Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 16.2 viṣopaliptān daśanān bhṛśam aṅge nyapātayat //
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 8, 22.1 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām /
MBh, 1, 16, 15.4 vāsuker mathyamānasya niḥsṛtena viṣeṇa ca /
MBh, 1, 16, 15.7 viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam /
MBh, 1, 16, 15.8 devāśca dānavāścaiva dagdhāstena viṣeṇa ha /
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 15.21 pītamātre viṣe tatra rudreṇāmitatejasā /
MBh, 1, 16, 27.4 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram /
MBh, 1, 16, 27.5 tasmin samutthite ghore viṣe kālānalaprabhe /
MBh, 1, 16, 27.7 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā /
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 16, 27.11 tasmin viṣe pīyamāne hareṇāmitatejasā /
MBh, 1, 16, 27.13 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca /
MBh, 1, 16, 27.15 svayaṃbhuvacanācchaṃbhur dadhāra viṣam uttamam /
MBh, 1, 16, 32.4 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ /
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 18, 11.1 tigmavīryaviṣā hyete dandaśūkā mahābalāḥ /
MBh, 1, 18, 11.2 teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai /
MBh, 1, 18, 11.9 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa /
MBh, 1, 24, 4.1 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ /
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 34, 9.2 bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ /
MBh, 1, 34, 10.1 ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ /
MBh, 1, 36, 23.2 saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ /
MBh, 1, 38, 37.4 vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ /
MBh, 1, 38, 37.5 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane //
MBh, 1, 39, 5.2 āśīviṣaviṣopetaḥ prajajvāla samantataḥ //
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 46, 23.1 prāsādasthaṃ yattam api dagdhavān viṣavahninā /
MBh, 1, 46, 25.10 nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt /
MBh, 1, 46, 25.13 takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām /
MBh, 1, 47, 5.1 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā /
MBh, 1, 47, 25.1 uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ /
MBh, 1, 51, 5.4 āste viṣadharo nāgo nihantā janakasya te //
MBh, 1, 52, 4.2 nīlaraktān sitān ghorān mahākāyān viṣolbaṇān /
MBh, 1, 52, 13.2 kīrtyamānān mayā brahman vātavegān viṣolbaṇān //
MBh, 1, 52, 20.2 śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ /
MBh, 1, 52, 20.4 kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ //
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 119, 30.25 viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā /
MBh, 1, 119, 34.7 adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ /
MBh, 1, 119, 34.8 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 34.9 hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu //
MBh, 1, 119, 38.8 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 38.79 oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ /
MBh, 1, 119, 39.1 bhojane bhīmasenasya punaḥ prākṣepayad viṣam /
MBh, 1, 119, 41.1 vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam /
MBh, 1, 119, 43.43 viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā /
MBh, 1, 119, 43.65 daśyate pāṇḍavastatra viṣadigdho mahāviṣaiḥ /
MBh, 1, 119, 43.66 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 43.67 hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu /
MBh, 1, 119, 43.73 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 43.125 oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ /
MBh, 1, 133, 28.2 viṣād agneśca boddhavyam iti māṃ viduro 'bravīt /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 218, 21.2 utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ /
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 2, 43, 27.1 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam /
MBh, 2, 57, 21.1 āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ /
MBh, 2, 59, 3.1 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ /
MBh, 3, 8, 6.1 viṣam udbandhanaṃ vāpi śastram agnipraveśanam /
MBh, 3, 9, 3.2 vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata //
MBh, 3, 13, 72.1 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam /
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 63, 14.2 viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati //
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 63, 18.1 rājan viṣanimittā ca na te pīḍā bhaviṣyati /
MBh, 3, 70, 27.2 karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman //
MBh, 3, 70, 29.1 tato viṣavimuktātmā svarūpam akarot kaliḥ /
MBh, 3, 70, 32.2 viṣeṇa nāgarājasya dahyamāno divāniśam //
MBh, 3, 82, 92.1 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam /
MBh, 3, 107, 11.2 viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam //
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 142, 14.2 api vajradharasyāpi bhavet kālaviṣopamaḥ //
MBh, 3, 154, 18.2 viṣam etat samāloḍya kumbhena prāśitaṃ tvayā //
MBh, 3, 190, 72.1 ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam /
MBh, 3, 190, 76.2 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi /
MBh, 3, 206, 21.1 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam /
MBh, 3, 222, 13.2 mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ //
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 4, 2, 4.5 tān sarvān durgrahān anyair āśīviṣaviṣopamān /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam /
MBh, 4, 38, 47.2 ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ //
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 4, 64, 5.3 mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 16, 30.1 te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva /
MBh, 5, 33, 44.1 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
MBh, 5, 40, 9.2 viṣam audumbaraṃ śaṅkhaḥ svarṇaṃ nābhiśca rocanā //
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 50, 41.1 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā /
MBh, 5, 126, 15.1 viṣeṇa sarpabandhaiśca yatitāḥ pāṇḍavāstvayā /
MBh, 5, 180, 33.2 akampayanmahāvegāḥ sarpānalaviṣopamāḥ //
MBh, 5, 185, 8.2 preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam //
MBh, 6, BhaGī 18, 37.1 yattadagre viṣamiva pariṇāme 'mṛtopamam /
MBh, 6, BhaGī 18, 38.2 pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam //
MBh, 6, 50, 26.2 pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 79, 23.2 vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ //
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 6, 103, 15.1 yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ /
MBh, 6, 112, 98.2 śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ //
MBh, 6, 114, 58.1 bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ /
MBh, 7, 2, 23.2 śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān //
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 62, 10.2 arthe niviśamānasya viṣamiśraṃ yathā madhu //
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 68, 40.3 sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ //
MBh, 7, 73, 3.2 sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ /
MBh, 7, 77, 5.1 atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam /
MBh, 7, 87, 49.1 kirātaiśca sameṣyāmi viṣakalpaiḥ prahāribhiḥ /
MBh, 7, 106, 49.2 mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ //
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 127, 18.1 nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata /
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 166, 9.2 samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ //
MBh, 7, 168, 31.1 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam /
MBh, 7, 168, 33.1 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam /
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe /
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 20, 6.1 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā /
MBh, 8, 21, 10.2 bhujagaviṣasamaprabhai raṇe puruṣavaraṃ samavāstṛṇot tadā //
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 27, 38.2 mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi //
MBh, 8, 27, 52.1 yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte /
MBh, 8, 27, 83.1 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam /
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
MBh, 8, 30, 72.1 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca /
MBh, 8, 62, 1.3 mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ /
MBh, 8, 66, 6.1 sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam /
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 58.1 tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam /
MBh, 9, 9, 38.1 lelihānām iva vibho nāgakanyāṃ mahāviṣām /
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 9, 26, 40.2 muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati //
MBh, 9, 30, 66.2 āśīviṣair viṣaiścāpi jale cāpi praveśanaiḥ /
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 55, 20.1 sarpotsargasya śayane viṣadānasya bhojane /
MBh, 9, 60, 42.1 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ /
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā /
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
MBh, 12, 37, 16.2 śleṣmātakastathā viprair abhakṣyaṃ viṣam eva ca //
MBh, 12, 39, 38.3 ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ //
MBh, 12, 52, 7.2 pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ //
MBh, 12, 58, 17.2 alpo 'pi hi dahatyagnir viṣam alpaṃ hinasti ca //
MBh, 12, 59, 42.2 jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ //
MBh, 12, 69, 22.1 rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ /
MBh, 12, 83, 45.1 madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam /
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 159, 30.1 strīratnaṃ duṣkulāccāpi viṣād apyamṛtaṃ pibet /
MBh, 12, 214, 7.1 amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ /
MBh, 12, 222, 20.2 viṣasyevodvijennityaṃ saṃmānasya vicakṣaṇaḥ //
MBh, 12, 246, 6.2 sa tam eva tato hanti viṣaṃ grastam ivāturam //
MBh, 12, 286, 25.1 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ /
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 12, 308, 69.2 alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ //
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 5, 5.1 sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ /
MBh, 13, 14, 123.1 saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ /
MBh, 13, 24, 72.1 keśavikrayikā rājan viṣavikrayikāśca ye /
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 40, 4.3 kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ //
MBh, 13, 94, 17.2 rājan pratigraho rājño madhvāsvādo viṣopamaḥ /
MBh, 13, 101, 16.2 amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ //
MBh, 13, 101, 17.2 mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ //
MBh, 13, 101, 18.1 amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam /
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 144, 29.1 āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam /
MBh, 13, 144, 29.1 āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam /
MBh, 14, 56, 26.2 viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate //
MBh, 14, 68, 9.2 bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam //
MBh, 14, 76, 3.1 aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ /
MBh, 14, 77, 14.1 sa tān āpatataḥ krūrān āśīviṣaviṣopamān /
MBh, 14, 78, 19.2 ardayāmāsa niśitair āśīviṣaviṣopamaiḥ //