Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 14.1 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ /
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ay, 16, 3.1 rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
Rām, Ay, 16, 53.2 śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam //
Rām, Ay, 16, 56.1 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
Rām, Ay, 20, 36.1 vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ /
Rām, Ay, 21, 1.2 kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt //
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 27, 22.2 cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ //
Rām, Ay, 29, 18.1 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ /
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 32, 1.2 sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ //
Rām, Ay, 34, 8.1 evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
Rām, Ay, 35, 18.2 bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ //
Rām, Ay, 35, 23.3 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam //
Rām, Ay, 36, 13.1 bāṣpaparyākulamukho rājamārgagato janaḥ /
Rām, Ay, 40, 12.1 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha /
Rām, Ay, 42, 2.2 aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ //
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 46, 14.1 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim /
Rām, Ay, 46, 78.2 adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī //
Rām, Ay, 51, 9.1 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ /
Rām, Ay, 51, 28.2 dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī //
Rām, Ay, 52, 10.2 uvāca vācā rājānaṃ sabāṣpaparirabdhayā //
Rām, Ay, 52, 25.2 mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā //
Rām, Ay, 53, 14.2 bāṣpopahatayā rājā taṃ sūtam idam abravīt //
Rām, Ay, 54, 4.1 bāṣpavegopahatayā sa vācā sajjamānayā /
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 60, 2.1 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā /
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Rām, Ay, 68, 16.2 ruroda putraśokena bāṣpaparyākulekṣaṇā //
Rām, Ay, 70, 14.2 bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ //
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 76, 9.1 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā /
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ay, 93, 29.1 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā /
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 96, 3.1 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā /
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ār, 2, 20.1 iti bruvati kākutsthe bāṣpaśokapariplute /
Rām, Ār, 15, 16.1 bāṣpacchannānyaraṇyāni yavagodhūmavanti ca /
Rām, Ār, 15, 22.1 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ /
Rām, Ār, 18, 10.2 tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt //
Rām, Ār, 21, 4.1 bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām /
Rām, Ār, 29, 10.2 bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ //
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 43, 32.2 pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā //
Rām, Ār, 44, 11.2 āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām //
Rām, Ār, 49, 10.1 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām /
Rām, Ār, 59, 27.2 hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 6, 15.1 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ /
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Ki, 7, 8.1 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi /
Rām, Ki, 8, 28.1 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ /
Rām, Ki, 8, 28.2 bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum //
Rām, Ki, 8, 29.1 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam /
Rām, Ki, 8, 30.1 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe /
Rām, Ki, 18, 45.1 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ /
Rām, Ki, 22, 8.2 bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam //
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 26, 8.1 tatsamutthena śokena bāṣpopahatacetasam /
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 27, 14.1 kvacid bāṣpābhisaṃruddhān varṣāgamasamutsukān /
Rām, Ki, 57, 1.2 sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ //
Rām, Su, 13, 34.2 bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā /
Rām, Su, 14, 2.1 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ /
Rām, Su, 22, 12.2 sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat //
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 36, 11.2 uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram //
Rām, Su, 36, 21.1 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī /
Rām, Su, 37, 6.2 bāṣpagadgadayā vācā maithilī vākyam abravīt //
Rām, Su, 38, 20.3 aśrupūrṇamukhī dīnā bāṣpagadgadayā girā //
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Su, 65, 32.3 aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī //
Rām, Yu, 25, 12.2 uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam //
Rām, Yu, 36, 6.2 yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ //
Rām, Yu, 36, 25.2 sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam //
Rām, Yu, 36, 26.1 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām /
Rām, Yu, 37, 21.1 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau /
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 71, 3.2 vānarāṃścaiva dadṛśe bāṣpaparyākulekṣaṇān //
Rām, Yu, 71, 6.2 uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ //
Rām, Yu, 77, 14.1 hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyate /
Rām, Yu, 88, 37.1 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ /
Rām, Yu, 89, 5.2 sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā /
Rām, Yu, 89, 26.2 sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ //
Rām, Yu, 97, 24.2 hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ //
Rām, Yu, 98, 5.1 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ /
Rām, Yu, 98, 10.2 snāpayantī mukhaṃ bāṣpaistuṣārair iva paṅkajam //
Rām, Yu, 98, 26.2 kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ //
Rām, Yu, 102, 3.1 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā /
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 104, 4.1 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam /
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Yu, 115, 46.2 mumucur vānarā bāṣpaṃ rākṣasaśca vibhīṣaṇaḥ //
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Rām, Utt, 24, 20.1 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt /
Rām, Utt, 25, 16.2 striyo 'vatārayāmāsa sarvāstā bāṣpaviklavāḥ //
Rām, Utt, 39, 24.1 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ /
Rām, Utt, 43, 15.1 bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ /
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Rām, Utt, 46, 3.2 uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ //
Rām, Utt, 46, 10.2 avāṅmukho bāṣpagalo vākyam etad uvāca ha //
Rām, Utt, 47, 2.1 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā /
Rām, Utt, 87, 9.2 kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam //
Rām, Utt, 96, 14.1 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ /