Occurrences

Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 126, 30.1 tāvudyatamahācāpau kṛpaḥ śāradvato 'bravīt /
MBh, 1, 129, 18.50 kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ /
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 4, 28, 1.2 tataḥ śāradvato vākyam ityuvāca kṛpastadā /
MBh, 4, 29, 16.2 ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā //
MBh, 4, 47, 18.2 kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam //
MBh, 5, 50, 45.1 bhīṣmo droṇaśca vipro 'yaṃ kṛpaḥ śāradvatastathā /
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 194, 19.1 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt /
MBh, 6, 20, 13.1 śāradvataś cottaradhūr mahātmā maheṣvāso gautamaścitrayodhī /
MBh, 6, 43, 49.1 bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau /
MBh, 6, 80, 21.1 saṃnivārya śarāṃstāṃstu kṛpaḥ śāradvato yudhi /
MBh, 6, 83, 13.1 duryodhanād anu kṛpastataḥ śāradvato yayau /
MBh, 6, 97, 37.1 śāradvatastato rājan bhīṣmasya pramukhe sthitam /
MBh, 6, 106, 12.2 vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi //
MBh, 6, 107, 27.1 sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt /
MBh, 7, 24, 49.1 vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ /
MBh, 7, 36, 16.1 duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ /
MBh, 7, 46, 18.2 bṛhadbalastu pañcāśat kṛpaḥ śāradvato daśa //
MBh, 7, 120, 78.2 śāradvatastu viṃśatyā vāsudevaṃ samārpayat /
MBh, 7, 122, 2.3 amarṣavaśam āpannaḥ kṛpaḥ śāradvatastadā //
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 134, 61.1 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatastadā /
MBh, 7, 140, 10.2 kṛpaḥ śāradvato rājan vārayāmāsa saṃyuge //
MBh, 7, 144, 15.2 kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ //
MBh, 7, 144, 26.1 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi /
MBh, 7, 165, 43.1 ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ /
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 8, 4, 93.1 śāradvato gautamaś cāpi rājan mahābalo bahucitrāstrayodhī /
MBh, 8, 5, 97.2 kṛpaḥ śāradvatas tāta hate karṇe kim abravīt //
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 18, 50.1 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa /
MBh, 8, 31, 11.1 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ /
MBh, 8, 38, 17.1 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi /
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 9, 3, 50.1 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ /
MBh, 9, 16, 84.1 tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram /
MBh, 9, 22, 8.2 atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram //
MBh, 9, 24, 47.2 tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ //
MBh, 9, 63, 28.2 kṛpaḥ śāradvataścaiva vaktavyā vacanānmama //
MBh, 9, 64, 46.1 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ /
MBh, 10, 9, 48.2 ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatastathā //
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 21.1 jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā /
MBh, 12, 52, 28.2 sātyakiḥ saṃjayaścaiva sa ca śāradvataḥ kṛpaḥ //
MBh, 15, 9, 3.2 sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatastathā //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 3.2 dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā //
Bhāratamañjarī
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /