Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
punar eva tu taṃ śakraḥ prahasann idam abravīt / (1.2) Par.?
niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata // (1.3) Par.?
yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ / (2.1) Par.?
lokān pratāpayan sarvān yāsyasmān avitarkayan // (2.2) Par.?
dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale / (3.1) Par.?
jñātimitraparityaktaḥ śocasyāho na śocasi // (3.2) Par.?
prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān / (4.1) Par.?
vinipātam imaṃ cādya śocasyāho na śocasi // (4.2) Par.?
balir uvāca / (5.1) Par.?
anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ / (5.2) Par.?
tasmācchakra na śocāmi sarvaṃ hyevedam antavat // (5.3) Par.?
antavanta ime dehā bhūtānām amarādhipa / (6.1) Par.?
tena śakra na śocāmi nāparādhād idaṃ mama // (6.2) Par.?
jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate / (7.1) Par.?
ubhe saha vivardhete ubhe saha vinaśyataḥ // (7.2) Par.?
tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam / (8.1) Par.?
yadyevam abhijānāmi kā vyathā me vijānataḥ // (8.2) Par.?
bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ / (9.1) Par.?
naitat samyag vijānanto narā muhyanti vajrabhṛt // (9.2) Par.?
ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ / (10.1) Par.?
te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati // (10.2) Par.?
buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam / (11.1) Par.?
vipāpmā labhate sattvaṃ sattvasthaḥ samprasīdati // (11.2) Par.?
tatastu ye nivartante jāyante vā punaḥ punaḥ / (12.1) Par.?
kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ // (12.2) Par.?
arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā / (13.1) Par.?
sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye // (13.2) Par.?
hataṃ hanti hato hyeva yo naro hanti kaṃcana / (14.1) Par.?
ubhau tau na vijānīto yaśca hanti hataśca yaḥ // (14.2) Par.?
hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate / (15.1) Par.?
akartā hyeva bhavati kartā tveva karoti tat // (15.2) Par.?
ko hi lokasya kurute vināśaprabhavāvubhau / (16.1) Par.?
kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ // (16.2) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (17.1) Par.?
etadyonīni bhūtāni tatra kā paridevanā // (17.2) Par.?
mahāvidyo 'lpavidyaśca balavān durbalaśca yaḥ / (18.1) Par.?
darśanīyo virūpaśca subhago durbhagaśca yaḥ // (18.2) Par.?
sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā / (19.1) Par.?
tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ // (19.2) Par.?
dagdham evānudahati hatam evānuhanti ca / (20.1) Par.?
naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ // (20.2) Par.?
nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ sampradṛśyate / (21.1) Par.?
nāntam asya prapaśyāmi vidher divyasya cintayan // (21.2) Par.?
yadi me paśyataḥ kālo bhūtāni na vināśayet / (22.1) Par.?
syānme harṣaśca darpaśca krodhaścaiva śacīpate // (22.2) Par.?
tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe / (23.1) Par.?
bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase // (23.2) Par.?
icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ / (24.1) Par.?
vibhīṣaṇāni yānīkṣya palāyethāstvam eva me // (24.2) Par.?
kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati / (25.1) Par.?
kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam // (25.2) Par.?
purā sarvaṃ pravyathate mayi kruddhe puraṃdara / (26.1) Par.?
avaimi tvasya lokasya dharmaṃ śakra sanātanam // (26.2) Par.?
tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ / (27.1) Par.?
prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana // (27.2) Par.?
kaumāram eva te cittaṃ tathaivādya yathā purā / (28.1) Par.?
samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm // (28.2) Par.?
devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ / (29.1) Par.?
āsan sarve mama vaśe tat sarvaṃ vettha vāsava // (29.2) Par.?
namastasyai diśe 'pyastu yasyāṃ vairocano baliḥ / (30.1) Par.?
iti mām abhyapadyanta buddhimātsaryamohitāḥ // (30.2) Par.?
nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate / (31.1) Par.?
evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe // (31.2) Par.?
dṛśyate hi kule jāto darśanīyaḥ pratāpavān / (32.1) Par.?
duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā // (32.2) Par.?
dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate / (33.1) Par.?
sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā // (33.2) Par.?
kalyāṇī rūpasampannā durbhagā śakra dṛśyate / (34.1) Par.?
alakṣaṇā virūpā ca subhagā śakra dṛśyate // (34.2) Par.?
naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam / (35.1) Par.?
yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam // (35.2) Par.?
na karma tava nānyeṣāṃ kuto mama śatakrato / (36.1) Par.?
ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat // (36.2) Par.?
paśyāmi tvā virājantaṃ devarājam avasthitam / (37.1) Par.?
śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari // (37.2) Par.?
etaccaivaṃ na cet kālo mām ākramya sthito bhavet / (38.1) Par.?
pātayeyam ahaṃ tvādya savajram api muṣṭinā // (38.2) Par.?
na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ / (39.1) Par.?
kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā // (39.2) Par.?
māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam / (40.1) Par.?
garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati // (40.2) Par.?
dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām / (41.1) Par.?
tejāṃsyekena sarveṣāṃ devarāja hṛtāni me // (41.2) Par.?
aham evodvahāmyāpo visṛjāmi ca vāsava / (42.1) Par.?
tapāmi caiva trailokyaṃ vidyotāmyaham eva ca // (42.2) Par.?
saṃrakṣāmi vilumpāmi dadāmyaham athādade / (43.1) Par.?
saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ // (43.2) Par.?
tad adya vinivṛttaṃ me prabhutvam amarādhipa / (44.1) Par.?
kālasainyāvagāḍhasya sarvaṃ na pratibhāti me // (44.2) Par.?
nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate / (45.1) Par.?
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā // (45.2) Par.?
māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam / (46.1) Par.?
ṛtudvāraṃ varṣamukham āhur vedavido janāḥ // (46.2) Par.?
āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā / (47.1) Par.?
asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā // (47.2) Par.?
gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā / (48.1) Par.?
anādinidhanaṃ cāhur akṣaraṃ param eva ca // (48.2) Par.?
sattveṣu liṅgam āveśya naliṅgam api tat svayam / (49.1) Par.?
manyante dhruvam evainaṃ ye narāstattvadarśinaḥ // (49.2) Par.?
bhūtānāṃ tu viparyāsaṃ manyate gatavān iti / (50.1) Par.?
na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ // (50.2) Par.?
gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi / (51.1) Par.?
yo dhāvatā na hātavyastiṣṭhann api na hīyate / (51.2) Par.?
tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā // (51.3) Par.?
āhuścainaṃ kecid agniṃ kecid āhuḥ prajāpatim / (52.1) Par.?
ṛtumāsārdhamāsāṃśca divasāṃstu kṣaṇāṃstathā // (52.2) Par.?
pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare / (53.1) Par.?
muhūrtam api caivāhur ekaṃ santam anekadhā / (53.2) Par.?
taṃ kālam avajānīhi yasya sarvam idaṃ vaśe // (53.3) Par.?
bahūnīndrasahasrāṇi samatītāni vāsava / (54.1) Par.?
balavīryopapannāni yathaiva tvaṃ śacīpate // (54.2) Par.?
tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam / (55.1) Par.?
prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati // (55.2) Par.?
ya idaṃ sarvam ādatte tasmācchakra sthiro bhava / (56.1) Par.?
mayā tvayā ca pūrvaiśca na sa śakyo 'tivartitum // (56.2) Par.?
yām etāṃ prāpya jānīṣe rājaśriyam anuttamām / (57.1) Par.?
sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati // (57.2) Par.?
sthitā hīndrasahasreṣu tvad viśiṣṭatameṣviyam / (58.1) Par.?
māṃ ca lolā parityajya tvām agād vibudhādhipa // (58.2) Par.?
maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi / (59.1) Par.?
tvām apyevaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati // (59.2) Par.?
Duration=0.19443297386169 secs.