Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9198
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
krośamātraṃ tato gatvā dadṛśustānmahārathān / (1.2) Par.?
śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca // (1.3) Par.?
te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram / (2.1) Par.?
aśrukaṇṭhā viniḥśvasya rudantam idam abruvan // (2.2) Par.?
putrastava mahārāja kṛtvā karma suduṣkaram / (3.1) Par.?
gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ // (3.2) Par.?
duryodhanabalānmuktā vayam eva trayo rathāḥ / (4.1) Par.?
sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha // (4.2) Par.?
ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā / (5.1) Par.?
gāndhārīṃ putraśokārtām idaṃ vacanam abravīt // (5.2) Par.?
abhītā yudhyamānāste ghnantaḥ śatrugaṇān bahūn / (6.1) Par.?
vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ // (6.2) Par.?
dhruvaṃ samprāpya lokāṃste nirmalāñ śastranirjitān / (7.1) Par.?
bhāsvaraṃ deham āsthāya viharantyamarā iva // (7.2) Par.?
na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ / (8.1) Par.?
śastreṇa nidhanaṃ prāpto na ca kaścit kṛtāñjaliḥ // (8.2) Par.?
etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim / (9.1) Par.?
śastreṇa nidhanaṃ saṃkhye tānna śocitum arhasi // (9.2) Par.?
na cāpi śatravasteṣām ṛdhyante rājñi pāṇḍavāḥ / (10.1) Par.?
śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ // (10.2) Par.?
adharmeṇa hataṃ śrutvā bhīmasenena te sutam / (11.1) Par.?
suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam // (11.2) Par.?
pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ / (12.1) Par.?
drupadasyātmajāścaiva draupadeyāśca pātitāḥ // (12.2) Par.?
tathā viśasanaṃ kṛtvā putraśatrugaṇasya te / (13.1) Par.?
prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ // (13.2) Par.?
te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ / (14.1) Par.?
amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ // (14.2) Par.?
nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ / (15.1) Par.?
ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini // (15.2) Par.?
pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe / (16.1) Par.?
anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ // (16.2) Par.?
rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam / (17.1) Par.?
niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam // (17.2) Par.?
ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam / (18.1) Par.?
kṛpaśca kṛtavarmā ca droṇaputraśca bhārata // (18.2) Par.?
avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / (19.1) Par.?
gaṅgām anu mahātmānastūrṇam aśvān acodayan // (19.2) Par.?
apakramya tu te rājan sarva eva mahārathāḥ / (20.1) Par.?
āmantryānyonyam udvignāstridhā te prayayustataḥ // (20.2) Par.?
jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā / (21.1) Par.?
svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau // (21.2) Par.?
evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam / (22.1) Par.?
bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām // (22.2) Par.?
sametya vīrā rājānaṃ tadā tvanudite ravau / (23.1) Par.?
viprajagmur mahārāja yathecchakam ariṃdamāḥ // (23.2) Par.?
Duration=0.66025400161743 secs.