Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 60, 27.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ //
MBh, 1, 60, 28.1 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ /
MBh, 1, 68, 9.50 bhoktārastatra mucyante kartā doṣeṇa lipyate /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 91, 15.2 martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati /
MBh, 1, 91, 16.3 bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati //
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 109, 23.1 tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ /
MBh, 1, 109, 25.2 dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam /
MBh, 1, 146, 17.3 ko 'syāḥ kartā bhaved iti /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 183, 7.2 taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu //
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 2, 39, 6.1 yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase /
MBh, 2, 61, 70.1 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu /
MBh, 2, 61, 71.2 eno gacchati kartāraṃ nindārho yatra nindyate //
MBh, 2, 68, 40.2 kartāhaṃ karmaṇastasya kuru kāryāṇi sarvaśaḥ //
MBh, 3, 29, 21.1 yo 'pakartṝṃśca kartṝṃśca tejasaivopagacchati /
MBh, 3, 68, 6.2 śīghrayāne sukuśalo mṛṣṭakartā ca bhojane //
MBh, 3, 81, 111.1 sarvas tvam asi lokānāṃ kartā kārayitā ca ha /
MBh, 3, 133, 16.3 tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir vā purastāt //
MBh, 3, 181, 5.1 karmaṇaḥ puruṣaḥ kartā śubhasyāpyaśubhasya ca /
MBh, 3, 181, 5.2 svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ //
MBh, 3, 194, 10.1 lokakartā mahābhāga bhagavān acyuto hariḥ /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 209, 19.2 tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ //
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 3, 225, 22.1 śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā /
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 3, 245, 32.2 kriyate na sa kartāraṃ trāyate mahato bhayāt //
MBh, 4, 2, 7.1 ārāliko govikartā sūpakartā niyodhakaḥ /
MBh, 5, 59, 8.1 agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran /
MBh, 5, 99, 3.2 vardhitāni prasūtyā vai vinatākulakartṛbhiḥ //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 104, 2.1 jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam /
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 6, 9, 17.2 saṃkṣepo vistaraścaiva kartā kārayitā ca saḥ //
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 7, 169, 31.1 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama /
MBh, 8, 22, 12.1 atha pratīpakartāraṃ satataṃ vijitātmanām /
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 32, 41.2 vairasya cādikartāsau śakunir nihato yudhi //
MBh, 9, 37, 46.1 sarvastvam asi devānāṃ kartā kārayitā ca ha /
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 9, 55, 32.2 vairāgner ādikartā ca śakuniḥ saubalo hataḥ //
MBh, 9, 59, 40.1 yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ /
MBh, 11, 20, 16.2 dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān //
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 12, 9, 31.2 pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat //
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 32, 11.2 īśvaro vā bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 16.1 athavā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ /
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 47, 42.2 sargapralayayoḥ kartā tasmai kālātmane namaḥ //
MBh, 12, 79, 39.2 mahaddhyabhīkṣṇaṃ kauravya kartā sanmānam arhati //
MBh, 12, 112, 28.2 kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ //
MBh, 12, 118, 20.2 kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ //
MBh, 12, 136, 105.1 na hi kaścit kṛte kārye kartāraṃ samavekṣate /
MBh, 12, 137, 32.2 na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 32.3 hṛdayaṃ tatra jānāti kartuścaiva kṛtasya ca //
MBh, 12, 137, 33.2 kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 146, 8.2 kartā pāpasya mahato bhrūṇahā kim ihāgataḥ //
MBh, 12, 149, 48.2 pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha //
MBh, 12, 160, 34.1 ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ /
MBh, 12, 174, 16.2 tathā pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 12, 189, 16.2 na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ //
MBh, 12, 203, 9.2 sargapralayakartāram avyaktaṃ brahma śāśvatam /
MBh, 12, 203, 31.2 deheṣu jñānakartāram upāsīnam upāsate //
MBh, 12, 204, 4.1 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ /
MBh, 12, 210, 11.2 karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate /
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 215, 17.1 yastu kartāram ātmānaṃ manyate sādhvasādhunoḥ /
MBh, 12, 215, 18.1 yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam /
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 16.2 kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ //
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 220, 34.1 yadi kartā bhavet kartā na kriyeta kadācana /
MBh, 12, 220, 34.1 yadi kartā bhavet kartā na kriyeta kadācana /
MBh, 12, 220, 34.2 yasmāt tu kriyate kartā tasmāt kartāpyanīśvaraḥ //
MBh, 12, 220, 34.2 yasmāt tu kriyate kartā tasmāt kartāpyanīśvaraḥ //
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 224, 9.1 bhūtagrāmasya kartāraṃ kālajñāne ca niścayam /
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 261, 59.2 dhik kartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ //
MBh, 12, 273, 23.2 trilokapūjite deve prīte trailokyakartari /
MBh, 12, 287, 8.1 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati /
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 290, 97.1 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
MBh, 12, 303, 7.1 kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate /
MBh, 12, 303, 7.2 kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate //
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 8.2 kartṛtvāccāpi bījānāṃ bījadharmī tathocyate //
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 306, 37.1 triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā /
MBh, 12, 306, 42.2 akṣepasargayoḥ kartā niścalaḥ puruṣaḥ smṛtaḥ //
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 318, 25.2 dhāraṇe vā visarge vā na kartur vidyate vaśaḥ //
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 12, 329, 6.7 agnir hi yajñānāṃ hotā kartā /
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 336, 56.1 akartā caiva kartā ca kāryaṃ kāraṇam eva ca /
MBh, 12, 337, 45.1 dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā /
MBh, 12, 337, 65.1 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ /
MBh, 13, 4, 48.2 tapasvino brahmavido gotrakartāra eva ca //
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 18, 30.2 itihāsasya kartā ca putraste jagato hitaḥ //
MBh, 13, 24, 22.1 ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ /
MBh, 13, 24, 88.1 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata /
MBh, 13, 24, 97.2 vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ //
MBh, 13, 38, 27.1 kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ /
MBh, 13, 45, 23.2 ete pāpasya kartārastamasyandhe 'tha śerate //
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 85, 50.2 devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha //
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 127, 19.1 hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām /
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 25, 3.1 karaṇaṃ karma kartā ca mokṣa ityeva bhāmini /
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
MBh, 14, 83, 8.2 vighnakartā mayā vārya iti me vratam āhitam //
MBh, 15, 44, 32.2 na teṣāṃ kulakartāraṃ kaṃcit paśyāmyahaṃ śubhe //