Occurrences

Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 288.1 saugandhiko gandhakastu vaigandho gandhako baliḥ /
AṣṭNigh, 1, 288.1 saugandhiko gandhakastu vaigandho gandhako baliḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 103.1 gandhako gandhapāṣāṇo lelīto gandhamādanaḥ /
DhanvNigh, Candanādivarga, 104.1 gandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt /
DhanvNigh, Candanādivarga, 105.1 vaṭasaugandhiko gandho gandhako gandhamādanaḥ /
DhanvNigh, Candanādivarga, 106.2 rasāyanavaro hyeṣa kaṭūṣṇo gandhako mataḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 21.1 gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ /
MPālNigh, 4, 21.2 lelītako balivasā vegandho gandhako baliḥ //
MPālNigh, 4, 22.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 85.2 sa tu dvidhā śikhigrīvaḥ śreṣṭho gomūtragandhakaḥ //
Rasahṛdayatantra
RHT, 3, 20.2 sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //
Rasamañjarī
RMañj, 3, 5.2 caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //
RMañj, 6, 148.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //
RMañj, 8, 5.1 sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam /
Rasaprakāśasudhākara
RPSudh, 3, 14.1 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /
RPSudh, 3, 31.1 viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /
RPSudh, 6, 41.1 tasmādbalivasetyukto gaṃdhako'timanoharaḥ /
RPSudh, 8, 14.2 ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ //
RPSudh, 8, 17.1 śuddhaḥ sūto gaṃdhako vatsanābhaḥ pratyekaṃ vai śāṇamātrā vidheyā /
Rasaratnasamuccaya
RRS, 3, 12.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RRS, 3, 14.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RRS, 3, 20.2 tasmād balivasetyukto gandhako 'timanoharaḥ //
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 3, 24.1 gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
RRS, 3, 24.2 tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 9, 64.3 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //
RRS, 12, 100.1 syād rasena samāyukto gandhakaḥ sumanoharaḥ /
RRS, 12, 123.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 13, 56.1 rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
RRS, 22, 23.1 gandhakaḥ palamātraśca pṛthagakṣau śilālakau /
Rasendracintāmaṇi
RCint, 3, 67.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //
RCint, 3, 72.1 gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
RCint, 5, 8.2 jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //
RCint, 8, 249.2 trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //
Rasendracūḍāmaṇi
RCūM, 5, 57.1 anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /
RCūM, 11, 2.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RCūM, 11, 8.1 tasmād balivasetyukto gandhako'timanoharaḥ /
RCūM, 11, 8.2 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 24.1 gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 114.1 gandhako vajravaikrāntaṃ vajrābhratālakaṃ śilā /
RSS, 1, 116.3 dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ //
RSS, 1, 117.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
RSS, 1, 119.1 gandhako gandhapāṣāṇaḥ śukapucchaḥ sugandhakaḥ /
Rasādhyāya
RAdhy, 1, 159.2 pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //
RAdhy, 1, 322.2 yāvad vyeti payo madhye sa śuddho gandhako bhavet //
RAdhy, 1, 324.1 tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 156.1, 1.0 svarṇasyotpādanārthaṃ ca jāryaḥ śuddho hi gandhakaḥ //
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
RAdhyṬ zu RAdhy, 308.2, 1.0 āmalasārako gandhakaḥ //
RAdhyṬ zu RAdhy, 322.2, 2.0 tato gandhako galitvā yo dugdhamadhye yāti sa śuddhagandhako jñeyaḥ //
RAdhyṬ zu RAdhy, 322.2, 2.0 tato gandhako galitvā yo dugdhamadhye yāti sa śuddhagandhako jñeyaḥ //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 324.2, 2.0 eṣa eva śuddhagandhakaḥ //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
Rasārṇava
RArṇ, 7, 56.1 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
RArṇ, 7, 66.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RArṇ, 7, 71.0 kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //
RArṇ, 7, 72.1 gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
Rājanighaṇṭu
RājNigh, 13, 67.1 gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /
RājNigh, 13, 69.1 gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /
RājNigh, 13, 70.2 gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //
Ānandakanda
ĀK, 1, 4, 220.2 śilādhātuḥ kāntamukhaṃ śaśadantāśca gandhakaḥ //
ĀK, 1, 13, 11.2 gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye //
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 15, 308.1 pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak /
ĀK, 1, 26, 60.1 anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /
ĀK, 2, 1, 19.2 punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //
ĀK, 2, 1, 22.1 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
ĀK, 2, 1, 39.1 gandhakastu kuberākṣītailena ciramarditaḥ /
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 46.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 12, 164.2 sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //
ŚdhSaṃh, 2, 12, 248.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 5.0 dhātusamānagandhako grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 3.0 gandhājjāto gandhakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.2 caturdhā gandhakaḥ prokto raktaḥ pīto'sitaḥ sitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 8.0 kaṭutailena śodhitagandhaka iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 108.1 prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /
BhPr, 6, 8, 108.2 gandhako gandhikaścāpi gandhapāṣāṇa ityapi //
BhPr, 6, 8, 109.2 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //
BhPr, 6, 8, 111.1 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /
BhPr, 6, 8, 112.1 aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /
BhPr, 7, 3, 122.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
BhPr, 7, 3, 206.3 evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //
BhPr, 7, 3, 207.0 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 5.0 gandhakastulyaḥ puṭe puṭe deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 rasarājasya asureśo gaṃdhakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 pāradaḥ gandhakaḥ trikarṣau etau mṛtaṃ tāraṃ mṛtaṃ rūpyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 pravālo vidrumaḥ dvikarṣo gandhako dvikarṣaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 31.2 vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ //
KaiNigh, 2, 33.2 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 3, 20.2, 3.0 kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 8, 14.2, 2.0 tatra gandhakaḥ kīdṛśaṃ rāgaṃ dadāti tatsvarūpamāha bāhya ityādi //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 5.0 mākṣikaṃ tāpyaṃ daradaṃ hiṅgulaṃ gandhakaḥ pratītaḥ śilā manohvā tābhiḥ //
MuA zu RHT, 18, 67.2, 2.0 darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 76.2, 3.0 parijīrṇagandhaḥ samyaggrāsitagandhaka ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 8.0 atra navanītākhyo gandhako bhakṣyaḥ pāradaśca bhakṣakaḥ //
RRSṬīkā zu RRS, 9, 16.3, 10.2 tālo nāgaḥ śilācauraḥ śulvo haṃsaśca gandhakaḥ //
Rasasaṃketakalikā
RSK, 2, 55.1 athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /
Rasārṇavakalpa
RAK, 1, 325.2 śṛṇu devi pravakṣyāmi yathotpannastu gandhakaḥ /
RAK, 1, 326.2 utpanno gandhakastatra divyarūpasamanvitaḥ //
RAK, 1, 327.2 gandhaka iti samākhyātaḥ nāmnā loke babhūva ha //
Yogaratnākara
YRā, Dh., 291.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
YRā, Dh., 293.1 gandhakaḥ kaṭukastikto vīryoṣṇas tuvaraḥ saraḥ /