Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca / (1.2) Par.?
vāsukeśca vacaḥ śrutvā elāpattro 'bravīd idam / (1.3) Par.?
*prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ / (1.4) Par.?
*heyeti yadi vo buddhistavāpi ca tathā prabho / (1.5) Par.?
*astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā / (1.6) Par.?
*tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ // (1.7) Par.?
na sa yajño na bhavitā na sa rājā tathāvidhaḥ / (2.1) Par.?
janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam // (2.2) Par.?
daivenopahato rājan yo bhaved iha pūruṣaḥ / (3.1) Par.?
sa daivam evāśrayate nānyat tatra parāyaṇam // (3.2) Par.?
tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ / (4.1) Par.?
daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama // (4.2) Par.?
ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā / (5.1) Par.?
mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ // (5.2) Par.?
devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho / (6.1) Par.?
*śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam / (6.2) Par.?
*kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ / (6.3) Par.?
pitāmaham upāgamya duḥkhārtānāṃ mahādyute // (6.4) Par.?
devā ūcuḥ / (7.1) Par.?
kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha / (7.2) Par.?
ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ // (7.3) Par.?
tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha / (8.1) Par.?
etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā // (8.2) Par.?
brahmovāca / (9.1) Par.?
bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ / (9.2) Par.?
prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā // (9.3) Par.?
ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ / (10.1) Par.?
teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ // (10.2) Par.?
yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt / (11.1) Par.?
pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate // (11.2) Par.?
yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ / (12.1) Par.?
jaratkārur iti khyātastejasvī niyatendriyaḥ // (12.2) Par.?
tasya putro jaratkāror utpatsyati mahātapāḥ / (13.1) Par.?
āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā / (13.2) Par.?
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ // (13.3) Par.?
devā ūcuḥ / (14.1) Par.?
sa munipravaro deva jaratkārur mahātapāḥ / (14.2) Par.?
kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān // (14.3) Par.?
brahmovāca / (15.1) Par.?
*vāsuker bhaginī kanyā samutpannā suśobhanā / (15.2) Par.?
*tasmai dāsyati tāṃ kanyāṃ vāsukir bhujagottamaḥ / (15.3) Par.?
*tasyāṃ janayitā putraṃ vedavedāṅgapāragam / (15.4) Par.?
sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ / (15.5) Par.?
apatyaṃ vīryavān devā vīryavajjanayiṣyati / (15.6) Par.?
*vāsukeḥ sarparājasya jaratkāruḥ svasā kila / (15.7) Par.?
*sa tasyāṃ bhavitā putraḥ śāpān nāgāṃśca mokṣyati // (15.8) Par.?
elāpattra uvāca / (16.1) Par.?
evam astviti taṃ devāḥ pitāmaham athābruvan / (16.2) Par.?
uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ // (16.3) Par.?
so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava / (17.1) Par.?
jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya // (17.2) Par.?
bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye / (18.1) Par.?
ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā // (18.2) Par.?
Duration=0.11191010475159 secs.