Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1932
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśeṣeṇa tu sugrīvo hanumatyartham uktavān / (1.1) Par.?
sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane // (1.2) Par.?
na bhūmau nāntarikṣe vā nāmbare nāmarālaye / (2.1) Par.?
nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava // (2.2) Par.?
sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ / (3.1) Par.?
viditāḥ sarvalokās te sasāgaradharādharāḥ // (3.2) Par.?
gatir vegaś ca tejaś ca lāghavaṃ ca mahākape / (4.1) Par.?
pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ // (4.2) Par.?
tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate / (5.1) Par.?
tad yathā labhyate sītā tattvam evopapādaya // (5.2) Par.?
tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ / (6.1) Par.?
deśakālānuvṛttaś ca nayaś ca nayapaṇḍita // (6.2) Par.?
tataḥ kāryasamāsaṅgam avagamya hanūmati / (7.1) Par.?
viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ // (7.2) Par.?
sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ / (8.1) Par.?
niścitārthataraś cāpi hanūmān kāryasādhane // (8.2) Par.?
tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ / (9.1) Par.?
bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ // (9.2) Par.?
taṃ samīkṣya mahātejā vyavasāyottaraṃ harim / (10.1) Par.?
kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ // (10.2) Par.?
dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam / (11.1) Par.?
aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ // (11.2) Par.?
anena tvāṃ hariśreṣṭha cihnena janakātmajā / (12.1) Par.?
matsakāśād anuprāptam anudvignānupaśyati // (12.2) Par.?
vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ / (13.1) Par.?
sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me // (13.2) Par.?
sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ / (14.1) Par.?
vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ // (14.2) Par.?
sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ / (15.1) Par.?
gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ // (15.2) Par.?
atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ / (16.1) Par.?
pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva // (16.2) Par.?
Duration=0.082392930984497 secs.