Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 11, 18.1 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate /
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 20, 2.1 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi /
Rām, Bā, 23, 16.1 etau janapadau sphītau pūrvam āstāṃ narottama /
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 28, 12.1 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ /
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 37, 2.1 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ /
Rām, Bā, 44, 14.1 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ /
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 64, 9.1 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam /
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Bā, 67, 7.1 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā /
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Bā, 75, 13.1 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 16, 2.1 sa pituś caraṇau pūrvam abhivādya vinītavat /
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 34, 4.1 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ /
Rām, Ay, 46, 63.2 āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ //
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 58, 20.2 jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam //
Rām, Ay, 65, 24.1 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane /
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 72, 4.1 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 94, 34.1 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ /
Rām, Ay, 95, 6.2 ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau //
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 110, 40.2 samavāye narendrāṇāṃ pūrvam āmantrya pārthivān //
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 17, 1.2 svacchayā ślakṣṇayā vācā smitapūrvam athābravīt //
Rām, Ār, 21, 7.1 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ /
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 40, 5.2 idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ //
Rām, Ār, 41, 37.2 vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ //
Rām, Ār, 44, 32.1 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca /
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 48, 22.2 śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ki, 11, 4.1 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 15, 14.1 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ /
Rām, Ki, 20, 14.2 aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat //
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 29, 38.1 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām /
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 34, 6.1 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam /
Rām, Ki, 45, 13.1 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ /
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 15.2 pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Su, 31, 20.2 manasā pūrvam āsādya vācā pratigṛhītavān //
Rām, Su, 53, 17.2 pūrvam apyupalabdhāni sākṣāt punar acintayat //
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Su, 62, 7.2 maurkhyāt pūrvaṃ kṛto doṣastad bhavān kṣantum arhati //
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 65, 3.1 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā /
Rām, Yu, 4, 68.2 ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā //
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 11, 58.1 rājyaṃ prārthayamānaśca buddhipūrvam ihāgataḥ /
Rām, Yu, 13, 16.2 satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha //
Rām, Yu, 15, 3.1 sāgaraḥ samatikramya pūrvam āmantrya vīryavān /
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 17, 7.2 ke pūrvam abhivartante mahotsāhāḥ samantataḥ //
Rām, Yu, 28, 10.1 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati /
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 48, 64.1 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī /
Rām, Yu, 51, 5.2 pūrvaṃ cottarakāryāṇi na sa veda nayānayau //
Rām, Yu, 52, 12.1 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ /
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 97, 5.2 dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ //
Rām, Yu, 105, 6.1 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ /
Rām, Yu, 112, 3.2 pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat //
Rām, Yu, 112, 7.1 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya /
Rām, Yu, 114, 29.1 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata /
Rām, Yu, 115, 16.1 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ /
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 17, 31.1 eṣā vedavatī nāma pūrvam āsīt kṛte yuge /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 22, 35.2 kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ //
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Rām, Utt, 32, 57.2 samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 46, 1.2 āruroha samāyuktāṃ pūrvam āropya maithilīm //
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ /
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 55, 13.1 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā /
Rām, Utt, 55, 17.2 apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ //
Rām, Utt, 57, 8.2 pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ //
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Rām, Utt, 59, 9.2 sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 64, 4.1 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam /
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 65, 16.1 tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam /
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 77, 15.1 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān /
Rām, Utt, 79, 5.2 tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 85, 1.2 yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām //
Rām, Utt, 85, 11.1 pravṛttam āditaḥ pūrvaṃ sargānnāradadarśanāt /
Rām, Utt, 88, 8.2 mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā //
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //