam / (21.1) Par.?
yatnena sthāpitaṃ sarvaṃ pūjitaṃ pūjayedyadi // (21.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ṣaṭcatvāriṃśo 'dhyāyaḥ // (22.1) Par.?
Duration=0.069127082824707 secs.