Occurrences

Atharvaveda (Paippalāda)
Chāndogyopaniṣad
Kauśikasūtra
Ṛgvedavedāṅgajyotiṣa
Buddhacarita
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
Chāndogyopaniṣad
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
Kauśikasūtra
KauśS, 11, 3, 13.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 4.1 nirekaṃ dvādaśārdhābdaṃ dviguṇaṃ gatasaṃjñikam /
Buddhacarita
BCar, 4, 25.1 tā bhrūbhiḥ prekṣitair hāvair hasitair laḍitair gataiḥ /
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
Mahābhārata
MBh, 1, 68, 13.81 gatena haṃsīsadṛśīṃ kokilena svare samām /
MBh, 4, 10, 2.2 gatena bhūmim abhikampayaṃstadā virāṭam āsādya sabhāsamīpataḥ //
MBh, 7, 113, 25.2 āsīd bhīmasahāyasya raudram ādhirather gatam /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.2 gatāgatavinirmuktaṃ gamyamānaṃ na gamyate //
MMadhKār, 2, 2.2 na gate nāgate ceṣṭā gamyamāne gatistataḥ //
MMadhKār, 2, 12.1 gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate /
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam /
MMadhKār, 2, 14.1 gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate /
MMadhKār, 2, 17.1 na tiṣṭhati gamyamānānna gatānnāgatād api /
MMadhKār, 3, 3.2 sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ //
MMadhKār, 7, 14.2 utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ //
MMadhKār, 10, 13.2 atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ //
Rāmāyaṇa
Rām, Ki, 12, 30.1 alaṃkāreṇa veṣeṇa pramāṇena gatena ca /
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 79.2 iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 31.1 sa tam āha nivartadhvam alaṃ tatra gatena vaḥ /
Divyāvadāna
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Kirātārjunīya
Kir, 5, 47.2 iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ //
Kir, 8, 29.1 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ /
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Laṅkāvatārasūtra
LAS, 2, 53.1 parāvṛttigataṃ kena nirābhāsagataṃ katham /
LAS, 2, 53.1 parāvṛttigataṃ kena nirābhāsagataṃ katham /
Matsyapurāṇa
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
Suśrutasaṃhitā
Su, Sū., 29, 4.2 kathayantyāturagataṃ śubhaṃ vā yadi vāśubham //
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Śatakatraya
ŚTr, 1, 59.2 daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate //
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
Bhāratamañjarī
BhāMañj, 5, 153.1 vṛddhiṃ yadyāti sahasā mūḍhānāṃ viddhi tadgatam /
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 297.1 trātā dharmagatasyāsya yasmātkila nareśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 127, 7.1 aśikṣayā yathā putro gāvo dūragatairyathā /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 7.1 druto vilambitaś caiva plavaś ceti gatais trayaḥ /
Sātvatatantra
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /