Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 1, 5, 1, 33.1 udvāsya punar ādadhīta //
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 38.1 punarniṣkṛto ratho dakṣiṇā //
TS, 1, 5, 2, 39.1 punarutsyūtaṃ vāsaḥ //
TS, 1, 5, 2, 40.1 punarutsṛṣṭo 'naḍvān //
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 3, 10.2 punar naḥ pāhi viśvataḥ //
TS, 1, 5, 4, 16.1 punas tvoddīpayāmasīti āha //
TS, 1, 5, 4, 31.1 punar ūrjā saha rayyeti //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 27.1 so 'muṃ lokaṃ gatvā punar imaṃ lokam abhyadhyāyat //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 79.1 na nivartate punaḥ //
TS, 1, 7, 6, 85.1 tenaivainam punar ālabhate //
TS, 1, 8, 4, 4.1 pūrṇā darvi parāpata supūrṇā punar āpata /
TS, 1, 8, 5, 16.2 ā na etu manaḥ punaḥ //
TS, 1, 8, 5, 18.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
TS, 2, 1, 2, 1.5 tāḥ punar ayācata /
TS, 2, 1, 2, 1.6 tā asmai na punar adadāt /
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 6.7 punarutsṛṣṭo bhavati /
TS, 2, 1, 5, 6.8 punarutsṛṣṭa iva hy etasya //
TS, 2, 2, 6, 5.2 etam eva vaiśvānaram punar āgatya nirvapet /
TS, 2, 2, 8, 6.4 sa prajāpatim punar upādhāvat /
TS, 2, 5, 2, 5.3 tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata /
TS, 5, 2, 2, 51.1 punar ūrjā saha rayyeti punar udaiti //
TS, 5, 2, 2, 51.1 punar ūrjā saha rayyeti punar udaiti //
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 2, 2, 60.1 tasmād yathāsthānam paśavaḥ punar etyopatiṣṭhante //
TS, 5, 4, 4, 15.0 triḥ punaḥ paryeti //
TS, 5, 5, 2, 2.0 tābhyaḥ punaḥ saṃbhavituṃ nāśaknot //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 4.0 tenaivaināṃ punaḥ prayuṅkte //
TS, 6, 1, 7, 71.0 svasti somasakhā punar ehi saha rayyety āha //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 2, 3, 20.0 punar atyākramyopasadaṃ juhoti //
TS, 6, 2, 4, 44.0 tasmād oṣadhayaḥ punar ābhavanti //
TS, 6, 3, 1, 1.4 tam āgnīdhrāt punar apājayan /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 2.3 yajñam evāpajitya punas tanvānā yanti /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 4, 4, 39.0 aṃśūn punar apisṛjati //
TS, 6, 5, 1, 32.0 punaḥ puno hy asmān nirgṛhṇāti //
TS, 6, 5, 1, 32.0 punaḥ puno hy asmān nirgṛhṇāti //
TS, 6, 5, 3, 17.0 dviḥ punar ṛtunāha //
TS, 6, 5, 3, 22.0 dviḥ punar ṛtunāha //
TS, 6, 5, 3, 26.0 dviḥ punar ṛtunāha //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /