Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 16, 10.1 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ /
Rām, Bā, 42, 9.1 vimānair nagarākārair hayair gajavarais tathā /
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 10, 4.2 mahāgaja ivāraṇye snehāt parimamarśa tām //
Rām, Ay, 13, 10.2 prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate //
Rām, Ay, 20, 15.1 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam /
Rām, Ay, 20, 31.2 viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu //
Rām, Ay, 27, 22.1 sā viddhā bahubhir vākyair digdhair iva gajāṅganā /
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ay, 29, 9.2 taṃ te gajasahasreṇa dadāmi dvijapuṃgava //
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 45, 20.1 rathāśvagajasambādhāṃ tūryanādavināditām /
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 54, 17.1 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā /
Rām, Ay, 57, 15.1 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
Rām, Ay, 58, 12.2 jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam //
Rām, Ay, 58, 15.1 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 66, 30.2 kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ //
Rām, Ay, 75, 12.2 rathair aśvair gajaiś cāpi janānām upagacchatām //
Rām, Ay, 80, 20.1 gajāśvarathasambādhāṃ tūryanādavināditām /
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 85, 53.1 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
Rām, Ay, 85, 72.1 pratipānahradān pūrṇān kharoṣṭragajavājinām /
Rām, Ay, 86, 13.2 gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
Rām, Ay, 86, 31.1 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ay, 90, 9.1 tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām /
Rām, Ay, 90, 15.2 ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ //
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 106, 6.1 vidhvastakavacāṃ rugṇagajavājirathadhvajām /
Rām, Ay, 106, 22.2 pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ /
Rām, Ay, 107, 11.1 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ār, 10, 4.2 mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ //
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 13, 24.2 tasyās tv airāvataḥ putro lokanātho mahāgajaḥ //
Rām, Ār, 14, 15.2 gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ //
Rām, Ār, 25, 9.2 viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ //
Rām, Ār, 28, 2.1 gajāśvarathasambādhe bale mahati tiṣṭhatā /
Rām, Ār, 33, 31.2 jagāmādāya vegena tau cobhau gajakacchapau //
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Ār, 50, 28.2 prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ki, 11, 15.1 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ /
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 27, 29.2 yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ //
Rām, Ki, 27, 32.1 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ /
Rām, Ki, 30, 15.1 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ /
Rām, Ki, 32, 9.2 gavayasya gavākṣasya gajasya śarabhasya ca //
Rām, Ki, 40, 3.2 gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā //
Rām, Ki, 41, 13.2 timimatsyagajāṃś caiva nīḍāny āropayanti te //
Rām, Ki, 41, 28.1 taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ /
Rām, Ki, 42, 34.2 gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ //
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 3.1 ābabhāṣe gajastatra plaveyaṃ daśayojanam /
Rām, Su, 1, 163.1 devarājagajākrānte candrasūryapathe śive /
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 5, 5.1 gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ /
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 5, 30.1 niṣṭhitān gajaśikhāyām airāvatasamān yudhi /
Rām, Su, 6, 14.1 niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ /
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 12.2 gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ //
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Su, 25, 10.1 gajadantamayīṃ divyāṃ śibikām antarikṣagām /
Rām, Su, 25, 12.1 rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam /
Rām, Su, 25, 16.1 tatastābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 44, 37.1 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān /
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 59, 3.1 merumandarasaṃkāśā mattā iva mahāgajāḥ /
Rām, Yu, 4, 12.1 gajaśca girisaṃkāśo gavayaśca mahābalaḥ /
Rām, Yu, 4, 30.1 koṭīśataparīvāraḥ kesarī panaso gajaḥ /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 18, 40.1 gajo gavākṣo gavayo nalo nīlaśca vānaraḥ /
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 24, 23.2 rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām //
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 28, 16.1 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure /
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 31, 29.2 ṛṣabheṇa gavākṣeṇa gajena gavayena ca //
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 33, 9.1 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ /
Rām, Yu, 33, 23.2 prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ //
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 39, 27.1 gavayena gavākṣeṇa śarabheṇa gajena ca /
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 27.1 hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 45, 20.2 laṅkā rākṣasavīraistair gajair iva samākulā //
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 46, 29.2 yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 52, 27.1 tato 'vaghoṣaya pure gajaskandhena pārthiva /
Rām, Yu, 53, 27.2 taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ /
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 33.1 tān gajaiśca turaṃgaiśca rathaiścāmbudanisvanaiḥ /
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 58, 10.1 gajena samabhidrutya vāliputraṃ mahodaraḥ /
Rām, Yu, 58, 13.1 talena bhṛśam utpatya jaghānāsya mahāgajam /
Rām, Yu, 58, 30.2 vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva //
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 60, 38.1 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau /
Rām, Yu, 62, 20.1 hastyadhyakṣair gajair muktair muktaiśca turagair api /
Rām, Yu, 62, 21.1 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati /
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 78, 2.2 vijayenābhiniṣkrāntau vane gajavṛṣāviva //
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 83, 14.2 adya yūthataṭākāni gajavat pramathāmyaham //
Rām, Yu, 84, 3.2 pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ //
Rām, Yu, 84, 14.2 rathād āplutya durdharṣo gajaskandham upāruhat //
Rām, Yu, 84, 18.2 abhipatya jaghānāsya pramukhe taṃ mahāgajam //
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Yu, 88, 16.1 tasya bāṇaiśca cicheda dhanur gajakaropamam /
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Rām, Utt, 31, 18.2 mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ /
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 31, 33.1 rākṣasendragajaistaistu kṣobhyate narmadā nadī /
Rām, Utt, 31, 33.2 vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ //
Rām, Utt, 31, 36.2 avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ //
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Rām, Utt, 39, 5.2 gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam //
Rām, Utt, 56, 2.2 rathānāṃ ca sahasre dve gajānāṃ śatam eva ca //