Occurrences

Gopathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Laṅkāvatārasūtra
Pañcārthabhāṣya
Śikṣāsamuccaya
Tantrasāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
AvŚat, 1, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 1, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 2, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 11.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 3, 11.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 4, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 6, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 10.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 7, 10.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 7.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 8, 7.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 9.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 9, 9.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 10, 8.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ bhagavān bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 7.5 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 15, 5.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 17, 8.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 17, 8.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 19, 6.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 20, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 20, 4.12 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 12.6 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 21, 4.2 tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ /
AvŚat, 21, 4.3 tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 22, 4.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 22, 4.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
AvŚat, 23, 3.1 paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti /
AvŚat, 23, 6.11 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante /
AvŚat, 23, 6.12 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante /
Aṣṭasāhasrikā
ASāh, 1, 5.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta /
ASāh, 1, 22.11 bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 2, 4.18 na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgāṅgeṣu sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 3, 12.6 tebhyo 'pyalpebhyo 'lpatarakāste ye pratyekabodhiṃ sākṣātkurvanti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
ASāh, 7, 13.6 prajñāpāramitāyāṃ ca pratibādhitāyāṃ buddhānāṃ bhagavatāṃ buddhabodhiḥ pratibādhitā bhavati /
ASāh, 7, 13.7 buddhabodhau pratibādhitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratibādhitā bhavati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
Buddhacarita
BCar, 2, 56.2 ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim āpan na yāvat //
BCar, 12, 112.2 bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ //
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
BCar, 12, 119.2 kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 13.2 sarve ty abhinandante spṛśeya siddhivrato bodhim //
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 4, 4.85 bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 4, 26.1 bodhiryathā mi prāptā dharmaṃ ca pravarṣayedamṛtagāmim /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 7, 39.2 bhagavānāha yā gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti //
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Rāmāyaṇa
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Saundarānanda
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
Bodhicaryāvatāra
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 1, 10.2 rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam //
BoCA, 1, 11.2 gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam //
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 15.1 tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ /
BoCA, 1, 15.2 bodhipraṇidhicittaṃ ca bodhiprasthānameva ca //
BoCA, 1, 15.2 bodhipraṇidhicittaṃ ca bodhiprasthānameva ca //
BoCA, 1, 17.1 bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat /
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 22.1 yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ /
BoCA, 3, 23.1 tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
BoCA, 3, 24.1 evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
BoCA, 3, 27.2 tathā kathaṃcidapyetad bodhicittaṃ mamoditam //
BoCA, 4, 1.1 evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 4, 11.1 evamāpattibalato bodhicittabalena ca /
BoCA, 5, 98.2 śeṣāpattiśamastena bodhicittajināśrayāt //
BoCA, 6, 80.1 bodhicittaṃ samutpādya sarvasattvasukhecchayā /
BoCA, 6, 83.1 sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati /
BoCA, 6, 83.2 bodhicittaṃ kutastasya yo 'nyasampadi kupyati //
BoCA, 6, 107.2 bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama //
BoCA, 7, 1.1 evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā /
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
BoCA, 7, 18.2 yair utsāhavaśāt prāptā durāpā bodhiruttamā //
BoCA, 7, 19.2 sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham //
BoCA, 7, 21.2 kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati //
BoCA, 7, 29.2 bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ //
BoCA, 7, 30.2 bodhicittarathaṃ prāpya sarvakhedaśramāpaham //
BoCA, 8, 83.2 caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām //
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
BoCA, 9, 14.1 buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā /
BoCA, 9, 38.1 bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ /
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 10, 1.1 bodhicaryāvatāraṃ me yadvicintayataḥ śubham /
BoCA, 10, 1.2 tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ //
BoCA, 10, 32.1 bodhicittāvirahitā bodhicaryāparāyaṇāḥ /
BoCA, 10, 32.1 bodhicittāvirahitā bodhicaryāparāyaṇāḥ /
Divyāvadāna
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 4, 31.0 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante //
Divyāv, 4, 32.0 pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 4, 49.0 tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 5, 39.0 etarhi anenaikagāthayā stutaḥ mayāpi cāyaṃ pratyekabodhau vyākṛta iti //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 11, 56.1 śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante //
Divyāv, 11, 57.1 pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 12, 411.1 kaiścicchrāvakamahābodhau bījānyavaropitāni //
Divyāv, 12, 412.1 kaiścit pratyekāyāṃ bodhau bījānyavaropitāni //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 17, 132.1 kaiścicchrāvakabodhau cittamutpāditam //
Divyāv, 17, 133.1 kaiścit pratyekāyāṃ bodhau cittamutpāditam //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 494.2 praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim //
Divyāv, 17, 495.1 tasyaiva karmaṇo vipākato me prāptā hi me bodhiḥ śivā anuttarā /
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Laṅkāvatārasūtra
LAS, 2, 26.1 bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ /
LAS, 2, 65.1 nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Śikṣāsamuccaya
ŚiSam, 1, 14.2 śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā //
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
ŚiSam, 1, 48.3 bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ /
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 51.2 pṛthagjanasyāpi bodhicittam utpadyate /
ŚiSam, 1, 52.2 sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate /
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
ŚiSam, 1, 58.18 yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate /
Tantrasāra
TantraS, Viṃśam āhnikam, 18.0 bodhyaikātmyena visarjanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 144.3 te codārāyāṃ buddhabodhau samādāpitāḥ /
SDhPS, 5, 154.1 tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
SDhPS, 5, 169.2 taṃ bhagavān bodhau samādāpayati //
SDhPS, 5, 170.1 sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati //
SDhPS, 5, 181.2 saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ //
SDhPS, 5, 191.2 anuttarāṃ buddhabodhiṃ deśayatyagrayānike //
SDhPS, 5, 192.2 saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi //
SDhPS, 5, 207.1 bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ /
SDhPS, 6, 33.1 tatra ca brahmacaryaṃ cariṣyati bodhiṃ ca samudānayiṣyati //
SDhPS, 7, 26.0 sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt //
SDhPS, 11, 177.1 aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 211.2 yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 11, 222.1 paścād bodhimabhisaṃbuddhaḥ //
SDhPS, 16, 87.2 bodhimaṇḍasamprasthito 'yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 93.2 gṛhāṇa vā khāriśataṃ durbhikṣāṃ bodhimuttara //