Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Arthaśāstra
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
Aṣṭasāhasrikā
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 53.0 tad aśiṣyaṃ sañjñāpramāṇatvāt //
Aṣṭādhyāyī, 1, 2, 56.0 pradhānapratyayārthavacanam arthasya anyapramāṇatvāt //
Carakasaṃhitā
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 20, 22.2 deśakālapramāṇajñastasya siddhirasaṃśayam //
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Sū., 28, 7.5 tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate /
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 124.1 āyuṣaḥ pramāṇajñānahetoḥ punarindriyeṣu jātisūtrīye ca lakṣaṇānyupadekṣyante //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 8, 51.1 vṛtte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrametāyuṣaḥ pramāṇajñānahetoḥ /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 5, 57.1 baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet /
Ca, Cik., 5, 139.2 vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit //
Ca, Cik., 1, 4, 33.1 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam /
Mahābhārata
MBh, 1, 25, 19.2 parasparadveṣaratau pramāṇabaladarpitau //
MBh, 1, 109, 15.1 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase /
MBh, 1, 200, 9.38 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca /
MBh, 1, 214, 30.2 haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ //
MBh, 2, 5, 1.9 parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ /
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 17, 7.2 pramāṇabalasampanno hutāhutir ivānalaḥ /
MBh, 2, 47, 22.1 pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam /
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 4, 38, 33.2 pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ //
MBh, 5, 98, 13.2 guṇataścaiva siddhāni pramāṇaguṇavanti ca //
MBh, 6, 6, 2.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ /
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 12, 35, 18.2 vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te //
MBh, 12, 111, 10.2 pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te //
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 335, 58.1 ātmapramāṇaracite apām upari kalpite /
MBh, 13, 85, 55.2 jāmadagnya pramāṇajñā vedaśrutinidarśanāt //
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 147, 24.2 na sa pramāṇatām arho vivādajanano hi saḥ //
MBh, 13, 149, 13.1 yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
NyāSū, 2, 1, 13.0 sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ //
NyāSū, 2, 1, 14.0 tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 2, 1, 17.0 pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //
NyāSū, 2, 1, 18.0 tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ //
NyāSū, 2, 1, 48.0 nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ //
NyāSū, 4, 2, 30.0 pramāṇānupapattyupapattibhyām //
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
Rāmāyaṇa
Rām, Bā, 47, 5.2 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ //
Rām, Bā, 49, 21.1 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ /
Rām, Su, 56, 29.1 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā /
Yogasūtra
YS, 1, 6.1 pramāṇaviparyayavikalpanidrāsmṛtayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 15.1 tat pradeśinyagraparvapramāṇārpaṇamudrikam /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Nidānasthāna, 5, 10.1 bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam /
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 10, 43.2 padavākyapramāṇārthacatureṇa āgamā iva //
BKŚS, 20, 198.2 pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā //
BKŚS, 20, 200.2 pratyakṣasyānumānena pramāṇatvaṃ pramīyate //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 26, 22.2 pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam //
Daśakumāracarita
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
Harivaṃśa
HV, 11, 23.2 prajās tad anuvartante pramāṇācaritaṃ sadā //
Kāmasūtra
KāSū, 1, 1, 13.10 pramāṇakālabhāvebhyo ratāvasthāpanam /
KāSū, 2, 1, 7.1 tatrāpi pramāṇavad eva navaratāni //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 7, 2, 7.0 liṅgapramāṇāntaraṃ bindubhiḥ karkaśaparyantaṃ bahulaiḥ syāt //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //
Kātyāyanasmṛti
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 138.2 sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate //
KātySmṛ, 1, 313.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
KātySmṛ, 1, 417.2 hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet //
Kāvyālaṃkāra
KāvyAl, 6, 55.1 dvayasajdadhnacāviṣṭau pramāṇaviṣayau yathā /
Kūrmapurāṇa
KūPur, 1, 39, 9.2 tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ //
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
Laṅkāvatārasūtra
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
Liṅgapurāṇa
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 92, 159.1 mahāpramāṇaliṅgaṃ ca mayā pūrvaṃ pratiṣṭhitam /
LiPur, 1, 98, 56.1 pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ /
Matsyapurāṇa
MPur, 141, 9.2 sinīvālīpramāṇālpakuhūmātravratodaye //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 3.1 pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī //
Nyāyabindu
NyāBi, 1, 18.0 tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam //
NyāBi, 2, 4.0 pramāṇaphalavyavasthā atra api pratyakṣavat //
Nāradasmṛti
NāSmṛ, 1, 2, 8.1 anyārtham arthahīnaṃ ca pramāṇāgamavarjitam /
NāSmṛ, 1, 2, 11.1 dravyapramāṇahīnaṃ yat phalopāśrayavarjitam /
NāSmṛ, 1, 2, 11.2 pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet //
NāSmṛ, 2, 1, 64.1 pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ /
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
Nāṭyaśāstra
NāṭŚ, 2, 103.1 pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 8, 14.0 tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
Saṃvitsiddhi
SaṃSi, 1, 16.2 svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 35, 12.1 atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 46, 52.2 kālapramāṇasaṃskāramātrāḥ samparikīrtitāḥ //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 4.1 dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 15.2, 1.28 tataḥ paratarāvyaktakalpanāyāṃ pramāṇābhāvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 10, 3, 3.0 saṃśayāt parataḥ pramāṇāntareṇa viśeṣagrahaṇāt /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
Viṣṇupurāṇa
ViPur, 2, 7, 7.2 tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ //
ViPur, 2, 8, 1.3 tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me //
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 5, 9, 22.3 mahātmā rauhiṇeyasya balavīryapramāṇavit //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.1 sa na pramāṇopārohī na viparyayopārohī ca /
YSBhā zu YS, 1, 11.1, 9.1 sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti //
YSBhā zu YS, 1, 32.1, 1.15 na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate /
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
Bhāratamañjarī
BhāMañj, 6, 62.2 vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ //
BhāMañj, 14, 121.1 pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca /
Garuḍapurāṇa
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 69, 24.1 śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
GarPur, 1, 165, 2.2 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ //
Hitopadeśa
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.2 pramāṇetarasāmānyasthiter anyaviyogataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.3 pramāṇāntarasadbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 1.0 tadañjanam ekam anekatve pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 1.0 sarvajñena hi svasya vacasaḥ pramāṇopapannatayā parīkṣaṇaṃ pratijñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
Narmamālā
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
Rasaratnasamuccaya
RRS, 10, 47.1 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
RRS, 12, 56.2 caṇapramāṇavaṭikām bhakṣayeddivasatrayam //
RRS, 12, 148.1 caṇapramāṇavaṭakān rasenārdrasya dāpayet /
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 13, 74.2 vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ //
RRS, 15, 22.2 akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak //
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 8, 136.1 hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.3 pramāṇāntaravādeṣu yuktibhedāvalambiṣu //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 5.0 anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 15.0 anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
Tantrāloka
TĀ, 1, 228.2 tadvikalpakramopāttanirvikalpapramāṇatā //
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 11, 44.1 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 59.2 ataḥ pramāṇatārūpaṃ padamasmadgururjagau //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 17, 115.1 śrīmān vidyāgurustvāha pramāṇastutidarśane /
TĀ, 26, 5.2 pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā //
Ānandakanda
ĀK, 1, 26, 218.2 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //
Āryāsaptaśatī
Āsapt, 2, 561.2 nādarapadam iha gaṇakāḥ pramāṇapuruṣo bhavān ekaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 38.0 evam ityādau svapramāṇāvasthitāv iti anatiriktāv anyūnau ca //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 11.0 evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 5.0 sad iti trividhasamaye pramāṇagamyabhāvarūpam //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
Abhinavacintāmaṇi
ACint, 1, 59.2 mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Haribhaktivilāsa
HBhVil, 5, 406.2 phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 262.1 yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /
RKDh, 1, 2, 1.2 aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //
RKDh, 1, 2, 26.8 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //
RRSBoṬ zu RRS, 10, 56.2, 3.0 tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 17.2 cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /