Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 14, 13.2 saṃjāte mārdave svede svedanādviratirmatā //
Ca, Sū., 14, 24.2 sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate //
Ca, Sū., 14, 34.2 svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 16, 26.1 snehane svedane śuddhau rogāḥ saṃsarjane ca ye /
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 22, 4.2 svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak //
Ca, Sū., 22, 11.2 stambhagauravaśītaghnaṃ svedanaṃ svedakārakam //
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 23, 8.2 vyāyāmaścopavāsaśca dhūmāśca svedanāni ca //
Ca, Sū., 26, 75.1 dantaharṣān mukhāsrāvāt svedanānmukhabodhanāt /
Ca, Sū., 27, 174.2 svedane'bhyavahāre ca yojayet tam apittinām //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Vim., 2, 13.1 tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 142.2 laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ //
Ca, Cik., 3, 152.2 svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye //
Ca, Cik., 3, 271.1 svedanānyannapānāni vātaśleṣmaharāṇi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 5.2 vartyabhyaṅgāvagāhāś ca svedanaṃ vastikarma ca //
AHS, Sū., 8, 16.1 svedanaṃ phalavartiṃ ca malavātānulomanīm /
AHS, Sū., 8, 27.1 laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam /
AHS, Sū., 14, 3.2 snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat //
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 17, 19.1 svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam /
AHS, Cikitsitasthāna, 1, 21.2 laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ //
AHS, Utt., 20, 10.2 svedanasyādikāṃ kuryāt cikitsām arditoditām //
AHS, Utt., 39, 119.2 pratataṃ svedanaṃ cānu vedanāyāṃ praśasyate //
Suśrutasaṃhitā
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Cik., 1, 21.2 śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ //
Su, Cik., 1, 53.1 teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām /
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam /
Su, Cik., 32, 7.2 svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā //
Su, Ka., 1, 52.1 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ /
Su, Ka., 8, 45.2 utkārikā sthirādau vā sukṛtā svedane hitā //
Su, Utt., 42, 140.2 svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ //
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 4.0 sa ca snehanasvedanaśodhanāsthāpananāvanadhūmagaṇḍūṣāścotanatarpaṇādibhedād anekadhā //
Garuḍapurāṇa
GarPur, 1, 168, 43.2 vidheyaṃ svedanaṃ tatra pānīyaṃ lavaṇodakam //
Hitopadeśa
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Rasahṛdayatantra
RHT, 2, 1.1 svedanamardanamūrchotthāpanapātananirodhaniyamāśca /
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 6, 18.1 svedanato mardanataḥ kacchapayantrasthito raso jarati /
RHT, 19, 16.2 svedanamūrcchotthāpanapātanarodhāśca niyamaśca //
Rasaprakāśasudhākara
RPSudh, 1, 23.1 svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /
RPSudh, 1, 30.2 sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //
RPSudh, 1, 35.0 tridinaṃ svedayetsamyak svedanaṃ tadudīritam //
RPSudh, 2, 9.1 kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /
RPSudh, 2, 94.2 golasya svedanaṃ kāryamahobhiḥ saptabhistathā //
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 10, 24.2 rasaparpaṭikādīnāṃ svedanāya prakīrtitā //
Rasaratnasamuccaya
RRS, 4, 73.1 lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /
RRS, 8, 38.2 durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RRS, 8, 62.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RRS, 8, 97.2 bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam //
RRS, 9, 12.1 svedanato mardanataḥ kacchapayantrasthito raso jarati /
RRS, 10, 26.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RRS, 11, 15.1 syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
RRS, 11, 48.2 svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //
Rasaratnākara
RRĀ, V.kh., 3, 17.2 mardanātsvedanātsūto mriyate badhyate'pi ca //
RRĀ, V.kh., 9, 128.1 pūrvavatsvedanenaiva viḍayogena jārayet /
RRĀ, V.kh., 11, 2.1 svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /
RRĀ, V.kh., 11, 7.2 svedanādiṣu sarvatra rasarājasya yojayet /
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 14, 13.2 pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //
RRĀ, V.kh., 15, 51.1 mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
RRĀ, V.kh., 15, 89.2 mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //
RRĀ, V.kh., 16, 23.2 pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //
RRĀ, V.kh., 18, 151.2 tadbījaṃ jārayettasya svedanaiścābhrasatvavat //
RRĀ, V.kh., 18, 157.2 mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //
RRĀ, V.kh., 18, 171.1 pūrvavatkramayogena dhamanātsvedanena vā /
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 14.3 doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //
RCint, 3, 18.2 svedanādiṣu sarvatra rasarājasya yojayet //
Rasendracūḍāmaṇi
RCūM, 4, 41.2 uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RCūM, 4, 82.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RCūM, 4, 113.2 bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 87.2 svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //
RCūM, 5, 121.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RCūM, 8, 8.1 rasādisvedane mūṣānayane śodhane tathā /
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
RCūM, 15, 32.1 svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /
RCūM, 15, 34.1 svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /
RCūM, 15, 52.1 svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /
RCūM, 15, 55.2 ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //
Rasendrasārasaṃgraha
RSS, 1, 50.1 svedanaṃ mardanaṃ caiva mūrchanotthāpane tathā /
Rasādhyāya
RAdhy, 1, 27.2 rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //
RAdhy, 1, 75.2 dolāyantreṇa kartavyā rasasya svedane vidhiḥ //
RAdhy, 1, 76.1 svedanair vahnir utpanno raso jāto bubhukṣitaḥ /
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 377.2 svedanasvedanasyānte jalena kṣālayettathā //
RAdhy, 1, 377.2 svedanasvedanasyānte jalena kṣālayettathā //
RAdhy, 1, 471.2 svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 8.0 pātitotthāpitasya svedanam //
RAdhyṬ zu RAdhy, 76.2, 6.0 ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ //
RAdhyṬ zu RAdhy, 76.2, 7.0 granthāntare svedanam //
RAdhyṬ zu RAdhy, 478.2, 15.0 tatra svedane cāyaṃ vidhiḥ //
Rasārṇava
RArṇ, 5, 21.2 mriyate badhyate caiva rasaḥ svedanamardanāt //
RArṇ, 6, 17.1 svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /
RArṇ, 6, 137.2 svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //
RArṇ, 10, 10.1 svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /
RArṇ, 10, 24.2 svedanaṃ ca tataḥ karma dīyamānasya mardanam //
RArṇ, 10, 59.3 svedanāddīpito devi grāsārthī jāyate rasaḥ //
RArṇ, 15, 41.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
RArṇ, 16, 7.1 tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 18, 4.1 vidhinā svedanaṃ kṛtvā sayavakṣāraśarkaram /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.2 svedanamardanamūrchanasthāpanapātananirodhaniyamāś ca /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 120.1, 1.0 vedanāyāṃ satyāṃ satataṃ svedanaṃ śreṣṭham //
Ānandakanda
ĀK, 1, 4, 2.2 athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye //
ĀK, 1, 4, 15.2 svedanādiṣu kāryeṣu pāradasya viśiṣyate //
ĀK, 1, 4, 67.1 navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye /
ĀK, 1, 4, 68.2 svedanādīni karmāṇi śrutāni vada śaṅkara /
ĀK, 1, 6, 13.2 evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam //
ĀK, 1, 6, 32.2 svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ //
ĀK, 1, 24, 34.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
ĀK, 1, 25, 39.2 durdrāve vaṃśajāpestu svedane bādarāḥ śubhāḥ //
ĀK, 1, 25, 82.1 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
ĀK, 1, 25, 113.1 bhūmau nikhanyate yattatsvedanaṃ samudīritam /
ĀK, 1, 26, 172.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 5.0 tata ityanena yāmaikaṃ svedanaṃ sūcitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 2.0 rājīrasonetyādinā prathamataḥ svedanasaṃskāravidhirārabhyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.1 tatra teṣvādau svedanavidhimāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
Bhāvaprakāśa
BhPr, 7, 3, 36.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
BhPr, 7, 3, 37.2 pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //
BhPr, 7, 3, 149.2 svedanādiṣu sarvatra rasarājasya yojayet /
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
Gūḍhārthadīpikā
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 2.0 tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 7.2, 7.0 svedanādikayogena svarūpāpādanaṃ punaḥ //
MuA zu RHT, 2, 18.2, 6.2 svedanaṃ rasarājasya kṣārāmlaviṣamadyakaiḥ /
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 34.2, 1.0 mardanasvedanayoḥ pūrvopakaraṇaṃ darśayannāha jñātvetyādi //
MuA zu RHT, 6, 3.1, 7.0 kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe //
MuA zu RHT, 6, 18.2, 6.0 kacchapayantre yadvihitaṃ tadāha svedanata ityādi //
MuA zu RHT, 6, 18.2, 8.0 kutaḥ svedanataḥ vahnau paritāpataḥ //
MuA zu RHT, 6, 18.2, 9.0 na kevalaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 130.2 svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //
RKDh, 1, 1, 164.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
RKDh, 1, 2, 5.2 culhī tu dvimukhī proktā svedanādiṣu karmasu //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 62.2, 1.0 svedanamāha kṣārāmlairiti //
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
RRSBoṬ zu RRS, 8, 69.2, 2.0 svedaḥ svedanam //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 97.2, 1.0 svedanamāha kṣārāmlairiti //
RRSBoṬ zu RRS, 9, 4.2, 2.0 dravadravyeṇa kāñjikādisvedanadravyeṇa //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 5.0 tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau //
RRSṬīkā zu RRS, 8, 62.2, 9.2 svedanādiṣu sarvatra rasarājasya yojayet //
RRSṬīkā zu RRS, 8, 65.2, 2.0 svedaḥ kāñjikayā kṣārāmlalavaṇaiśca dolāyantre svedanam //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
Rasataraṅgiṇī
RTar, 4, 37.1 bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /
Rasārṇavakalpa
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 464.1 mardanātsvedanāccaiva rasaḥ sarvāṃśca vidhyati /
Yogaratnākara
YRā, Dh., 217.2 śeṣadoṣāpanuttyartham idaṃ svedanamīritam //