Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'śmarīṇāṃ nidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Unterarten
catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti // (3.1) Par.?
Entstehung
tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati // (4.1) Par.?
Prodrom
tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti // (5.1) Par.?
yathāsvavedanāvarṇaṃ duṣṭaṃ sāndramathāvilam / (6.1) Par.?
pūrvarūpe 'śmanaḥ kṛcchrānmūtraṃ sṛjati mānavaḥ // (6.2) Par.?
symptome
atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti // (7.1) Par.?
śleṣmāśmarī
tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt // (8.1) Par.?
pitta
pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt // (9.1) Par.?
vāta
vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt // (10.1) Par.?
prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati // (11.1) Par.?
śukrāśmarī
maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt // (12.1) Par.?
bhavanti cātra / (13.1) Par.?
śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam / (13.2) Par.?
śarkarā
aśmaryā śarkarā jñeyā tulyavyañjanavedanā // (13.3) Par.?
pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ / (14.1) Par.?
sā bhinnamūrtirvātena śarkaretyabhidhīyate // (14.2) Par.?
hṛtpīḍā sakthisadanaṃ kukṣiśūlaṃ ca vepathuḥ / (15.1) Par.?
tṛṣṇordhvago 'nilaḥ kārṣṇyaṃ daurbalyaṃ pāṇḍugātratā // (15.2) Par.?
arocakāvipākau tu śarkarārte bhavanti ca / (16.1) Par.?
mūtramārgapravṛttā sā saktā kuryādupadravān // (16.2) Par.?
daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam / (17.1) Par.?
pāṇḍutvamuṣṇavātaṃ ca tṛṣṇāṃ hṛtpīḍanaṃ vamim // (17.2) Par.?
Beschreibung von Anus/Geschlechtsregion
nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām / (18.1) Par.?
ekadvārastanutvakko madhye bastiradhomukhaḥ // (18.2) Par.?
bastir vastiśiraścaiva pauruṣaṃ vṛṣaṇau gudaḥ / (19.1) Par.?
ekasaṃbandhino hyete gudāsthivivarāśritāḥ // (19.2) Par.?
alābvā iva rūpeṇa sirāsnāyuparigrahaḥ / (20.1) Par.?
mūtrāśayo malādhāraḥ prāṇāyatanamuttamam // (20.2) Par.?
Harnproduktion
pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ / (21.1) Par.?
tarpayanti sadā mūtraṃ saritaḥ sāgaraṃ yathā // (21.2) Par.?
sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ / (22.1) Par.?
nāḍībhir upanītasya mūtrasyāmāśayāntarāt // (22.2) Par.?
jāgrataḥ svapataś caiva sa niḥsyandena pūryate / (23.1) Par.?
ā mukhāt salile nyastaḥ pārśvebhyaḥ pūryate navaḥ // (23.2) Par.?
ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate / (24.1) Par.?
evam eva praveśena vātaḥ pittaṃ kapho 'pi vā // (24.2) Par.?
Harnprod. als Ursache von aśmarī
mūtrayuktam upasnehāt praviśya kurute 'śmarīm / (25.1) Par.?
apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe // (25.2) Par.?
kālāntareṇa paṅkaḥ syādaśmarīsaṃbhavastathā / (26.1) Par.?
saṃhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ // (26.2) Par.?
tadvadbalāsaṃ bastisthamūṣmā saṃhanti sānilaḥ / (27.1) Par.?
mārute praguṇe bastau mūtraṃ samyak pravartate / (27.2) Par.?
vikārā vividhāścāpi pratilome bhavanti hi // (27.3) Par.?
mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca / (28.1) Par.?
mūtradoṣāś ca ye kecidvastāveva bhavanti hi // (28.2) Par.?
Duration=0.13866090774536 secs.