Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ / (1.2) Par.?
nāmnā lokeṣu vikhyātastejasā sūryasaṃnibhaḥ // (1.3) Par.?
tapasā tasya tuṣṭena caturvaktreṇa nārada / (2.1) Par.?
kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune // (2.2) Par.?
lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ / (3.1) Par.?
dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā // (3.2) Par.?
kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ / (4.1) Par.?
loke ca pūjitaṃ yasmātpuṣkaradvīpamucyate // (4.2) Par.?
devena brahmaṇā dattaṃ yānamasya yato'mbujam / (5.1) Par.?
puṣpavāhanamityāhustasmāttaṃ devadānavāḥ // (5.2) Par.?
nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt / (6.1) Par.?
patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā / (6.2) Par.?
nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya // (6.3) Par.?
tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām / (7.1) Par.?
tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda / (7.2) Par.?
so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe // (7.3) Par.?
kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām / (8.1) Par.?
bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā // (8.2) Par.?
yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām / (9.1) Par.?
no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ // (9.2) Par.?
tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ / (10.1) Par.?
bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ // (10.2) Par.?
munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam / (11.1) Par.?
janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī // (11.2) Par.?
vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt / (12.1) Par.?
na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā // (12.2) Par.?
abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam / (13.1) Par.?
abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin / (13.2) Par.?
kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam // (13.3) Par.?
athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ / (14.1) Par.?
padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam // (14.2) Par.?
tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt / (15.1) Par.?
kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca // (15.2) Par.?
upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe / (16.1) Par.?
atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ // (16.2) Par.?
sabhāryastatra gatavānyatrāsau maṅgaladhvaniḥ / (17.1) Par.?
tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā // (17.2) Par.?
veśyānaṅgavatī nāma vibhūtidvādaśīvratam / (18.1) Par.?
samāptau māghamāsasya lavaṇācalamuttamam // (18.2) Par.?
nivedayantī gurave śayyāṃ copaskarānvitām / (19.1) Par.?
alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam // (19.2) Par.?
tāṃ tu dṛṣṭvā tatastābhyāmidaṃ ca paricintitam / (20.1) Par.?
kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ // (20.2) Par.?
iti bhaktistadā jātā dampatyostu narādhipa / (21.1) Par.?
tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam / (21.2) Par.?
śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ // (21.3) Par.?
athānaṅgavatī tuṣṭā tayordhanaśatatrayam / (22.1) Par.?
dīyatāmādideśātha kaladhautaśatatrayam // (22.2) Par.?
na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt / (23.1) Par.?
anaṅgavatyā ca punastayorannaṃ caturvidham / (23.2) Par.?
ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate // (23.3) Par.?
tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane / (24.1) Par.?
prasaṅgādupavāsena tavādya sukhamāvayoḥ // (24.2) Par.?
janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate / (25.1) Par.?
tatprasaṅgāttayormadhye dharmaleśastu te 'nagha // (25.2) Par.?
iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam / (26.1) Par.?
prabhāte ca tadā dattā śayyā salavaṇācalā // (26.2) Par.?
grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu / (27.1) Par.?
vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ // (27.2) Par.?
bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam / (28.1) Par.?
tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam // (28.2) Par.?
sa bhavāṁl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ / (29.1) Par.?
puṣkaraprakarāttasmātkeśavasya na pūjanāt // (29.2) Par.?
vinaṣṭāśeṣapāpasya tava puṣkaramandiram / (30.1) Par.?
tasya sattvasya māhātmyādalpena tapasā nṛpa // (30.2) Par.?
yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ / (31.1) Par.?
saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ // (31.2) Par.?
sāpyanaṅgavatī veśyā kāmadevasya sāmpratam / (32.1) Par.?
patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā / (32.2) Par.?
lokeṣvānandajananī sakalāmarapūjitā // (32.3) Par.?
tasmādutsṛjya rājendra puṣkaraṃ tanmahītale / (33.1) Par.?
gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam / (33.2) Par.?
kuru rājendra nirvāṇamavaśyaṃ samavāpsyasi // (33.3) Par.?
ityuktvā sa munir brahmaṃstatraivāntaradhīyata / (34.1) Par.?
rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ // (34.2) Par.?
idamācarato brahmannakhaṇḍavratam ācaret / (35.1) Par.?
yathākathaṃcit kamalairdvādaśa dvādaśīr mune // (35.2) Par.?
kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha / (36.1) Par.?
na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ // (36.2) Par.?
iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā / (37.1) Par.?
matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām // (37.2) Par.?
Duration=0.13293409347534 secs.