Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 5.2 pūroḥ pauṣṭyām ajāyanta pravīrastatra vaṃśakṛt //
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 182, 6.2 kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe //
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 2.2 jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 183, 6.1 ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya /
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 1, 185, 19.4 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 186, 14.1 te tatra bhuktvā puruṣapravīrā yathānukāmaṃ subhṛśaṃ pratītāḥ /
MBh, 1, 213, 56.6 vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ /
MBh, 1, 215, 1.3 lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 15, 7.1 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā /
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 120, 3.2 te nāthavantaḥ puruṣapravīrā nānāthavat kṛcchram avāpnuvanti //
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 152, 18.2 yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe //
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 225, 3.1 tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca /
MBh, 3, 250, 6.1 yudhiṣṭhiro bhīmasenārjunau ca mādryāśca putrau puruṣapravīrau /
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 4, 49, 9.2 vipāṭhavarṣeṇa kurupravīro bhīmena bhīmānujam āsasāda //
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 49, 16.1 tathā sa śatrūn samare vinighnan gāṇḍīvadhanvā puruṣapravīraḥ /
MBh, 4, 60, 6.2 anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 4, 61, 11.1 te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 1, 17.2 tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca //
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 2, 5.1 sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam /
MBh, 5, 2, 6.2 sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ //
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 22, 22.1 pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ /
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 47, 35.1 raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje /
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 94, 42.2 vijānīhi mahārāja pravīrau puruṣarṣabhau //
MBh, 5, 129, 32.2 anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ //
MBh, 5, 167, 4.2 eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ //
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, BhaGī 11, 48.2 evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra //
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 96.1 rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram /
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 72, 19.1 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ /
MBh, 6, 92, 36.2 pravīrāṃstava sainyeṣu preṣayāmāsa mṛtyave //
MBh, 6, 92, 64.2 pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiśca pāṇḍuraiḥ //
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 114, 106.1 hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ /
MBh, 7, 30, 3.3 yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 73, 1.3 tena vṛṣṇipravīreṇa yuyudhānena saṃjaya //
MBh, 7, 85, 90.1 raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau /
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 94, 4.1 taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair vigāhya sainyaṃ puruṣapravīram /
MBh, 7, 94, 14.2 sudarśanasyāpi śinipravīraḥ kṣureṇa cicheda śiraḥ prasahya //
MBh, 7, 100, 11.1 saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām /
MBh, 7, 102, 59.1 eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam /
MBh, 7, 115, 8.1 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham /
MBh, 7, 115, 9.2 tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 117, 50.2 paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam /
MBh, 7, 119, 26.2 tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 145, 28.1 ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam /
MBh, 7, 154, 32.2 te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm //
MBh, 7, 165, 68.2 hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ //
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 98.1 duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ /
MBh, 8, 4, 99.1 sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā /
MBh, 8, 4, 105.1 etaiś ca mukhyair aparaiś ca rājan yodhapravīrair amitaprabhāvaiḥ /
MBh, 8, 4, 107.3 hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam /
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 12, 8.1 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ /
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 15, 2.1 tasya vistarato brūhi pravīrasyādya vikramam /
MBh, 8, 17, 2.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ /
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 21, 25.1 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan /
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 32, 24.1 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan /
MBh, 8, 32, 42.2 janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ //
MBh, 8, 32, 72.1 ete cānye ca rājendra pravīrā jayagṛddhinaḥ /
MBh, 8, 33, 16.1 tāv ubhau dharmarājasya pravīrau paripārśvataḥ /
MBh, 8, 33, 20.1 tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram /
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 49, 73.2 bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ //
MBh, 8, 50, 60.2 atimānī ca śūraś ca pravīraḥ priyadarśanaḥ //
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 8, 57, 67.2 kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan //
MBh, 8, 60, 6.1 hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 62, 18.1 tam abhyadhāvan nakulaḥ pravīro roṣād amitraṃ pratudan pṛṣatkaiḥ /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 8, 66, 25.2 vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam //
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 9, 9, 62.2 hatapravīrā vidhvastā kīryamāṇā samantataḥ /
MBh, 9, 16, 7.1 taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau /
MBh, 9, 18, 7.2 hatapravīrā vidhvastā vikṛttāśca śitaiḥ śaraiḥ /
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 57, 23.1 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau /
MBh, 11, 12, 15.1 tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca mādryāśca putrau puruṣapravīrau /
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 14, 51, 56.1 tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ /
MBh, 14, 59, 13.2 pravīraḥ kauravendrasya kāvyo daityapater iva //
MBh, 14, 59, 20.2 hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ //
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /