Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 4.2 munayo dīrghasattrānte papracchur dīrghasaṃhitām //
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 9, 19.2 devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ //
MPur, 24, 62.1 yajato dīrghasattrairme śāpāccośanaso muneḥ /
MPur, 25, 9.1 jigīṣayā tato devā vavrurāṅgirasaṃ munim /
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 40, 8.2 katisvid devamunayo maunāni kati cāpyuta /
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 40, 11.2 na grāmyamupayuñjīta ya āraṇyo munirbhavet /
MPur, 40, 12.1 anagniraniketaś cāpyagotracaraṇo muniḥ /
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 40, 16.4 āsyena tu yadāhāraṃ govanmṛgayate muniḥ /
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 44, 13.2 so 'paśyadāśramaṃ dagdhamarjunena mahāmuniḥ //
MPur, 47, 40.1 munaya ūcuḥ /
MPur, 48, 30.1 munaya ūcuḥ /
MPur, 48, 65.2 natyuvāca munistaṃ vai mamaivamiti cābravīt //
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
MPur, 49, 67.2 vijitya munaye prādāttadadbhutamivābhavat //
MPur, 50, 39.3 devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ //
MPur, 50, 40.1 munaya ūcuḥ /
MPur, 50, 68.1 munaya ūcuḥ /
MPur, 53, 1.1 munaya ūcuḥ /
MPur, 53, 7.2 śrutvā jagāda ca munīnprati devāṃścaturmukhaḥ //
MPur, 53, 12.1 nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ /
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 53, 40.1 mānavasya prasaṅgena kalpasya munisattamāḥ /
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 55, 6.2 yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet //
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 58, 47.2 punardināni hotavyaṃ catvāri munisattamāḥ //
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 61, 16.1 tasmādekena vapuṣā munirūpeṇa mānuṣe /
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 61, 20.2 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ /
MPur, 61, 31.3 prakṣiptamatha saṃjātau dvāveva munisattamau //
MPur, 61, 33.1 tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam /
MPur, 61, 33.2 videhastvaṃ bhavasveti tatastenāpyasau muniḥ //
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 61, 57.1 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam /
MPur, 68, 42.2 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti //
MPur, 70, 16.3 praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ //
MPur, 72, 2.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim /
MPur, 75, 1.2 viśokasaptamīṃ tadvadvakṣyāmi munipuṃgava /
MPur, 83, 2.2 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava /
MPur, 83, 36.2 viṣkambhaparvatāndadyādṛtvigbhyaḥ kramaśo mune //
MPur, 86, 3.1 dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 88, 3.1 dhānyaparvatavatsarvamāsādya munipuṃgava /
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 26.1 evamāvāhayedetānamarānmunisattama /
MPur, 93, 55.2 ṛṣayo munayo gāvo devamātara eva ca //
MPur, 93, 84.1 nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca /
MPur, 93, 98.2 sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ //
MPur, 93, 107.2 bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ //
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 96, 2.1 mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam /
MPur, 96, 3.1 anyeṣvapi hi māseṣu puṇyeṣu munisattama /
MPur, 96, 22.3 vratamasti muniśreṣṭha yadanantaphalapradam //
MPur, 96, 23.2 bhavanti cūrṇyamāneṣu phaleṣu munisattama /
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 99, 14.1 daśāvatārarūpāṇi pratimāsaṃ kramānmune /
MPur, 99, 16.0 śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām //
MPur, 100, 2.2 kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune //
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 100, 7.3 so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe //
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 100, 34.1 ityuktvā sa munir brahmaṃstatraivāntaradhīyata /
MPur, 100, 35.2 yathākathaṃcit kamalairdvādaśa dvādaśīr mune //
MPur, 103, 15.2 tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ /
MPur, 103, 16.2 svāgataṃ te mahābhāga svāgataṃ te mahāmune /
MPur, 103, 17.1 adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune /
MPur, 103, 18.3 yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim //
MPur, 103, 20.2 asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune /
MPur, 103, 23.1 tato yudhiṣṭhiro rājā praṇamya śirasā munim /
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 105, 9.2 ṛṣayo munayaḥ siddhāstatra loke sa gacchati //
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 112, 4.1 etasminnantare caiva mārkaṇḍeyo mahāmuniḥ /
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 114, 39.1 bharadvājena muninā priyārthamavatāritāḥ /
MPur, 114, 57.1 catvāri bhārate varṣe yugāni munayo'bruvan /
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 129, 20.1 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām /
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 134, 15.2 kathayasva muniśreṣṭha prapannasya tu nārada //
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 135, 67.2 nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ //
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 146, 2.3 idaṃ mune samākhyāhi mahābuddhe manogatam //
MPur, 146, 9.2 vidārya jaṭharāṇyeṣāmajīrṇaṃ nirgataṃ mune //
MPur, 147, 23.1 jepurjapyaṃ munivarā nedurvyālamṛgā api /
MPur, 147, 29.1 sa tu prāpya mahārājyaṃ tārako munisattamāḥ /
MPur, 148, 30.2 kṛtānto 'gresarastasya babhūvurmunisattamāḥ //
MPur, 154, 77.2 kṣāntirmunīnāmakṣobhyā dayā niyamināmiti //
MPur, 154, 102.1 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām /
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
MPur, 154, 120.2 vandito himaśailena nirgatena puro muniḥ //
MPur, 154, 122.1 mahāsane munivaro niṣasādātuladyutiḥ /
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 123.2 gṛhītārghaṃ munivaramapṛcchacchlakṣṇayā girā //
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 131.2 himaśailasya mahiṣī menā munididṛkṣayā //
MPur, 154, 133.1 tatra sthito munivaraḥ śailena sahito vaśī /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 136.1 udaikṣannāradaṃ devī munimadbhutarūpiṇam /
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 161.2 anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune //
MPur, 154, 168.1 carācare bhūtasarge yadadyāpi ca no mune /
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
MPur, 154, 173.2 taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava //
MPur, 154, 174.2 muhyāmi muniśārdūla hṛdayaṃ dīryatīva me //
MPur, 154, 179.1 brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ /
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 197.2 dustarānnarakādghorāduddhṛto'smi tvayā mune /
MPur, 154, 198.1 himācalo'smi vikhyātastvayā munivarādhunā /
MPur, 154, 199.1 ānandadivasāhāri hṛdayaṃ me'dhunā mune /
MPur, 154, 200.1 bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune /
MPur, 154, 200.2 tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune //
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 205.1 tato'bhirūpe sa munirupaviṣṭo mahāsane /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 212.2 anayā devasāmagryā munidānavabhīmayā /
MPur, 154, 310.1 tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ /
MPur, 154, 310.2 te samāgamya munayaḥ sarve samuditāstataḥ //
MPur, 154, 314.1 ūcurāgatya munayastāmatho madhurākṣaram /
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 318.2 uvācādityasaṃkāśānmunīnsapta satī śanaiḥ //
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 329.1 munaya ūcuḥ /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 154, 371.1 yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ /
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 154, 378.2 ityuktvā pūjitā yātā munayo girikanyayā //
MPur, 154, 382.2 sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt //
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 387.1 ityuktā munayastasthuste tatkālapratīkṣiṇaḥ /
MPur, 154, 390.1 samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ /
MPur, 154, 392.1 mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn /
MPur, 154, 395.1 tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā /
MPur, 154, 396.1 munaya ūcuḥ /
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 410.1 munaya ūcuḥ /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 413.1 tato menā munīnvīkṣya provāca snehaviklavā /
MPur, 154, 413.2 duhitustānmunīṃścaiva caraṇāśrayam arthavit //
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
MPur, 154, 418.1 munaya ūcuḥ /
MPur, 154, 422.1 procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam /
MPur, 154, 434.1 abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ /
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 582.1 saṃdhyābaddhāñjalipuṭā munayo'bhimukhā ravim /
MPur, 161, 25.1 āśrameṣu mahābhāgānsa munīñchaṃsitavratān /
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 167, 14.1 gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ /
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 33.1 sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ /
MPur, 167, 37.2 mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ //
MPur, 167, 41.2 evamābhāṣya taṃ krodhānmārkaṇḍeyo mahāmuniḥ /
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
MPur, 167, 66.1 vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim /
MPur, 167, 66.2 tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ //
MPur, 174, 48.1 tamanvayurdevagaṇā munayaśca samāhitāḥ /
MPur, 175, 53.1 etasminnantare brahmā munimūrvaṃ sabhājayan /
MPur, 175, 65.2 tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ //
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
MPur, 175, 71.1 evamastviti tāṃ gṛhya praṇamya munipuṃgavam /