Occurrences

Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Gītagovinda
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 32.2 śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam //
KūPur, 2, 21, 41.1 kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
Liṅgapurāṇa
LiPur, 2, 19, 4.1 strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā /
Yājñavalkyasmṛti
YāSmṛ, 1, 222.2 avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 43.1 prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā /
Gītagovinda
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
Rasahṛdayatantra
RHT, 19, 65.2 baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam //
Rasamañjarī
RMañj, 2, 44.2 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //
RMañj, 3, 28.2 matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RMañj, 5, 53.1 yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 160.1 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
Rasaprakāśasudhākara
RPSudh, 2, 39.2 aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 47.1 vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /
RPSudh, 2, 94.2 golasya svedanaṃ kāryamahobhiḥ saptabhistathā //
RPSudh, 2, 103.2 niṣecayedekadinaṃ paścād golaṃ tu kārayet //
RPSudh, 2, 104.1 pakvamūṣā prakartavyā golaṃ garbhe niveśayet /
RPSudh, 7, 60.1 golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 11, 26.1 piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ /
RPSudh, 11, 70.1 gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ /
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
Rasaratnasamuccaya
RRS, 2, 30.2 kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //
RRS, 2, 33.1 golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 4, 65.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RRS, 5, 54.2 tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
RRS, 9, 36.2 pacyate rasagolādyaṃ vālukāyantram īritam //
RRS, 10, 38.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RRS, 12, 33.2 sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye //
RRS, 12, 147.1 taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
RRS, 17, 9.1 nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
Rasaratnākara
RRĀ, R.kh., 3, 18.2 tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /
RRĀ, R.kh., 4, 2.1 naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /
RRĀ, R.kh., 4, 8.2 kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //
RRĀ, R.kh., 5, 11.2 ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RRĀ, R.kh., 6, 36.2 yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 26.1 tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /
RRĀ, R.kh., 8, 42.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
RRĀ, R.kh., 8, 43.1 kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /
RRĀ, R.kh., 8, 70.1 tadgolaṃ sūraṇasyāntar urdhvāruddhvā tu lepayet /
RRĀ, R.kh., 9, 48.1 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /
RRĀ, Ras.kh., 2, 5.2 haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 2, 47.1 saptāhaṃ mardayet khalve tadgolaṃ cāndhitaṃ puṭet /
RRĀ, Ras.kh., 2, 69.1 śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam /
RRĀ, Ras.kh., 2, 123.2 tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam //
RRĀ, Ras.kh., 3, 11.2 saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet //
RRĀ, Ras.kh., 3, 12.2 piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam //
RRĀ, Ras.kh., 3, 32.2 vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet //
RRĀ, Ras.kh., 3, 42.1 tadgolaṃ bandhayedvastre paced gokṣīrapūrite /
RRĀ, Ras.kh., 3, 46.1 tadgolaṃ bandhayed vasrais takraciñcāmlapūrite /
RRĀ, Ras.kh., 3, 50.2 tadgolaṃ tridinaṃ pacyādguṭikā surasundarī //
RRĀ, Ras.kh., 3, 76.2 mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet //
RRĀ, Ras.kh., 3, 115.2 dolāyantre sāranāle jātaṃ golaṃ samuddharet //
RRĀ, Ras.kh., 3, 135.1 dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai /
RRĀ, Ras.kh., 3, 137.1 tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca /
RRĀ, Ras.kh., 3, 155.2 taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 6, 17.2 kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 6, 39.1 tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet /
RRĀ, Ras.kh., 6, 57.2 tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet //
RRĀ, Ras.kh., 8, 46.2 tadgolaṃ veṣṭayel lohais tribhir yatnāt krameṇa vai //
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, V.kh., 2, 27.1 tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /
RRĀ, V.kh., 3, 30.2 tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //
RRĀ, V.kh., 3, 37.1 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
RRĀ, V.kh., 3, 40.2 tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //
RRĀ, V.kh., 3, 43.1 kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /
RRĀ, V.kh., 3, 53.1 aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
RRĀ, V.kh., 3, 54.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
RRĀ, V.kh., 3, 57.2 tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 4, 39.1 lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /
RRĀ, V.kh., 4, 44.1 vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 6, 23.1 dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
RRĀ, V.kh., 6, 59.2 tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 6, 117.2 tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 7, 5.2 mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //
RRĀ, V.kh., 7, 16.3 eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //
RRĀ, V.kh., 7, 18.1 liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /
RRĀ, V.kh., 7, 44.1 marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /
RRĀ, V.kh., 7, 44.1 marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /
RRĀ, V.kh., 7, 84.2 amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 7, 117.1 athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /
RRĀ, V.kh., 8, 34.2 anena veṣṭayed golaṃ tadbahirnigaḍena ca //
RRĀ, V.kh., 9, 21.2 anena vedhayed golaṃ tadbahirnigalena ca //
RRĀ, V.kh., 9, 66.1 tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /
RRĀ, V.kh., 9, 72.1 tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 9, 73.2 sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //
RRĀ, V.kh., 9, 74.2 vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 82.2 devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 13, 50.3 tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 28.2 yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //
RRĀ, V.kh., 16, 45.1 tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /
RRĀ, V.kh., 16, 67.1 jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
RRĀ, V.kh., 16, 78.1 marditaṃ kārayed golaṃ nirmalena ca lepayet /
RRĀ, V.kh., 16, 87.1 samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /
RRĀ, V.kh., 16, 100.2 tadgolaṃ nigalenaiva sarvato lepayed ghanam //
RRĀ, V.kh., 16, 102.1 tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
RRĀ, V.kh., 17, 12.1 tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /
RRĀ, V.kh., 17, 13.2 tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //
RRĀ, V.kh., 17, 33.2 tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /
RRĀ, V.kh., 20, 25.2 tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //
RRĀ, V.kh., 20, 27.1 tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 20, 28.1 pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /
RRĀ, V.kh., 20, 37.2 tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //
RRĀ, V.kh., 20, 128.2 mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //
Rasendracintāmaṇi
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 64.2 tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 44.1 bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
RCint, 8, 252.2 yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //
Rasendracūḍāmaṇi
RCūM, 5, 78.1 pacyate rasagolādyaṃ vālukāyantramīritam /
RCūM, 5, 133.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RCūM, 10, 40.2 kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //
RCūM, 10, 43.1 golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 12, 59.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 13, 48.1 mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /
Rasendrasārasaṃgraha
RSS, 1, 132.2 mudgaraistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 340.1 yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /
Rasādhyāya
RAdhy, 1, 190.2 tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
Rasārṇava
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 127.1 stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /
RArṇ, 15, 135.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /
RArṇ, 15, 144.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
RArṇ, 15, 151.2 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 164.2 ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //
RArṇ, 16, 94.2 puṭeṣu piṣṭikābandho golena nigalena ca //
RArṇ, 16, 97.1 veṣṭayeddevadeveśi golena nigalena ca /
RArṇ, 18, 77.1 mṛtavajrasya bhāgaikaṃ golabhāgacatuṣṭayam /
RArṇ, 18, 86.1 mṛtavajrasya bhāgaikaṃ golabhāgacatuṣṭayam /
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 197.1 chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat /
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 117.1 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
Ānandakanda
ĀK, 1, 4, 370.2 navanītasamo dvyaṃśe golābho jārito bhavet //
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 9, 20.1 mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet /
ĀK, 1, 12, 56.1 amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet /
ĀK, 1, 12, 56.2 tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum //
ĀK, 1, 12, 57.2 vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā //
ĀK, 1, 12, 147.1 tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe /
ĀK, 1, 23, 100.1 nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye /
ĀK, 1, 23, 213.1 dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
ĀK, 1, 23, 219.2 kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet //
ĀK, 1, 23, 642.2 eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet //
ĀK, 1, 24, 126.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye /
ĀK, 1, 24, 134.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 143.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 26, 76.2 pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //
ĀK, 1, 26, 128.2 etaddhi vālukāyantraṃ rasagolādikānpacet //
ĀK, 1, 26, 207.2 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //
ĀK, 1, 26, 238.2 rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam //
ĀK, 2, 1, 65.1 tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /
ĀK, 2, 1, 67.1 tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /
ĀK, 2, 1, 177.1 yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 2, 42.2 tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet //
ĀK, 2, 3, 29.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
ĀK, 2, 4, 48.2 tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet //
ĀK, 2, 5, 45.2 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake //
ĀK, 2, 8, 78.2 tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 101.1 tadgole nikṣipedvajramandhamūṣāgataṃ dhamet /
ĀK, 2, 8, 101.2 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet //
ĀK, 2, 8, 103.2 kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam //
ĀK, 2, 8, 105.1 tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
ĀK, 2, 8, 107.2 piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca //
ĀK, 2, 8, 121.1 aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
ĀK, 2, 8, 122.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
ĀK, 2, 8, 125.2 tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ //
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.2 dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 82.1 siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /
ŚdhSaṃh, 2, 12, 37.1 taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
ŚdhSaṃh, 2, 12, 51.2 golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ //
ŚdhSaṃh, 2, 12, 90.1 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /
ŚdhSaṃh, 2, 12, 98.1 kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /
ŚdhSaṃh, 2, 12, 109.2 kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //
ŚdhSaṃh, 2, 12, 154.2 dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //
ŚdhSaṃh, 2, 12, 173.1 nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /
ŚdhSaṃh, 2, 12, 184.2 tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 241.1 kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /
ŚdhSaṃh, 2, 12, 242.2 tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //
ŚdhSaṃh, 2, 12, 254.2 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.1 yāmadvayāt samuddhṛtya tadgolaṃ tāmrapātrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 8.0 irimedako viṭkhadiraḥ tasya tvak grāhyā tadgolaṃ mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati //
Bhāvaprakāśa
BhPr, 7, 3, 12.2 dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
BhPr, 7, 3, 177.0 tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
Mugdhāvabodhinī
MuA zu RHT, 12, 10.1, 5.0 etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 66.2, 6.0 itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati //
Rasakāmadhenu
RKDh, 1, 1, 86.3 pacyate rasagolādyaṃ vālukāyantramīritam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 28.2, 2.0 mukhavirahitagolākārā ityarthaḥ //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
Rasasaṃketakalikā
RSK, 4, 39.2 golaṃ kṛtvāndhamūṣāyāṃ ruddhvā gajapuṭe pacet //
RSK, 4, 64.1 gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet /
Rasataraṅgiṇī
RTar, 4, 16.2 bhūtyā tadardhaṃ paripūrya yatnāt tālādigolān kramaśo nidadhyāt //
Rasārṇavakalpa
RAK, 1, 475.1 ekatra marditaṃ golaṃ svedayetsaptarātrayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
Yogaratnākara
YRā, Dh., 59.1 yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ /
YRā, Dh., 245.1 taṃ golaṃ mudrayetsamyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
YRā, Dh., 306.2 matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //