Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 10.1 yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
KūPur, 1, 1, 59.2 jñānena karmayogena na teṣāṃ prabhavāmyaham //
KūPur, 1, 1, 60.1 tasmādanādinidhanaṃ karmayogaparāyaṇaḥ /
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 2, 36.2 adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottamāḥ //
KūPur, 1, 2, 38.2 kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ //
KūPur, 1, 2, 43.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām //
KūPur, 1, 2, 60.1 karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
KūPur, 1, 2, 60.2 tasmājjñānena sahitaṃ karmayogaṃ samācaret //
KūPur, 1, 2, 61.1 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
KūPur, 1, 2, 73.2 sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
KūPur, 1, 2, 82.2 karmasaṃnyāsinaḥ kecit trividhāḥ pārameṣṭhikāḥ //
KūPur, 1, 3, 14.1 brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ /
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 3, 18.2 karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam //
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 3, 19.2 kriyate viduṣā karma tadbhavedapi mokṣadam //
KūPur, 1, 3, 20.1 anyathā yadi karmāṇi kuryānnityamapi dvijaḥ /
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 3, 21.2 avidvānapi kurvīta karmāpnotyacirāt padam //
KūPur, 1, 3, 22.1 karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā /
KūPur, 1, 3, 23.1 karmaṇā sahitājjñānāt samyag yogo 'bhijāyate /
KūPur, 1, 3, 23.2 jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam //
KūPur, 1, 3, 24.2 karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt //
KūPur, 1, 3, 27.1 tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
KūPur, 1, 7, 61.1 teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 11, 188.1 sudhāmā karmakaraṇī yugāntadahanātmikā /
KūPur, 1, 11, 264.1 dhyānena karmayogena bhaktyā jñānena caiva hi /
KūPur, 1, 11, 264.2 prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ //
KūPur, 1, 11, 265.1 śrutismṛtyuditaṃ samyak karma varṇāśramātmakam /
KūPur, 1, 11, 269.2 brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat //
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 11, 312.1 jñānena karmayogena bhaktiyogena vā nṛpa /
KūPur, 1, 14, 12.2 sattvātmako 'sau bhagavānijyate sarvakarmasu //
KūPur, 1, 14, 84.2 karmaṇā manasā vācā samārādhaya yatnataḥ //
KūPur, 1, 16, 65.1 kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
KūPur, 1, 16, 68.2 śaraṇam upayayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam //
KūPur, 1, 18, 14.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
KūPur, 1, 19, 13.3 apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 20, 34.2 vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ //
KūPur, 1, 23, 79.1 ṣoḍaśastrīsahasrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ /
KūPur, 1, 24, 48.2 vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe //
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 25, 52.2 kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ /
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 26, 16.2 karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ //
KūPur, 1, 28, 4.2 viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam //
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 28, 10.1 kurvanty avedadṛṣṭāni karmāṇi vividhāni tu /
KūPur, 1, 28, 26.1 jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 1, 29, 18.1 sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
KūPur, 1, 31, 29.1 tena karmavipākena deśametaṃ samāgataḥ /
KūPur, 1, 32, 28.1 prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 29.2 api duṣkṛtakarmāsau labhate paramāṃ gatim //
KūPur, 1, 34, 35.1 tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
KūPur, 1, 34, 39.2 modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā //
KūPur, 1, 34, 41.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 1, 35, 7.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
KūPur, 1, 40, 20.3 bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ //
KūPur, 1, 41, 20.1 pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi /
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 45, 21.3 karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām //
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 2, 7, 21.1 caturviṃśatitattvāni māyā karma guṇā iti /
KūPur, 2, 7, 28.2 mayyarpitāni karmāṇi nibandhāya vimuktaye //
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 18.1 karmaṇā manasā vācā sarvāvasthāsu sarvadā /
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
KūPur, 2, 11, 74.1 sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
KūPur, 2, 11, 80.1 sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
KūPur, 2, 11, 81.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
KūPur, 2, 11, 82.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
KūPur, 2, 11, 82.2 karmaṇyabhipravṛtto 'pi naiva tena nibadhyate //
KūPur, 2, 11, 83.2 śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam //
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 12, 7.2 anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam //
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
KūPur, 2, 12, 24.2 evaṃvidhāni cānyāni na daivādyeṣu karmasu //
KūPur, 2, 12, 28.2 anuvartanameteṣāṃ manovākkāyakarmabhiḥ //
KūPur, 2, 12, 35.2 sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā //
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
KūPur, 2, 12, 46.2 jñānakarmaguṇopetā yadyapyete bahuśrutāḥ //
KūPur, 2, 12, 49.1 vidyā karma vayo bandhurvittaṃ bhavati pañcamam /
KūPur, 2, 12, 56.1 vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
KūPur, 2, 14, 28.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
KūPur, 2, 15, 14.1 vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
KūPur, 2, 15, 15.2 kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca //
KūPur, 2, 15, 18.1 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
KūPur, 2, 15, 28.2 yathāśaktiṃ caran karma ninditāni vivarjayet //
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 16, 14.2 sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam //
KūPur, 2, 16, 82.2 kārayitvā svakarmāṇi kārūn paścānna vañcayet /
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 28.1 saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu /
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
KūPur, 2, 18, 93.1 na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
KūPur, 2, 18, 112.2 manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ //
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 19, 32.2 tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ //
KūPur, 2, 20, 10.1 raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
KūPur, 2, 20, 24.1 karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ /
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 21, 46.1 sarve punar abhojyānnās tv adānārhāśca karmasu /
KūPur, 2, 22, 36.1 yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 23, 2.1 nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 25, 6.2 na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam //
KūPur, 2, 25, 15.1 ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
KūPur, 2, 26, 65.2 sa tena karmaṇā pāpī dahaty ā saptamaṃ kulam //
KūPur, 2, 28, 5.2 karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ //
KūPur, 2, 28, 8.2 jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 32, 4.2 svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti //
KūPur, 2, 33, 55.1 vedoditāni nityāni karmāṇi ca vilopya tu /
KūPur, 2, 34, 36.1 anyat kokāmukhaṃ viṣṇostīrtham adbhutakarmaṇaḥ /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 37, 3.1 pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi /
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
KūPur, 2, 38, 23.1 tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
KūPur, 2, 39, 71.2 pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
KūPur, 2, 42, 10.1 jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
KūPur, 2, 44, 106.2 pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ //