Occurrences

Muṇḍakopaniṣad
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Muṇḍakopaniṣad
MuṇḍU, 3, 1, 3.2 tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 13.0 tatra ye puṇyakṛtas teṣāṃ prakṛtayaḥ parā jvalantya upalabhyante //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
Avadānaśataka
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
Buddhacarita
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 12, 92.2 puṇyārjitadhanārogyamindriyārthā iveśvaram //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 5, 23.2 sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ //
MBh, 1, 49, 28.3 sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 3, 13, 49.1 rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām /
MBh, 3, 43, 29.2 svayaiva prabhayā tatra dyotante puṇyalabdhayā //
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 82, 46.2 agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt //
MBh, 3, 88, 2.1 sarasvatī puṇyavahā hradinī vanamālinī /
MBh, 3, 93, 9.2 rājarṣiṇā puṇyakṛtā gayenānupamadyute //
MBh, 3, 118, 10.2 ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛd arcanīyām //
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 119, 19.3 na ca me pravaṇā buddhiḥ parapuṇyavināśane //
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 267, 37.1 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt /
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 270, 8.1 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ /
MBh, 12, 290, 92.1 vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam /
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 298, 1.3 janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ //
MBh, 12, 302, 4.2 puṇyapāpena mānuṣyam adharmeṇāpyadhogatim //
MBh, 12, 302, 9.1 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām /
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 12, 309, 42.2 abhidravanti sarvato yatasva puṇyaśīlane //
MBh, 12, 327, 6.1 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 14, 16, 20.1 jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ /
Manusmṛti
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
Rāmāyaṇa
Rām, Ay, 11, 1.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ay, 61, 17.2 gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ //
Rām, Ay, 106, 11.1 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām /
Rām, Ay, 109, 28.2 striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā //
Rām, Ki, 17, 9.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Su, 52, 11.2 bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye //
Rām, Utt, 41, 25.2 apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu //
Rām, Utt, 73, 13.2 abhyavādayata prājñastam ṛṣiṃ puṇyaśīlinam //
Saundarānanda
SaundĀ, 10, 32.2 svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante //
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
Amarakośa
AKośa, 1, 150.2 syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 120.2 rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ //
AHS, Śār., 5, 132.1 maraṇaṃ prāṇināṃ dṛṣṭam āyuḥpuṇyobhayakṣayāt /
Bodhicaryāvatāra
BoCA, 1, 19.2 avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ //
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 5, 75.2 puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet //
BoCA, 6, 60.2 puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu //
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 6, 103.2 mayaivātra kṛto vighnaḥ puṇyahetāv upasthite //
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
BoCA, 7, 64.2 puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
BoCA, 9, 167.2 puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ //
BoCA, 9, 168.2 saṃvṛtyānupalambhena puṇyasambhāramādarāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 184.2 tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau //
Divyāvadāna
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 6, 39.0 atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 42.0 evaṃ na karmaparihāṇir na puṇyaparihāṇiriti //
Divyāv, 6, 89.2 samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 18, 405.1 tatra puṣkiriṇyāṃ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni //
Divyāv, 18, 423.1 yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 204.1 sapraśrayaṃ tābhyāṃ saṃbhāṣitā ca puṇyabhājanamātmānamamanyata //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kūrmapurāṇa
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 109.1 na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 44, 16.2 sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām //
KūPur, 1, 45, 21.1 nānāhārāśca jīvanti puṇyapāpanimittataḥ /
Liṅgapurāṇa
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 86, 18.1 nārakī pāpakṛtsvargī puṇyakṛt puṇyagauravāt /
LiPur, 1, 86, 103.2 jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ //
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
Matsyapurāṇa
MPur, 36, 2.1 devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 39, 19.1 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 10.0 stavite cāvasānādimattvayoḥ puṇyapāpakṣayavṛddhyorabhāvaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 2, 3, 23.2 kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt //
ViPur, 2, 8, 96.1 brahmahatyāśvamedhābhyāṃ pāpapuṇyakṛto vidhiḥ /
ViPur, 2, 8, 99.2 sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye //
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
ViPur, 6, 8, 30.2 mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt //
Viṣṇusmṛti
ViSmṛ, 54, 17.1 prāṇibhūpuṇyasomavikrayī taptakṛcchram //
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 104.2 sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama //
Śikṣāsamuccaya
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 1, 17.2 anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 4, 12, 13.2 bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam //
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 10, 24.1 svapuṇyopacite śubhre vimāna upagīyate /
Bhāratamañjarī
BhāMañj, 1, 369.2 bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ //
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 1, 1183.1 tato nṛpatipuṇyotthairadṛṣṭapuruṣairbalāt /
BhāMañj, 7, 135.1 aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ /
BhāMañj, 13, 328.2 caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 995.1 vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ /
BhāMañj, 13, 1688.2 prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ //
Devīkālottarāgama
DevīĀgama, 1, 84.1 stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
Garuḍapurāṇa
GarPur, 1, 127, 2.2 bhīmadvādaśī vikhyātā prāṇināṃ puṇyavardhinī //
Hitopadeśa
Hitop, 1, 86.2 tiraścām api viśvāso dṛṣṭaḥ puṇyaikakarmaṇām /
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Kathāsaritsāgara
KSS, 5, 3, 157.1 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 69.2 puṇyahīnā na vindanti sāraṅgāś ca yathā jalam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Rasahṛdayatantra
RHT, 1, 21.2 keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ //
Rasaratnasamuccaya
RRS, 1, 49.2 keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ //
Skandapurāṇa
SkPur, 12, 25.2 yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati /
Tantrāloka
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
Vātūlanāthasūtras
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 5.0 vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ //
Śukasaptati
Śusa, 6, 3.4 tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 1.3 koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam //
GokPurS, 12, 67.2 tulāsaṃsthe dinakare kārtike māsi puṇyade //
Gorakṣaśataka
GorŚ, 1, 24.1 dvādaśāre mahācakre puṇyapāpavivarjite /
Haribhaktivilāsa
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
Haṃsadūta
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 31.2 puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā /
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
Rasārṇavakalpa
RAK, 1, 75.2 pūrvajanmakṛtapuṇyapāvanaiḥ hemanāśaguṭikā payonidhiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 17.2 tatra devaśilā ramyā mahāpuṇyavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 131.2 puṇyahīnā na paśyanti gaṅgādharamivātmajam //
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /