Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Kāvyālaṃkāra
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Kṛṣiparāśara
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 1, 216, 13.2 hanūmān nāma tejasvī kāmarūpī samīrajaḥ /
MBh, 3, 146, 59.2 prājṛmbhata mahākāyo hanūmān nāma vānaraḥ //
MBh, 3, 146, 73.2 hanūmāṃś ca mahāsattva īṣad unmīlya locane //
MBh, 3, 147, 4.2 hanūmān vāyutanayo vāyuputram abhāṣata //
MBh, 3, 147, 7.1 hanūmān uvāca /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 10.1 hanūmān uvāca /
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 15.3 hṛdayenāvahasyainaṃ hanūmān vākyam abravīt //
MBh, 3, 147, 23.1 hanūmān uvāca /
MBh, 3, 147, 24.2 jātaḥ kamalapattrākṣa hanūmān nāma vānaraḥ //
MBh, 3, 148, 1.4 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram //
MBh, 3, 148, 10.1 hanūmān uvāca /
MBh, 3, 149, 8.1 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva /
MBh, 3, 149, 10.2 dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ //
MBh, 3, 149, 11.2 kṛtāñjalir adīnātmā hanūmantam avasthitam //
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 150, 10.2 pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 264, 10.2 buddhimantaṃ hanūmantaṃ himavantam iva sthitam //
MBh, 3, 264, 23.1 maindaś ca dvividaścaiva hanūmāṃś cānilātmajaḥ /
MBh, 3, 264, 33.2 sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat //
MBh, 3, 266, 31.1 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ /
MBh, 3, 266, 64.2 avaimi tvāṃ hanūmantam avindhyavacanād aham //
MBh, 3, 267, 16.1 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ /
MBh, 3, 270, 7.2 niryāya kapiśārdūlo hanūmān paryavasthitaḥ //
MBh, 3, 270, 11.2 tarasā pratijagrāha hanūmān pavanātmajaḥ //
MBh, 3, 270, 14.2 dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 3, 273, 13.1 sugrīvajāmbavantau ca hanūmān aṅgadas tathā /
MBh, 3, 274, 3.2 hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan //
MBh, 3, 275, 43.1 sītā cāpi mahābhāgā varaṃ hanumate dadau /
MBh, 3, 275, 44.2 upasthāsyanti hanumann iti sma harilocana //
MBh, 3, 275, 59.2 bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā //
Rāmāyaṇa
Rām, Bā, 1, 47.2 pampātīre hanumatā saṃgato vānareṇa ha //
Rām, Bā, 1, 48.1 hanumadvacanāc caiva sugrīveṇa samāgataḥ /
Rām, Bā, 1, 57.1 tato gṛdhrasya vacanāt sampāter hanumān balī /
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Ki, 2, 13.2 uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ //
Rām, Ki, 2, 18.1 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ /
Rām, Ki, 2, 18.2 tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha //
Rām, Ki, 2, 28.2 mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ //
Rām, Ki, 3, 1.1 vaco vijñāya hanumān sugrīvasya mahātmanaḥ /
Rām, Ki, 3, 2.1 sa tatra gatvā hanumān balavān vānarottamaḥ /
Rām, Ki, 3, 19.2 rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 4, 1.1 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ /
Rām, Ki, 4, 3.1 tataḥ paramasaṃhṛṣṭo hanumān plavagarṣabhaḥ /
Rām, Ki, 4, 17.2 hanumān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 4, 22.1 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ /
Rām, Ki, 4, 24.2 nānṛtaṃ vakṣyate vīro hanumān mārutātmajaḥ //
Rām, Ki, 4, 25.1 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ /
Rām, Ki, 5, 1.1 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ girim /
Rām, Ki, 5, 8.1 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ /
Rām, Ki, 5, 14.1 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ /
Rām, Ki, 6, 1.2 hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ //
Rām, Ki, 8, 14.1 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam /
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 12, 24.1 rāghavo 'pi saha bhrātrā saha caiva hanūmatā /
Rām, Ki, 13, 4.1 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ /
Rām, Ki, 21, 1.2 śanair āśvāsayāmāsa hanūmān hariyūthapaḥ //
Rām, Ki, 21, 12.2 abravīd uttaraṃ tārā hanūmantam avasthitam //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 25, 3.2 abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ //
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 25, 8.2 pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ //
Rām, Ki, 25, 9.2 na pravekṣyāmi hanuman pitur nirdeśapālakaḥ //
Rām, Ki, 25, 11.1 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt /
Rām, Ki, 25, 32.2 maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ //
Rām, Ki, 28, 8.3 harīśvaram upāgamya hanumān vākyam abravīt //
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 32, 10.1 vidyunmāleś ca sampāteḥ sūryākṣasya hanūmataḥ /
Rām, Ki, 36, 1.2 hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt //
Rām, Ki, 38, 17.2 pitā hanumataḥ śrīmān kesarī pratyadṛśyata //
Rām, Ki, 38, 30.2 vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata //
Rām, Ki, 40, 2.1 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram /
Rām, Ki, 43, 1.1 viśeṣeṇa tu sugrīvo hanumatyartham uktavān /
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 43, 7.1 tataḥ kāryasamāsaṅgam avagamya hanūmati /
Rām, Ki, 43, 7.2 viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ //
Rām, Ki, 43, 8.1 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ /
Rām, Ki, 43, 8.2 niścitārthataraś cāpi hanūmān kāryasādhane //
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 45, 13.3 uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 1.1 saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ /
Rām, Ki, 48, 22.1 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ /
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Ki, 49, 6.1 maindaś ca dvividaś caiva hanumāñ jāmbavān api /
Rām, Ki, 49, 11.1 tataḥ parvatakūṭābho hanumān mārutātmajaḥ /
Rām, Ki, 49, 32.1 tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām /
Rām, Ki, 50, 1.1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām /
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 50, 9.2 pratyuvāca hanūmantaṃ sarvabhūtahite ratā //
Rām, Ki, 51, 3.1 tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ /
Rām, Ki, 52, 1.2 uvāca hanumān vākyaṃ tām aninditaceṣṭitām //
Rām, Ki, 52, 6.1 evam uktā hanumatā tāpasī vākyam abravīt /
Rām, Ki, 53, 1.2 atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat //
Rām, Ki, 53, 2.2 caturdaśaguṇaṃ mene hanumān vālinaḥ sutam //
Rām, Ki, 53, 5.2 abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ //
Rām, Ki, 54, 1.1 śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 55, 6.2 aṅgadaḥ paramāyasto hanūmantam athābravīt //
Rām, Ki, 63, 14.2 anyatra vālitanayād anyatra ca hanūmataḥ //
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 65, 1.2 jāmbavān samudīkṣyaivaṃ hanumantam athābravīt //
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Ki, 65, 3.1 hanuman harirājasya sugrīvasya samo hyasi /
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 65, 35.1 viṣaṇṇā harayaḥ sarve hanuman kim upekṣase /
Rām, Ki, 66, 1.1 saṃstūyamāno hanumān vyavardhata mahābalaḥ /
Rām, Ki, 66, 5.2 abhivādya harīn vṛddhān hanumān idam abravīt //
Rām, Su, 1, 27.1 eṣa parvatasaṃkāśo hanūmānmārutātmajaḥ /
Rām, Su, 1, 35.2 nikuñcya karṇau hanumān utpatiṣyanmahābalaḥ /
Rām, Su, 1, 40.1 evam uktvā tu hanumān vānarān vānarottamaḥ /
Rām, Su, 1, 44.2 anujagmur hanūmantaṃ sainyā iva mahīpatim //
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 1, 75.1 tasmin plavagaśārdūle plavamāne hanūmati /
Rām, Su, 1, 76.1 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ /
Rām, Su, 1, 83.2 hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ //
Rām, Su, 1, 87.2 hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati //
Rām, Su, 1, 94.1 tam utthitam asaṃgena hanūmān agrataḥ sthitam /
Rām, Su, 1, 122.1 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 129.2 hanūmāṃśca muhūrtena vyaticakrāma sāgaram //
Rām, Su, 1, 131.2 hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara //
Rām, Su, 1, 135.2 plavamānaṃ hanūmantam āvṛtyedam uvāca ha //
Rām, Su, 1, 142.1 evam uktā hanumatā surasā kāmarūpiṇī /
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 1, 146.1 hanumāṃstu tataḥ kruddhastriṃśadyojanam āyataḥ /
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Rām, Su, 1, 149.1 hanūmān acalaprakhyo navatiṃ yojanocchritaḥ /
Rām, Su, 1, 151.2 tasminmuhūrte hanumān babhūvāṅguṣṭhamātrakaḥ //
Rām, Su, 1, 156.1 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 2, 7.2 abhicakrāma tejasvī hanumān plavagarṣabhaḥ //
Rām, Su, 2, 17.2 dadarśa hanumāṃl laṅkāṃ divi devapurīm iva //
Rām, Su, 2, 19.2 plavamānām ivākāśe dadarśa hanumān purīm //
Rām, Su, 2, 34.2 hanūmāṃścintayāmāsa viniḥśvasya muhur muhuḥ //
Rām, Su, 2, 46.1 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ /
Rām, Su, 2, 47.1 pradoṣakāle hanumāṃstūrṇam utpatya vīryavān /
Rām, Su, 3, 1.2 sattvam āsthāya medhāvī hanumānmārutātmajaḥ //
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 5, 24.2 kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ //
Rām, Su, 5, 42.2 suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham //
Rām, Su, 7, 1.2 dadarśa bhavanaśreṣṭhaṃ hanūmānmārutātmajaḥ //
Rām, Su, 7, 3.2 sarvataḥ paricakrāma hanūmān arisūdanaḥ //
Rām, Su, 8, 1.2 avekṣamāṇo hanumān dadarśa śayanāsanam //
Rām, Su, 9, 13.2 śalyānmṛgamayūrāṃśca hanūmān anvavaikṣata //
Rām, Su, 9, 43.2 avekṣamāṇo hanumānnaivāpaśyata jānakīm //
Rām, Su, 10, 19.2 dṛṣṭā hanūmatā tatra na tu sā janakātmajā //
Rām, Su, 10, 20.2 dṛṣṭā hanūmatā tatra na tu rāghavanandinī //
Rām, Su, 10, 21.2 dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā //
Rām, Su, 10, 22.2 dṛṣṭā hanūmatā tatra na sā janakanandinī //
Rām, Su, 10, 23.2 viṣasāda mahābāhur hanūmānmārutātmajaḥ //
Rām, Su, 10, 25.1 avatīrya vimānācca hanūmānmārutātmajaḥ /
Rām, Su, 11, 1.2 hanūmān vegavān āsīd yathā vidyudghanāntare //
Rām, Su, 11, 2.1 samparikramya hanumān rāvaṇasya niveśanān /
Rām, Su, 11, 19.2 bhaved iti matiṃ bhūyo hanumān pravicārayan //
Rām, Su, 11, 58.2 udatiṣṭhanmahābāhur hanūmānmārutātmajaḥ //
Rām, Su, 12, 6.2 uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ //
Rām, Su, 12, 11.1 puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ /
Rām, Su, 12, 16.1 hanūmatā vegavatā kampitāste nagottamāḥ /
Rām, Su, 12, 32.2 dadarśa kapiśārdūlo hanumānmārutātmajaḥ //
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 13, 37.1 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām /
Rām, Su, 14, 2.2 sītām āśritya tejasvī hanumān vilalāpa ha //
Rām, Su, 15, 4.1 didṛkṣamāṇo vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 15, 19.1 lakṣayāmāsa lakṣmīvān hanūmāñ janakātmajām /
Rām, Su, 15, 25.1 dadarśa hanumān devīṃ latām akusumām iva /
Rām, Su, 15, 27.1 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ /
Rām, Su, 15, 28.2 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām //
Rām, Su, 15, 32.1 mumoca hanumāṃstatra namaścakre ca rāghavam /
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 16, 17.2 dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ //
Rām, Su, 16, 26.2 avapluto mahātejā hanūmānmārutātmajaḥ //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 22, 9.1 avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume /
Rām, Su, 28, 1.1 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ /
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 28, 44.2 madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān //
Rām, Su, 31, 1.1 tām abravīnmahātejā hanūmānmārutātmajaḥ /
Rām, Su, 31, 11.2 uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam //
Rām, Su, 32, 1.1 tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ /
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 32, 8.1 tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ /
Rām, Su, 32, 9.1 yathā yathā samīpaṃ sa hanūmān upasarpati /
Rām, Su, 32, 26.1 sītāyāścintitaṃ buddhvā hanūmānmārutātmajaḥ /
Rām, Su, 32, 37.1 ahaṃ sugrīvasacivo hanūmānnāma vānaraḥ /
Rām, Su, 33, 5.1 evam uktastu vaidehyā hanūmānmārutātmajaḥ /
Rām, Su, 33, 49.2 hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam //
Rām, Su, 33, 75.2 hanūmān iti vikhyāto loke svenaiva karmaṇā /
Rām, Su, 33, 78.3 hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā //
Rām, Su, 33, 79.1 athovāca hanūmāṃstām uttaraṃ priyadarśanām //
Rām, Su, 34, 1.1 bhūya eva mahātejā hanūmānmārutātmajaḥ /
Rām, Su, 35, 1.2 hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ //
Rām, Su, 35, 19.2 aśrusampūrṇavadanām uvāca hanumān kapiḥ //
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 35, 31.1 hanūman dūram adhvānaṃ kathaṃ māṃ voḍhum icchasi /
Rām, Su, 35, 33.1 sītāyā vacanaṃ śrutvā hanūmānmārutātmajaḥ /
Rām, Su, 35, 35.1 iti saṃcintya hanumāṃstadā plavagasattamaḥ /
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 36, 52.2 pradeyo rāghavāyeti sītā hanumate dadau //
Rām, Su, 37, 1.1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt /
Rām, Su, 37, 7.1 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau /
Rām, Su, 37, 9.2 tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi //
Rām, Su, 37, 12.1 sītāyāstad vacaḥ śrutvā hanumānmārutātmajaḥ /
Rām, Su, 37, 31.2 niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt //
Rām, Su, 37, 46.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 38, 12.2 athābravīnmahātejā hanumānmārutātmajaḥ //
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 38, 21.1 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau /
Rām, Su, 39, 14.1 tatastaddhanumān vīro babhañja pramadāvanam /
Rām, Su, 40, 23.2 vyādideśa mahātejā nigrahārthaṃ hanūmataḥ //
Rām, Su, 40, 28.1 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ /
Rām, Su, 40, 29.2 dadṛśuśca hanūmantaṃ saṃdhyāmegham ivonnatam //
Rām, Su, 41, 1.1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ /
Rām, Su, 41, 2.1 iti saṃcintya hanumānmanasā darśayan balam /
Rām, Su, 41, 2.3 āruroha hariśreṣṭho hanūmānmārutātmajaḥ //
Rām, Su, 41, 3.2 hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat //
Rām, Su, 41, 4.1 sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ /
Rām, Su, 41, 7.2 hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ //
Rām, Su, 41, 14.2 utpāṭayitvā vegena hanūmānmārutātmajaḥ /
Rām, Su, 42, 5.2 hanūmān vegasampanno jaharṣa ca nanāda ca //
Rām, Su, 42, 6.1 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim /
Rām, Su, 42, 11.1 vipannaṃ karma tad dṛṣṭvā hanūmāṃścaṇḍavikramaḥ /
Rām, Su, 43, 6.2 abhipetur hanūmantaṃ toraṇastham avasthitam //
Rām, Su, 43, 8.1 avakīrṇastatastābhir hanūmāñ śaravṛṣṭibhiḥ /
Rām, Su, 43, 11.2 cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān //
Rām, Su, 44, 3.2 hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi //
Rām, Su, 44, 35.2 jaghāna hanumān vīro rākṣasau kapikuñjaraḥ //
Rām, Su, 45, 1.1 senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān /
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 17.2 rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat //
Rām, Su, 46, 19.2 hanūmantam abhipretya jagāma raṇapaṇḍitaḥ //
Rām, Su, 46, 29.2 prasārya hastau hanumān utpapātānilātmajaḥ //
Rām, Su, 46, 31.1 hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram /
Rām, Su, 46, 38.2 hanūmāṃścintayāmāsa varadānaṃ pitāmahāt //
Rām, Su, 46, 49.1 astreṇa hanumānmukto nātmānam avabudhyate /
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 47, 14.1 apaśyad rākṣasapatiṃ hanūmān atitejasam /
Rām, Su, 47, 16.1 bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram /
Rām, Su, 49, 14.1 ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ /
Rām, Su, 51, 17.1 hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm /
Rām, Su, 51, 20.1 dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ /
Rām, Su, 51, 24.2 yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ //
Rām, Su, 51, 25.2 yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ //
Rām, Su, 51, 26.2 sa vijānāti dharmātmā śīto bhava hanūmataḥ //
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 52, 7.1 mumoca hanumān agniṃ kālānalaśikhopamam //
Rām, Su, 52, 13.2 hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati //
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 52, 15.2 dadarśa laṅkāṃ hanumānmahāmanāḥ svayambhukopopahatām ivāvanim //
Rām, Su, 53, 1.2 avekṣya hanumāṃllaṅkāṃ cintayāmāsa vānaraḥ //
Rām, Su, 53, 24.2 śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām //
Rām, Su, 53, 25.1 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā /
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 54, 2.2 bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata //
Rām, Su, 54, 6.2 niśamya hanumāṃstasyā vākyam uttaram abravīt //
Rām, Su, 54, 8.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 55, 13.1 sarvathā kṛtakāryo 'sau hanūmānnātra saṃśayaḥ /
Rām, Su, 55, 15.2 prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ //
Rām, Su, 55, 19.2 hanūmantaṃ mahātmānaṃ parivāryopatasthire //
Rām, Su, 55, 23.1 hanūmāṃstu gurūn vṛddhāñ jāmbavatpramukhāṃstadā /
Rām, Su, 55, 26.1 hanūmān abravīddhṛṣṭastadā tān vānararṣabhān /
Rām, Su, 55, 31.1 apare tu hanūmantaṃ vānarā vāraṇopamam /
Rām, Su, 55, 32.1 uktavākyaṃ hanūmantam aṅgadastu tadābravīt /
Rām, Su, 55, 35.1 tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ /
Rām, Su, 55, 36.3 tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ //
Rām, Su, 55, 38.1 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā /
Rām, Su, 56, 1.2 hanumatpramukhāḥ prītiṃ harayo jagmur uttamām //
Rām, Su, 56, 43.2 rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā //
Rām, Su, 56, 80.1 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam /
Rām, Su, 56, 87.2 hanūmanmama vṛttāntaṃ vaktum arhasi rāghave //
Rām, Su, 56, 113.2 mārutasyaurasaḥ putro vānaro hanumān aham //
Rām, Su, 57, 1.1 etad ākhyānaṃ tat sarvaṃ hanūmānmārutātmajaḥ /
Rām, Su, 58, 20.1 teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā /
Rām, Su, 59, 1.2 aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ //
Rām, Su, 59, 4.2 hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ //
Rām, Su, 60, 1.1 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ /
Rām, Su, 60, 2.1 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ /
Rām, Su, 60, 3.1 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā /
Rām, Su, 60, 15.1 hanūmatā dattavarair hataṃ madhuvanaṃ balāt /
Rām, Su, 60, 23.2 abhyadhāvanta vegena hanūmatpramukhāstadā //
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 61, 17.1 kāryasiddhir hanumati matiśca haripuṃgave /
Rām, Su, 61, 18.2 hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā //
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 31.1 hanūmati hi siddhiśca matiśca matisattama /
Rām, Su, 62, 32.2 hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā //
Rām, Su, 62, 34.2 hanūmatkarmadṛptānāṃ nardatāṃ kānanaukasām /
Rām, Su, 62, 36.2 aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram //
Rām, Su, 62, 38.1 hanūmāṃśca mahābahuḥ praṇamya śirasā tataḥ /
Rām, Su, 62, 40.2 bahumānena mahatā hanūmantam avaikṣata //
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Su, 63, 7.1 śrutvā tu vacanaṃ teṣāṃ hanūmānmārutātmajaḥ /
Rām, Su, 64, 1.1 evam ukto hanumatā rāmo daśarathātmajaḥ /
Rām, Su, 64, 14.1 kim āha sītā hanumaṃstattvataḥ kathayasva me /
Rām, Su, 64, 15.2 madvihīnā varārohā hanuman kathayasva me /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 65, 33.1 hanuman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 1, 1.1 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam /
Rām, Yu, 1, 2.1 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram /
Rām, Yu, 1, 3.2 anyatra garuḍād vāyor anyatra ca hanūmataḥ //
Rām, Yu, 1, 6.1 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat /
Rām, Yu, 1, 9.1 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā /
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Yu, 1, 16.2 hanūmantaṃ mahābāhustato dhyānam upāgamat //
Rām, Yu, 3, 1.2 pratijagrāha kākutstho hanūmantam athābravīt //
Rām, Yu, 3, 6.1 śrutvā rāmasya vacanaṃ hanūmānmārutātmajaḥ /
Rām, Yu, 4, 1.1 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ /
Rām, Yu, 4, 15.2 adhiruhya hanūmantam airāvatam iveśvaraḥ //
Rām, Yu, 6, 1.2 rākṣasendro hanumatā śakreṇeva mahātmanā /
Rām, Yu, 6, 3.2 āvilā ca purī laṅkā sarvā hanumatā kṛtā //
Rām, Yu, 8, 3.1 sarve pramattā viśvastā vañcitāḥ sma hanūmatā /
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Yu, 8, 16.3 sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram //
Rām, Yu, 9, 6.2 kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā //
Rām, Yu, 9, 11.2 kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ //
Rām, Yu, 11, 4.2 hanūmatpramukhān sarvān idaṃ vacanam uttamam //
Rām, Yu, 11, 22.2 samīpasthān uvācedaṃ hanūmatpramukhān harīn //
Rām, Yu, 11, 41.1 atha saṃskārasampanno hanūmān sacivottamaḥ /
Rām, Yu, 13, 11.1 abravīcca hanūmāṃśca sugrīvaśca vibhīṣaṇam /
Rām, Yu, 19, 11.2 hanūmān iti vikhyāto laṅghito yena sāgaraḥ //
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 21, 24.2 anilasya ca putro 'tra hanūmān iti viśrutaḥ //
Rām, Yu, 22, 24.2 nirastahanukaḥ śete hanūmān rākṣasair hataḥ //
Rām, Yu, 23, 1.2 sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā //
Rām, Yu, 25, 22.1 laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ /
Rām, Yu, 28, 27.1 hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ /
Rām, Yu, 29, 10.2 hanūmān aṅgado nīlo maindo dvivida eva ca //
Rām, Yu, 31, 17.1 taṃ vibhīṣaṇasugrīvau hanūmāñ jāmbavānnalaḥ /
Rām, Yu, 31, 30.1 hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ /
Rām, Yu, 33, 7.2 jambūmālinam ārabdho hanūmān api vānaraḥ //
Rām, Yu, 33, 21.2 bibheda samare kruddho hanūmantaṃ stanāntare //
Rām, Yu, 33, 22.1 tasya taṃ ratham āsthāya hanūmānmārutātmajaḥ /
Rām, Yu, 36, 3.2 tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau //
Rām, Yu, 37, 2.1 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ /
Rām, Yu, 39, 25.1 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe /
Rām, Yu, 40, 32.2 ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu //
Rām, Yu, 41, 29.2 prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ //
Rām, Yu, 42, 29.1 sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ /
Rām, Yu, 42, 31.1 vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ /
Rām, Yu, 42, 32.2 vinardamānaḥ sahasā hanūmantam abhidravat //
Rām, Yu, 42, 33.2 pātayāmāsa dhūmrākṣo mastake tu hanūmataḥ //
Rām, Yu, 44, 8.2 samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ //
Rām, Yu, 44, 10.1 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ /
Rām, Yu, 44, 11.1 akampanastu śailābhaṃ hanūmantam avasthitam /
Rām, Yu, 44, 13.1 sa prahasya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 44, 22.2 hanūmān paramakruddhaścaraṇair dārayat kṣitim //
Rām, Yu, 44, 23.2 jaghāna hanumān dhīmān rākṣasāṃśca padātikān //
Rām, Yu, 44, 24.2 hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ //
Rām, Yu, 44, 26.2 nirbibheda hanūmantaṃ mahāvīryam akampanaḥ //
Rām, Yu, 44, 27.2 hanūmān dadṛśe vīraḥ prarūḍha iva sānumān //
Rām, Yu, 44, 34.2 sametya harayaḥ sarve hanūmantam apūjayan //
Rām, Yu, 44, 35.2 hanūmān sattvasampanno yathārham anukūlataḥ //
Rām, Yu, 47, 51.1 tam ālokya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 47, 52.2 trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt //
Rām, Yu, 47, 55.1 śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ /
Rām, Yu, 47, 65.3 hanūmān vakṣasi vyūḍhe saṃcacāla hataḥ punaḥ //
Rām, Yu, 47, 66.1 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam /
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Yu, 47, 77.2 lakṣmaṇo 'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ //
Rām, Yu, 47, 111.1 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam /
Rām, Yu, 47, 117.1 athainam upasaṃgamya hanūmān vākyam abravīt /
Rām, Yu, 47, 118.2 ārohat sahasā śūro hanūmantaṃ mahākapim /
Rām, Yu, 49, 36.1 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ /
Rām, Yu, 55, 8.1 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃśca vividhān bahūn /
Rām, Yu, 55, 10.2 tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya //
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 55.1 hanūmāṃścintayāmāsa matimānmārutātmajaḥ /
Rām, Yu, 55, 63.1 ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ /
Rām, Yu, 58, 19.2 hanūmān api vijñāya nīlaścāpi pratasthatuḥ //
Rām, Yu, 58, 23.1 tam āpatantam utpatya hanūmānmārutātmajaḥ /
Rām, Yu, 58, 29.2 hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ //
Rām, Yu, 58, 30.1 hanūmāṃstu samutpatya hayāṃstriśirasastadā /
Rām, Yu, 58, 33.1 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā /
Rām, Yu, 58, 35.1 khaḍgaprahārābhihato hanūmānmārutātmajaḥ /
Rām, Yu, 58, 38.2 utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā //
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 60, 37.1 hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam /
Rām, Yu, 61, 5.2 vibhīṣaṇavacaḥ śrutvā hanūmāṃstam athābravīt //
Rām, Yu, 61, 7.1 tāvubhau yugapad vīrau hanūmadrākṣasottamau /
Rām, Yu, 61, 11.2 vibhīṣaṇo hanūmāṃśca dadṛśāte hatān raṇe //
Rām, Yu, 61, 13.2 mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ //
Rām, Yu, 61, 18.2 hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kvacit //
Rām, Yu, 61, 22.2 hanūmatyujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ //
Rām, Yu, 61, 24.2 gṛhya jāmbavataḥ pādau hanūmānmārutātmajaḥ //
Rām, Yu, 61, 25.1 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ /
Rām, Yu, 61, 26.1 tato 'bravīnmahātejā hanūmantaṃ sa jāmbavān /
Rām, Yu, 61, 29.2 himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi //
Rām, Yu, 61, 34.1 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi /
Rām, Yu, 61, 35.1 śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ /
Rām, Yu, 61, 36.2 hanūmān dṛśyate vīro dvitīya iva parvataḥ //
Rām, Yu, 61, 38.2 śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā //
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Rām, Yu, 62, 1.2 arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam //
Rām, Yu, 64, 11.2 hanūmaṃstu vivṛtyorastasthau pramukhato balī //
Rām, Yu, 64, 15.1 sa tathābhihatastena hanūmān plavagottamaḥ /
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Rām, Yu, 64, 19.2 nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam //
Rām, Yu, 64, 21.2 hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ //
Rām, Yu, 68, 8.1 hanūmān puratasteṣāṃ jagāma kapikuñjaraḥ /
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 68, 16.1 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ /
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 68, 24.2 hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha //
Rām, Yu, 68, 30.1 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha /
Rām, Yu, 69, 2.1 tān uvāca tataḥ sarvān hanūmānmārutātmajaḥ /
Rām, Yu, 69, 6.2 parivārya hanūmantam anvayuśca mahāhave //
Rām, Yu, 69, 7.1 sa tair vānaramukhyaistu hanūmān sarvato vṛtaḥ /
Rām, Yu, 69, 9.2 hanūmān rāvaṇirathe mahatīṃ pātayacchilām //
Rām, Yu, 69, 18.2 hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām //
Rām, Yu, 69, 19.2 hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam //
Rām, Yu, 69, 23.1 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ /
Rām, Yu, 70, 2.1 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram /
Rām, Yu, 70, 4.2 āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ //
Rām, Yu, 70, 5.1 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi /
Rām, Yu, 70, 6.1 dṛṣṭvā pathi hanūmāṃśca tad ṛkṣabalam udyatam /
Rām, Yu, 71, 7.2 hanūmadvacanāt saumya tato moham upāgataḥ //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 72, 19.2 hanūmatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa //
Rām, Yu, 72, 29.1 vānarāṇāṃ sahasraistu hanūmān bahubhir vṛtaḥ /
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 73, 19.2 rākṣasānāṃ sahasrāṇi hanūmantam avākiran //
Rām, Yu, 73, 31.1 hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam /
Rām, Yu, 73, 32.2 sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati //
Rām, Yu, 76, 13.2 daśabhiśca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ //
Rām, Yu, 77, 21.1 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt /
Rām, Yu, 78, 50.1 vibhīṣaṇo hanūmāṃśca jāmbavāṃścarkṣayūthapaḥ /
Rām, Yu, 79, 2.1 tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān /
Rām, Yu, 79, 3.2 vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ //
Rām, Yu, 80, 45.1 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā /
Rām, Yu, 88, 43.2 abravīcca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ /
Rām, Yu, 89, 13.2 samīpastham uvācedaṃ hanūmantam abhitvaran //
Rām, Yu, 89, 17.1 ityevam ukto hanumān gatvā cauṣadhiparvatam /
Rām, Yu, 89, 20.1 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ /
Rām, Yu, 89, 20.2 utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ //
Rām, Yu, 99, 12.2 praviṣṭo hanumān vīryāt tadaiva vyathitā vayam //
Rām, Yu, 100, 19.2 abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam //
Rām, Yu, 101, 1.1 iti pratisamādiṣṭo hanūmānmārutātmajaḥ /
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Yu, 101, 29.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 29.2 uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī //
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 101, 40.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 41.1 tasyāstadvacanaṃ śrutvā hanumān pavanātmajaḥ /
Rām, Yu, 101, 43.2 ājagāma mahāvego hanūmān yatra rāghavaḥ //
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 102, 31.1 tato lakṣmaṇasugrīvau hanūmāṃśca plavaṃgamaḥ /
Rām, Yu, 103, 7.2 saphalaṃ tasya tacchlāghyam adya karma hanūmataḥ //
Rām, Yu, 104, 11.1 preṣitaste yadā vīro hanūmān avalokakaḥ /
Rām, Yu, 111, 12.2 viśramārthaṃ hanumato bhittvā sāgaram utthitam //
Rām, Yu, 113, 2.2 uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam //
Rām, Yu, 113, 18.1 iti pratisamādiṣṭo hanūmānmārutātmajaḥ /
Rām, Yu, 113, 20.2 sa vācā śubhayā hṛṣṭo hanūmān idam abravīt //
Rām, Yu, 113, 32.2 uvāca prāñjalir vākyaṃ hanūmānmārutātmajaḥ //
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 113, 38.2 hanūmantam uvācedaṃ bharataḥ priyavādinam //
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 116, 48.1 jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ /
Rām, Yu, 116, 73.1 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ /
Rām, Utt, 35, 2.2 na tvetau hanumadvīryaiḥ samāviti matir mama //
Rām, Utt, 35, 3.2 vikramaśca prabhāvaśca hanūmati kṛtālayāḥ //
Rām, Utt, 35, 6.2 ete hanumatā tatra ekena vinipātitāḥ //
Rām, Utt, 35, 8.2 karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ //
Rām, Utt, 35, 10.1 hanūmān yadi me na syād vānarādhipateḥ sakhā /
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 35, 13.1 etanme bhagavan sarvaṃ hanūmati mahāmune /
Rām, Utt, 35, 14.2 hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 35, 15.1 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ /
Rām, Utt, 35, 25.1 etasmin plavamāne tu śiśubhāve hanūmati /
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 36, 45.2 hanūmato bālabhāve karmaitat kathitaṃ mayā //
Rām, Utt, 38, 12.2 hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 14.2 hanūmān praṇato bhūtvā rāghavaṃ vākyam abravīt //
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 39, 20.2 vaidūryataralaṃ snehād ābabandhe hanūmati //
Rām, Utt, 98, 24.1 tam evam uktvā kākutstho hanūmantam athābravīt /
Agnipurāṇa
AgniPur, 8, 1.3 hanūmatā sa sugrīvaṃ nīto mitraṃ cakāra ha //
AgniPur, 8, 11.1 rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha /
AgniPur, 9, 1.2 sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ /
AgniPur, 9, 14.1 maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ /
AgniPur, 9, 16.1 hanūmān sa daśagrīvadarśanopāyam ākarot /
AgniPur, 9, 24.2 hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ //
AgniPur, 10, 3.2 vānaro hanūmān maindo dvivido jāmbavānnalaḥ //
AgniPur, 10, 8.1 hanūmān giriśṛṅgeṇa dhūmrākṣam avadhīdripum /
AgniPur, 10, 20.1 hanūmān dhārayāmāsa tatrāgaṃ yatra saṃsthitaḥ /
AgniPur, 10, 27.1 hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān /
Bhallaṭaśataka
BhallŚ, 1, 70.2 kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe //
Kāvyālaṃkāra
KāvyAl, 5, 37.2 hanūmatā pratijñāya sā jñātetyarthasaṃśrayā //
Kūrmapurāṇa
KūPur, 1, 20, 35.1 sugrīvasyānugo vīro hanumān nāma vānaraḥ /
KūPur, 1, 20, 44.1 tataḥ sa rāmo balavān sārdhaṃ hanumatā svayam /
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 45.2 ye 'nye vibhīṣaṇahanūmadupendradattapārthārṣṭiṣeṇaviduraśrutadevavaryāḥ //
BhāgPur, 11, 12, 6.1 sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ /
BhāgPur, 11, 16, 29.2 kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ //
Garuḍapurāṇa
GarPur, 1, 143, 29.2 sampātivacanājjñātvā hanūmānkapikuñjaraḥ //
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 143, 36.1 rāmadūto 'smi hanumāndehi rāmāya maithilīm /
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Ānandakanda
ĀK, 1, 21, 77.2 garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 71.2 surasā nāgamātā ca kesarī hanumatpitā //
GokPurS, 10, 79.1 hanūmāṃs tatra rājendra vāyuputro mahābalaḥ /
GokPurS, 10, 81.1 hanūmān uvāca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 10.2 sugrīvahanumadbhyāṃ ca kumudenāṅgadena ca /
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 25.1 hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram /
SkPur (Rkh), Revākhaṇḍa, 83, 27.1 śrīhanumān uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 32.2 hanūmānīśvaraṃ tatra sthāpayāmāsa bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 84, 13.2 utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 84, 20.1 hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat /