Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau / (1.1) Par.?
śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani // (1.2) Par.?
tato visphārayāmāsa mahad dhanur avasthitaḥ / (2.1) Par.?
utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān // (2.2) Par.?
te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ / (3.1) Par.?
rākṣasān dārayāmāsur vajrā iva mahāgirīn // (3.2) Par.?
vibhīṣaṇasyānucarāste 'pi śūlāsipaṭṭasaiḥ / (4.1) Par.?
cichiduḥ samare vīrān rākṣasān rākṣasottamāḥ // (4.2) Par.?
rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ / (5.1) Par.?
babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ // (5.2) Par.?
tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān / (6.1) Par.?
uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ // (6.2) Par.?
eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ / (7.1) Par.?
etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ // (7.2) Par.?
asmin vinihate pāpe rākṣase raṇamūrdhani / (8.1) Par.?
rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam // (8.2) Par.?
prahasto nihato vīro nikumbhaśca mahābalaḥ / (9.1) Par.?
kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ // (9.2) Par.?
akampanaḥ supārśvaśca cakramālī ca rākṣasaḥ / (10.1) Par.?
kampanaḥ sattvavantaśca devāntakanarāntakau // (10.2) Par.?
etānnihatyātibalān bahūn rākṣasasattamān / (11.1) Par.?
bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu // (11.2) Par.?
etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ / (12.1) Par.?
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ // (12.2) Par.?
ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama / (13.1) Par.?
ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam // (13.2) Par.?
hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyate / (14.1) Par.?
tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati / (14.2) Par.?
vānarā ghnantuṃ sambhūya bhṛtyān asya samīpagān // (14.3) Par.?
iti tenātiyaśasā rākṣasenābhicoditāḥ / (15.1) Par.?
vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ // (15.2) Par.?
tataste kapiśārdūlāḥ kṣveḍantaśca muhur muhuḥ / (16.1) Par.?
mumucur vividhānnādānmeghān dṛṣṭveva barhiṇaḥ // (16.2) Par.?
jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ / (17.1) Par.?
aśmabhistāḍayāmāsa nakhair dantaiśca rākṣasān // (17.2) Par.?
nighnantam ṛkṣādhipatiṃ rākṣasāste mahābalāḥ / (18.1) Par.?
parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ // (18.2) Par.?
śaraiḥ paraśubhistīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ / (19.1) Par.?
jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm // (19.2) Par.?
sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām / (20.1) Par.?
devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ // (20.2) Par.?
hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt / (21.1) Par.?
rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ // (21.2) Par.?
sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi / (22.1) Par.?
lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata // (22.2) Par.?
tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau / (23.1) Par.?
śaraughān abhivarṣantau jaghnatustau parasparam // (23.2) Par.?
abhīkṣṇam antardadhatuḥ śarajālair mahābalau / (24.1) Par.?
candrādityāvivoṣṇānte yathā meghaistarasvinau // (24.2) Par.?
na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ / (25.1) Par.?
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ // (25.2) Par.?
na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam / (26.1) Par.?
adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt // (26.2) Par.?
cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ / (27.1) Par.?
antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire / (27.2) Par.?
tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat // (27.3) Par.?
na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ / (28.1) Par.?
svastyastu lokebhya iti jajalpuśca maharṣayaḥ / (28.2) Par.?
saṃpetuścātra samprāptā gandharvāḥ saha cāraṇaiḥ // (28.3) Par.?
atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān / (29.1) Par.?
śaraiścaturbhiḥ saumitrir vivyādha caturo hayān // (29.2) Par.?
tato 'pareṇa bhallena sūtasya vicariṣyataḥ / (30.1) Par.?
lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat // (30.2) Par.?
nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ / (31.1) Par.?
prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha // (31.2) Par.?
viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ / (32.1) Par.?
tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan // (32.2) Par.?
tataḥ pramāthī śarabho rabhaso gandhamādanaḥ / (33.1) Par.?
amṛṣyamāṇāścatvāraścakrur vegaṃ harīśvarāḥ // (33.2) Par.?
te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ / (34.1) Par.?
caturṣu sumahāvīryā nipetur bhīmavikramāḥ // (34.2) Par.?
teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ / (35.1) Par.?
mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata // (35.2) Par.?
te nihatya hayāṃstasya pramathya ca mahāratham / (36.1) Par.?
punar utpatya vegena tasthur lakṣmaṇapārśvataḥ // (36.2) Par.?
sa hatāśvād avaplutya rathānmathitasāratheḥ / (37.1) Par.?
śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ // (37.2) Par.?
tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ / (38.1) Par.?
sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat // (38.2) Par.?
Duration=0.21244692802429 secs.