Occurrences

Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 11, 17.6 evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 118.0 puṃsi sañjñāyāṃ ghaḥ prāyeṇa //
Carakasaṃhitā
Ca, Sū., 22, 21.2 pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Cik., 3, 49.1 prāyeṇānilayo duḥkhaḥ kāleṣvanyeṣu vaikṛtaḥ /
Ca, Cik., 3, 327.1 bahudoṣasya balavān prāyeṇābhinavo jvaraḥ /
Ca, Cik., 4, 29.1 prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām /
Lalitavistara
LalVis, 12, 28.2 prāyeṇa ca mātṛgrāmo 'saṃvidyamānaguṇo 'pi guṇānāmātmani prajānīte /
Mahābhārata
MBh, 2, 14, 8.1 atandritastu prāyeṇa durbalo balinaṃ ripum /
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 8, 29, 24.2 upasargād bahudhā sūdateś ca prāyeṇa sarvaṃ tvayi tac ca mahyam //
MBh, 8, 67, 1.3 prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat //
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 284, 2.1 prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate /
Manusmṛti
ManuS, 7, 123.2 bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ //
Rāmāyaṇa
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Rām, Ay, 4, 19.1 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave /
Rām, Ār, 15, 23.2 śaityād agāgrastham api prāyeṇa rasavaj jalam //
Rām, Yu, 38, 32.1 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām /
Saundarānanda
SaundĀ, 2, 11.1 prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ /
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 6.1 srotovibandhāt prāyeṇa tataḥ svedo na jāyate /
AHS, Nidānasthāna, 13, 62.1 prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk /
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 16, 2.1 prāyeṇa sukumārāṇām acaṅkramaṇaśīlinām /
AHS, Cikitsitasthāna, 1, 77.2 sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ //
AHS, Cikitsitasthāna, 1, 96.2 prāyeṇa tasmān na hitā jīrṇe vātottare jvare //
AHS, Cikitsitasthāna, 5, 72.2 prāyeṇopahatāgnitvāt sapiccham atisāryate //
AHS, Cikitsitasthāna, 6, 60.1 tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate /
AHS, Cikitsitasthāna, 7, 2.1 pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ /
AHS, Cikitsitasthāna, 8, 122.1 vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte /
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 61.2 karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate //
BKŚS, 20, 341.1 kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api /
Kirātārjunīya
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 28.2 prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ //
KumSaṃ, 6, 32.2 prāyeṇaivaṃvidhe kārye puraṃdhrīṇāṃ pragalbhatā //
KumSaṃ, 6, 85.2 prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ //
Kāmasūtra
KāSū, 2, 6, 7.1 utphullakaṃ vijṛmbhitakam indrāṇikaṃ ceti tritayaṃ mṛgyāḥ prāyeṇa //
KāSū, 2, 6, 21.1 tadāndhrīṣu prāyeṇa /
KāSū, 3, 4, 46.1 prāyeṇa dhanināṃ dārā bahavo niravagrahāḥ /
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 5, 1, 14.1 puruṣāstvamī prāyeṇa siddhāḥ /
KāSū, 5, 2, 8.2 prāyeṇa tatra sūkṣmā abhiyogāḥ /
KāSū, 5, 4, 11.1 sā prāyeṇa saṃstutasaṃbhāṣaṇayoḥ /
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
KāSū, 5, 5, 15.3 ete rājaputreṣu prāyeṇa //
KāSū, 5, 6, 6.1 yoṣaveṣāṃśca nāgarakān prāyeṇa antaḥpurikāḥ paricārikābhiḥ saha praveśayanti /
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
Kāvyālaṃkāra
KāvyAl, 6, 57.1 iniḥ prayuktaḥ prāyeṇa tathā ṭhaṃśca manīṣibhiḥ /
Meghadūta
Megh, Uttarameghaḥ, 27.2 sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Nāṭyaśāstra
NāṭŚ, 4, 57.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 171.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
Suśrutasaṃhitā
Su, Sū., 10, 8.1 tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti /
Su, Sū., 16, 10.4 tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 18, 17.2 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 45, 23.1 prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Śār., 5, 27.3 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su, Śār., 6, 42.2 prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante //
Su, Śār., 6, 43.2 prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Ka., 2, 11.1 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet /
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 39, 58.2 mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu //
Su, Utt., 40, 112.1 prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Tantrākhyāyikā
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
Viṣṇupurāṇa
ViPur, 4, 5, 34.1 prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti //
Śatakatraya
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 24.1 prāyeṇaitadbhagavata īśvarasya viceṣṭitam /
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 2, 1, 7.1 prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ /
BhāgPur, 4, 6, 4.2 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām //
BhāgPur, 4, 6, 46.2 bhūtāni cātmany apṛthagdidṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum //
BhāgPur, 4, 13, 43.1 prāyeṇābhyarcito devo ye 'prajā gṛhamedhinaḥ /
BhāgPur, 4, 19, 25.2 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu //
BhāgPur, 4, 21, 30.2 vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā //
BhāgPur, 11, 7, 19.2 prāyeṇa manujā loke lokatattvavicakṣaṇāḥ /
BhāgPur, 11, 11, 47.1 prāyeṇa bhaktiyogena satsaṅgena vinoddhava /
BhāgPur, 11, 13, 8.2 vidanti martyāḥ prāyeṇa viṣayān padam āpadām /
Garuḍapurāṇa
GarPur, 1, 163, 19.1 prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
Hitopadeśa
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Kathāsaritsāgara
KSS, 3, 4, 387.2 kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ //
KSS, 4, 3, 30.2 prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate //
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 5, 1, 230.1 ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā /
Rasamañjarī
RMañj, 6, 16.2 pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //
Rasaratnasamuccaya
RRS, 11, 58.2 vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ //
Rasendracintāmaṇi
RCint, 3, 146.0 puṭaḥ prāyeṇa cullikādhastādasya //
Ānandakanda
ĀK, 1, 19, 157.2 atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam //
Āryāsaptaśatī
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 390.1 prāyeṇaiva hi malinā malinānām āśrayatvam upayānti /
Śukasaptati
Śusa, 5, 10.2 prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 67.1 prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /