Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 5.5 tapasas tanūr asi prajāpater varṇaḥ /
MS, 1, 2, 15, 2.2 agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
MS, 1, 3, 35, 1.2 prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi /
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 1, 4, 10, 19.0 manasā vai prajāpatir yajñam atanuta //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 15.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 23.0 eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
MS, 1, 4, 11, 26.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 14, 6.0 sa prajāpatir etān jayān apaśyat //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 14, 24.1 prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe /
MS, 1, 4, 15, 2.0 prajāpatir vai bhagaḥ //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 5, 11, 6.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 6, 3, 1.0 prajāpatir vā idam agra āsīt //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 3, 42.0 prajāpater vā eṣa stano yad valmīkaḥ //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 54.0 tāṃ prajāpatiḥ śarkarābhir adṛṃhat //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 4, 14.0 prajāpater vai cakṣur aśvayat //
MS, 1, 6, 5, 14.0 prajāpater vā etau stanau //
MS, 1, 6, 5, 23.0 trir vā idaṃ prajāpatiḥ satyaṃ vyāharat //
MS, 1, 6, 5, 51.0 tasya prajāpatir āgneyapāvamānībhir ulbam apālumpat //
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 6, 17.0 atha prajāpatiḥ prajā asṛjata //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 1.0 eṣa vai prajāpatī rūpeṇa yat pūrṇā sruk //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 7, 28.0 sa prajāpatir vāravantīyam asṛjata //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 7, 37.0 taṃ prajāpatir vāravantīyaṃ gāyamāno varaṇaṃ bibhrat pratyait //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 9, 24.0 prajāpater vā etañ śiro yat kṛttikāḥ //
MS, 1, 6, 9, 61.0 prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 12, 52.0 eko vai prajāpatiḥ //
MS, 1, 6, 12, 53.0 prajāpatim evāpnoti //
MS, 1, 6, 12, 75.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 1, 7, 2, 34.0 prajāpatiḥ prajākāmā ādhatta //
MS, 1, 8, 1, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 39.0 prajāpatir hy etad agre jyeṣṭha udamṛṣṭa //
MS, 1, 8, 2, 35.0 tāṃ vai prajāpatir anvaicchat //
MS, 1, 8, 4, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 4, 52.0 te devāḥ prajāpatim evopādhāvan //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 61.0 eko hi prajāpatiḥ //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 58.0 manasā vā imāṃ prajāpatiḥ paryagṛhṇāt //
MS, 1, 9, 3, 1.0 prajāpatir vā eka āsīt //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 5, 35.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 61.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 77.0 prajāpatir vai daśahotā //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 6.0 prajāpatir vai daśahotā //
MS, 1, 9, 6, 7.0 jyāyān vai prajāpatir homāt //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 5, 14.0 yajñaḥ prajāpatiḥ //
MS, 1, 10, 5, 37.0 madhyataḥ prajāpatināsṛjyanta //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 7.0 prajāpatiḥ prajā asṛjata //
MS, 1, 10, 7, 2.0 tāḥ prajāpatir dyāvāpṛthivīyena paryagṛhṇāt //
MS, 1, 10, 7, 5.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 8, 19.0 saṃvatsaraḥ prajāpatiḥ //
MS, 1, 10, 8, 20.0 tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 3.0 ati vai tāḥ prajāpatim acaran //
MS, 1, 10, 10, 6.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 35.0 prajāpatir vai kaḥ //
MS, 1, 10, 10, 36.0 prajāpatir vai tāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 12, 14.0 prajāpatir vā annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 13, 1.0 prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
MS, 1, 10, 19, 13.0 prajāpatis tv evaināṃs tatā unnetum arhati //
MS, 1, 10, 19, 14.0 yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati //
MS, 1, 11, 3, 42.0 prajāpateḥ prajā abhūma //
MS, 1, 11, 4, 35.0 prajāpataye tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 37.0 prajāpataye tvā //
MS, 1, 11, 4, 38.1 ayā viṣṭhā prajāpataye tvā //
MS, 1, 11, 5, 16.0 atha vā etaṃ prajāpatir āharat //
MS, 1, 11, 5, 19.0 atha vā etena prajāpatir ayajata //
MS, 1, 11, 6, 33.0 prajāpatir vai saptadaśaḥ //
MS, 1, 11, 6, 34.0 prajāpatim evāpnoti //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 9, 25.0 prajāpatim eva tenāpnoti //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 1, 11, 10, 2.0 prajāpatiḥ saptadaśaḥ //
MS, 1, 11, 10, 19.0 prajāpatiḥ saptadaśaḥ //
MS, 1, 11, 10, 42.0 prajāpatiḥ saptadaśaḥ //
MS, 1, 11, 10, 59.0 prajāpatiḥ saptadaśaḥ //
MS, 2, 1, 1, 8.0 prajāpater vā indrāgnī prajām apāgūhatām //
MS, 2, 1, 8, 29.0 prajāpatir vai trayodaśam //
MS, 2, 1, 8, 30.0 prajāpatim evāpnoti //
MS, 2, 2, 2, 14.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 2, 2, 15.0 tān vā etayā prajāpatir ayājayat //
MS, 2, 2, 4, 2.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 14.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 40.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 2, 7, 23.0 sa vai prajāpatim evopādhāvat //
MS, 2, 2, 7, 24.0 taṃ prajāpatir abravīt //
MS, 2, 2, 7, 29.0 tasmai vai prajāpatiḥ prāyaścittim aicchat //
MS, 2, 2, 8, 1.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
MS, 2, 3, 3, 24.0 prajāpatir asā ādityaḥ //
MS, 2, 3, 4, 11.1 prajāpateḥ prāṇo 'si //
MS, 2, 3, 4, 41.1 prajāpateḥ parameṣṭhinaḥ prāṇo 'si //
MS, 2, 3, 6, 20.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 3, 7, 48.0 prajāpatiḥ paṅktiḥ //
MS, 2, 3, 7, 49.0 vāci vā etat prajāpatim apyasrāṭ //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 2, 44.0 eṣā vai prajāpater vīryavatī tanūḥ //
MS, 2, 4, 2, 45.0 vīryaṃ prajāpatiḥ //
MS, 2, 4, 8, 3.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 4, 8, 4.0 tān vā etayā prajāpatir ayājayat kārīryā //
MS, 2, 5, 1, 29.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 5, 1, 32.0 yonir vai prajāpatiḥ //
MS, 2, 5, 1, 44.0 yāḥ prajāpateḥ sāmidhenīs tāḥ sāmidhenīḥ //
MS, 2, 5, 1, 45.0 yāḥ prajāpater āpriyas tā āpriyaḥ //
MS, 2, 5, 3, 49.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 5, 3, 50.0 sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 5, 48.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 5, 6, 1.0 prajāpatiḥ prajā asṛjata //
MS, 2, 5, 10, 3.0 sa prajāpatir etān daśa ṛṣabhān apaśyat //
MS, 2, 5, 11, 50.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 7, 1.5 prajāpataye manave svāhā /
MS, 2, 7, 11, 10.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //
MS, 2, 7, 19, 10.0 prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 20.0 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 30.0 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 40.0 prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 50.0 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 8, 2, 16.0 prajāpatiś chandaḥ //
MS, 2, 8, 6, 52.0 prajāpatiḥ parameṣṭhy adhipatir āsīt //
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 12, 2, 17.0 prajāpatiḥ parameṣṭhī mano gandharvaḥ //
MS, 2, 13, 14, 22.0 prajāpatir devatā //
MS, 2, 13, 20, 4.0 prajāpateḥ somasya dhātuḥ //
MS, 2, 13, 20, 11.0 prajāpatir devatā //
MS, 2, 13, 20, 66.0 prajāpateḥ somasya dhātuḥ //
MS, 2, 13, 23, 7.1 ā naḥ prajāṃ janayatu prajāpatir dhātā dadhātu sumanasyamānaḥ /
MS, 3, 1, 8, 1.0 prajāpatir vā amanyata //
MS, 3, 1, 8, 24.0 etā vā etām agre devatāḥ prajāpataye 'pacan //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 7, 4, 2.40 yajamāno vai prajāpatiḥ /
MS, 3, 9, 6, 2.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 3, 9, 6, 5.0 yajño vai prajāpatiḥ //
MS, 3, 11, 6, 7.1 dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ /
MS, 3, 11, 6, 7.2 aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 11, 6, 10.2 payaḥ somaṃ prajāpatiḥ /
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 4, 4, 1, 29.0 prajāpatiḥ saptadaśaḥ //
MS, 4, 4, 1, 30.0 prajāpatim evāpnoti //